Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २८ नवतत्वकथनम् । त्यपेक्षया । उपलक्षणत्वाद् नवपुराणत्वादीनि च पर्यवाणां-पर्यायाणां लक्षणम् । अत्र तु शब्दः पूरणे । गुणानां लक्षणं कथं नोक्तमिति न शक्यम् रूपादिरूपाणां तेषामतिपसिद्धत्वात् ॥ १३ ॥
इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शन प्रतिबोयितुं नवतत्त्वान्याहमूलम्-जीवाऽजावा ये बंधो य, पुण्णपावाऽऽसवो तहा।
संवरो निजरा मोक्खो, 'संतेए तहिया नैव ॥१४॥ छाया--जीवा अजीवा श्च बन्धश्च, पुण्यं पापम् आस्रवस्तथा।
संवरो निर्जरा मोक्षः, सन्त्येते तथ्या नव ॥ १४ ॥ टीका--'जीवाऽजीवा य' इत्यादि
जीवाः एकेन्द्रियादयः, अजीवाः धर्मास्तिकायादयः, बन्धश्च-जीवकर्मणो रत्यन्तसंश्लेषः, पुण्यं = शुभप्रकृतिरूपं शातवेदनीयादिकं, पापम् अशुभप्रकृतिरूपं ज्ञानावरणीयादिकम् , आस्रव कर्मोपादानहेतुहि सादिः, तथेति समुच्चये । विभाग, ये सब (पज्जवाणं तु लक्खणं-पर्ययाणां तु लक्षणम्) पर्यायोंके लक्षण हैं, अर्थात् इनके द्वारा पर्यायें जानी जाती हैं ॥ १३ ॥ __ इस प्रकार स्वरूप और विषयसे ज्ञानको कहकर अब दर्शनका बोध करानेके लिये नौ तत्त्वोंको कहते हैं-'जीवाऽजीवा' इत्यादि । ___ अन्वयार्थ-(जीवाजीवाय-जीवा अजीवाश्च ) एकेन्द्रियादिक जीव, धर्मास्तिकायादिक अजीव; (बंधोय-बन्धश्च ) जीव और कर्मका दूधपानीकी तरह अत्यन्त संश्लेषरूप बंध, ३ (तहा-तथा) तथा (पुण्णपावाऽऽसवो-पुण्यपापासवाः) शातवेदनीय आदि शुभ प्रकृतिरूप पुण्य, ४ ज्ञानावरणीय आदि अशुभ प्रकृति रूप पाप, ५ कर्मोंके आगमनमें कारण
विभागाय-विभागाश्च विलास, २॥ सघi पज्जवाणं तु लक्खण-पर्यायाणां तु लक्षणम् पर्यायानां सक्षय छे. अर्थात् माना २५ पर्यायी जाय छे. ॥१३॥
આ પ્રમાણે સ્વરૂપ અને વિષયથી જ્ઞાનને કહીને હવે દર્શનને બંધ अशा भाटे नतत्वाने आम माव छ.-" जीवाऽजीवा" त्याह! ___ मन्वयार्थ-जीवाजीवा य-जीवाजीवा श्च मेन्द्रियापि , यमस्ति . याहि १ ७१ मने बंधो य-बन्धश्च मन ध पीनी भा५४ घणे संवेष३५ मध, तहा-तथा तथा पुण्णपावाऽऽसवो-पुण्यपापास्रवाः शातावहनीय આદિ શુભ પ્રકૃતિરૂપ પૂણ્ય, જ્ઞાનાવરણીયાદિક અશુભ પ્રકૃતિરૂપ પાપ કર્મોના मागमनन ४।२९, मे। सिाह ४३५ पासव, संवरो-संवरः मासपने उ०२०
उत्तराध्ययन सूत्र:४