Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २८ उपदेशरुचि आशारुचिवर्णनं च
टीका-'जो जिणदीढ़े' इत्यादि--
यो जिनदृष्टान्–तीर्थकरैः केवलज्ञानेन साक्षात्कृतान् , भावान् जीवादि पदार्थान् , चतुर्विधान् द्रव्यक्षेत्रकालभावभेदेन, चतुष्पकारकान् स्वयमेव परोपदेशं विना, श्रद्दधाति तथेति प्रतिपद्यते । श्रद्धानस्य स्वरूपमाह--'एमेव' इत्यादि । एवमेव-जीवादिक तत्वं यथा-जिनदृष्टम् , तत् तथैवास्ति, नान्यथा न तु विपरीतमस्ति, चकारः समुच्चये। यश्चेदृशः श्रद्धावान् स निसर्गरुचिरिति ज्ञातव्यः॥१८॥
द्वितीयमुपदेशरुचिमाह-- मूलम्-एए चेवे उ भौवे, उर्वइहे जो परेण सदहई ।
छउमंत्थेण जिणेण व, उवएंसरुइँत्ति नायवो ॥१९॥ छाया--एतांश्चैव तु भावान् , उपदिष्टान् यः परेण श्रद्दधाति ।
छद्मस्थेन जिनेन वा, उपदेशरुचिरितिज्ञातव्यः ॥ १९ ॥ पूर्वोक्त बातको ही स्पष्ट करते हुए निसर्ग रुचि सम्यक्त्वका लक्षण कहते हैं-'जो' इत्यादि। ___ अन्वयार्थ (जो-यः) जो जीव (जिणदिढे चउविहे भावे-जिनदृष्टान् चतुर्विधान भावान् )जिनेन्द्र द्वारा केवलज्ञानसे साक्षात् किये गये चतुर्विध पदार्थों का (सयमेव-स्वयमेव) परोपदेशके विना ही (एमेव नन्नहत्तियएवमेवनान्यथैति च) “ये ऐसे ही हैं अन्य प्रकार नहीं हैं " इस रूपसे (सदहइ-श्रद्दधाति) श्रद्धान करता है वह (निसग्गरुहत्ति नायव्यो-निसर्गरुचिरिति ज्ञातव्यः) निसर्गरुचि नामका सम्यग्दर्शन है । द्रव्य, क्षेत्र, काल
और भावके भेदसे पदार्थ चार प्रकारके होते हैं। वे ही चार प्रकार यहां चतुर्विध शब्दसे ग्रहण किये गये हैं ॥१८॥
પૂર્વોક્ત વાતને જ સ્પષ્ટ કરીને નિસગરૂચિ સમ્યકત્વનું લક્ષણ કહે છે" जो" त्याहि.
म-क्याथ -२ ७१ जिणदिढे चउविहे भावे-जिनदृष्टान् चतुर्विधान् भावान् लनेन्द्र द्वारा १० ज्ञानथी साक्षात् ४ाये। यतुर्विध पदार्थानु सयमेवस्वयमेव ५२।५हेशना १२ एमेव नन्नहत्ति य-एवमेव नान्यथेति च ॥ २॥ मेनु छ अन्य ५४२नु नथी. " 24॥ ३५थी सदहइ-श्रद्दधाति श्रद्धान रे छ. ये निसग्गरुइत्ति नायव्यो-निसर्गरुचरिति ज्ञातव्यः निस३थि नामनु सभ्यદર્શન છે. દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવના ભેદથી પદાર્થ ચાર પ્રકારના હોય છે, એજ ચાર પ્રકાર અહીં ચતુર્વિધ શબ્દથી ગ્રહણ કરવામાં આવેલ છે. ૧૮ उ० २१
उत्त२॥ध्ययन सूत्र:४