Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५६
उत्तराध्ययन सूत्रे
" से य समते पसत्थसम्मत्तमोहणीयकम्माणु वेयगोवसमवयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते " इति ।
छाया --" तच्च सम्यक्त्वं प्रशस्तसम्यक्त्वमोहनीय कर्माणु वेद नोपशमक्षय समुत्थः प्रशमसंवेगादिलिङ्गः शुभ आत्मपरिणामः प्रज्ञप्तः " इति ॥
अस्त्येव स कचिदात्मपरिणामो येन जीवाजीवादिस्वरूपावबोचे सत्यपि कस्यचिदेव सम्यक् ज्ञानं भवति न तु सर्वस्य, यथा हि शङ्ख दृष्टे सत्यपि कश्चित् तस्मिन शङ्खे श्वतिमानं जानाति अन्यस्तु अन्यथाभावमिति तत्र कारण विशेषाऽनु मीयते, एवमिहापि । ततश्च जीवाजोवादि स्वरूपपरिज्ञानस्य सम्यगुभावहेतुरात्म
तिरूप है । इस श्रद्धाके परिचायक प्रशम, संवेग आदि चिह्न हुआ करते हैं । यह आत्माका एक शुभ परिणाम है । कहा भी है
" से य सम्मत्ते पसत्यसम्मत्तमोहणीयकम्माणुवेणोपसमवयसमुत्थे पसमसंवेगाइलिंगे सुद्दे आयपरिणामे पण्णत्ते " ।
छाया - तच्च सम्वत्वं प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशमक्षय समुत्थः प्रशम संवेगादिलिङ्गः शुभ आत्मपरिणामः प्रज्ञप्तः ॥ इति ऐसा कोई एक आत्माका वह परिणाम होता है कि जिसके द्वारा जीव अजीव आदि पदार्थों के स्वरूपका परिज्ञान होने पर किसी जीवको ही सम्यक ज्ञान होता है सबको नहीं। जैसे शंखके देखने पर कोई व्यक्ति उसको श्वेतरूपसे देखता है और कोई व्यक्ति पीतादिरूपसे देखता है । पीतादिरूपसे होनेवाला ज्ञान सम्यग्ज्ञान नहीं है क्यों कि वह रोगादि कारण विशेषसे सदोष है । इसी तरह जीवादि पदार्थोंका स्वरूप ज्ञान રૂપ છે. આ શ્રદ્ધાના પરિચાયક પ્રશમ, સંવેગ આદિ ચિન્હ હૈાય છે. આ આત્માનું એક શુભ પરિણામ છે. કહ્યુ પણ છે—
“ से य सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोयसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आय परिणामे पण्णत्ते " ||
छाया - तच्च सम्यक्त्वं प्रशस्तसम्यक्त्वमोहनीय कर्मानुवेदनोपशमक्षयसमुत्थः । प्रशमसंवेगादिलिङ्गः, शुभ आमत्मपरिणामः प्रज्ञप्तः ॥ इति ॥ એવું કાઈ એક આત્માનુ એ પરિણામ હાય છે કે, જેનાથી જીવ, અજીવ આદિ પદાર્થોના સ્વરૂપનું પરિસાન થવાથી કાઈક જીવને જ સમ્યજ્ઞાન થાય છે, સઘળાંને નહી' જેમ શખને જોવાથી કોઈ વ્યક્તિ તેને સફેદ રૂપમાં જુએ છે. અને કઈ વ્યક્તિ પીતારૂિપમાં જુએ છે. પીતાદિરૂપથી થનારૂં જ્ઞાન એ સભ્યાન નથી. કેમકે, તે રાગાદિ કારણુ વિશેષથી સદેષ છે. આજ રીતે જીવાદિ પદાર્થીના સ્વરૂપનું જ્ઞાન સમ્યકત્વના સદ્ભાવમાં જ સમ્યફૂશાન
उत्तराध्ययन सूत्र : ४