Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २७ शठतास्वरूपवर्णनम् -यत्र वयं प्रेषिताः स गृही नावलोकित इत्येवं वदन्ति । तथा-कुशिष्याः समन्ततः चतुर्दिक्षु परियन्ति पर्यटन्ति । गुरुसमीपे यदि वयं स्थास्यामस्तदा गुरुवोऽस्मान्ः कस्मिंश्चित् कार्ये नियोजयिष्यन्ति इति मत्वा गुरुपाचें न तिष्ठन्ति, अपि तु इतस्ततः परिभ्रमन्तीति भावः। तथा-कदाचित् कस्मिंश्चित्कार्य गुरुणा प्रेरितास्तत्कार्ये प्रवृत्ता अपि तत्कार्य राजवेष्टिमिव-राज्ञा बलात् प्रवर्तित कृत्यमिव मन्यमाना मुखे भृकुटि क्रोधवशाद् भ्रूभङ्गं कुर्वन्ति । उपलक्षणत्वात्-ईर्ष्याचिकामन्यामपि चेष्टां कुर्वन्ति ॥ १३॥ मूलम्--वाइया संगहिया चेव, भत्तपाणेण पोसिया ।
जायपंक्खा जहा हंसा, पक्किमति दिसो दिसि ॥१४॥ छाया-वाचिताः संगृहीताश्चैव, भक्तपानेन पोषिताः।
जातपक्षा यथा हंसाः, प्रक्रामन्ति दिशि दिशि ॥ १४ ॥ गुरुकथित कार्य नहीं करते हैं, अथवा अकृत कार्यको भी ‘कर लिया ऐसा कह देते हैं । अथवा जिस घर पर या जहां आपने हमको भेजा था वह गृहस्थ हमको नहीं मिला। इस तरह कह दिया करते है। (समंतओ ते परियंति समन्ततः ते परियन्ति ) कुशिष्य इस भयसे इधर उधर होते रहते हैं कि यदि हम गुरु महाराजके पास जो बैठेगे तो वे किसो न किसी काममें हमको लगा देंगे। (रायविट्टि व मन्नता मुहेभिउडि करिति राजवेष्टिमिव मन्यमानाः मुखे भृकुटि कुर्वन्ति) कभी किसी समय यदि गुरु महाराज कीसी कार्य करने के लिये आज्ञा देते हैं तो उस आज्ञाको राजा की वेठ-बेगार के समान मानकर क्रोध के आवेश से भौंह चढा लेते हैं। ईर्ष्या सूचक अन्य भी चेष्टाएँ करने लगते हैं ॥१३॥ અથવા ગુરુએ કહેલ કાર્યોને કરતા નથી, અથવા-અકૃત કાર્યોને પણ કરી લીધું ” એમ કહી દે છે. અથવા-જે ઘરે અગર જે ગૃહસ્થને ત્યાં આપે મને મોકલેલ તે ગૃહસ્થ અથવા ઘર મને ન મળ્યું. આ પ્રમાણે કહી દે છે, समंतओ ते परियंति-समन्ततः ते परियन्ति इशिष्य सेवा यथा सही तडिं થતા રહે છે કે, જે ગુરુમહારાજની પાસે હું બેસીશ તે કેઈને કેઈ કામ योध. रायविढेिव मन्नंता मुहे भिउडिं करिति-राजवेष्टितमिव मन्यमानाः मुखें
િર્વાનિત કઈ સમય જે ગુરુમહારાજ કઈ કાર્ય કરવાની આજ્ઞા આપે છે તે એ આજ્ઞાને રાજાની વેઠ સમજીને ક્રોધના આવેશથી મોટું ચડાવી લે છે અને ઈર્ષાસૂચક એવી બીજી ચેષ્ટાઓ પણ કરતા રહે છે. તે ૧૩
उत्तराध्ययन सूत्र:४