Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५४
उत्तराध्ययन सूत्रे
संवरः = गुप्त्याभिरास्त्रवनिरोधः, निर्जरा = विपाकतस्तपसो वा कर्मपरिशाटः, मोक्षः = सकलकर्मक्षयलक्षणः, एते नव = नवसंख्यकाः भावाः, तथ्याः = सत्याः - प्रमेयाः, यथार्थानुभवविषया इति यावत् सन्ति, एतन्मध्यमप्रस्थानापेक्षया, संक्षेपापेक्षया तु जीवाजीवयोरेव बन्धादीनां समावेशसंभवाद् द्वित्वसंख्येव वाच्या स्यात्, तथा च वक्ष्यति - ' जीवा चेव अजीवाय, एसलोगे वियाहिए ' इति । विस्तरतस्तु तदुत्तरोत्तर भेदविवक्षयाऽनन्तमेवस्यात् ॥ १४ ॥
यद्यमी नव भावाः सन्ति, ततः किम् ?, इत्याशङ्क्याह-मूलम् - तहियांणं तु भावाणं, सब्भावे उवएंसणं । भावेण सद्दतस्स सम्मत्तं तं वियाहियं ॥ १५॥
ऐसे हिंसादिक कर्मरूप आस्रव, ६ ( संवरो - संवरः) हिंसादि आस्रवका रुकने रूप संवर, ७ (निज्जरा - निर्जरा) विपाकसे अथवा तपस्यासे कर्मोंका एकदेश नाश होनेरूप निर्जरा, ८ तथा (मोक्खो - मोक्षः) सकल कर्मों का सर्वथा विनाशरूप मोक्ष, ९ इस प्रकार (एए नव - एते नव ) ये जीव, अजीव, बन्ध, पुण्य, पाप, आस्रव, संवर, निर्जरा, और मोक्ष, ये नव तत्व हैं । ये सब ( तहिया संति - तथ्याः सन्ति ) तथ्य - यथार्थ अनुभव के विषयभूत होनेसे सत्य हैं। यद्यपि जीव और अजीव इस प्रकारके दो ही पदार्थ हैं क्यों कि आस्रवादिकोंका अन्तर्भाव इनमें ही हो जाता है फिर भी यहां पर जो नव संख्या कही गई है वह विस्तारकी अपेक्षासे कही गई है। तथा और भी विशेष विस्तार करने पर इनकी अनंत संख्या हो जाती हैं ॥ १४ ॥
शङवा३५ सौंवर, निज्जरा - निर्जराः विद्याथी अथवा तपस्याथी भेना मे देशनो नाश थवा ३५ निर्भरा तथा मोक्खो - मोक्षः सघना भेना सर्वथा विनाशश्य भोक्ष, या प्रमाणे या एए नव - एते नववत्र, मध, पुष्य, પાપ, આસ્રવ સંવર, નિર્જરા અને મેક્ષ. આ નવ તત્વ છે. એ સઘળાં तहिया संति - तथ्याः सन्ति तथ्य - यथार्थ अनुभवना विषयभूत होवाथी सत्य છે. જો કે જીવ અને અજીવ આ પ્રકારના એજ પદાર્થ છે કેમકે, આસ્રવ આફ્રિકાને અંતર્ભાવ એનામાં જ થઇ જાય છે. છતાં પણ અહીં જે નવ સખ્યા બતાવેલ છે તે વિસ્તારની અપેક્ષાથી ખતાવવામાં આવેલ છે. તથા આથી या वधु विस्तारथी तेनी संख्या अनंत मनी रडेशे. ॥ १४॥
उत्तराध्ययन सूत्र : ४