Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३२
उत्तराध्ययनसूत्रे
दर्शने सम्यग्ज्ञान - सम्यज्ञानग्दर्शने-ते एव लक्षणं यस्याः सा तथा ताम् , जिनभाषितां जिनरुक्तां, तथ्यां=सत्यां शाश्वतिकत्वादिति भावः। मोक्षमार्गगति मोक्षः-सकलकर्मक्षयः, तस्य मार्गः-ज्ञानादिरूपो मोक्षमार्गस्तेन गतिःसिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानां शृणुत-अवयवगतबहुत्वविवक्षया बहुवचनम् , सर्वावयवेन सर्वाङ्गनिश्चलतया सादरं शृणुतेत्यर्थः। . ___ननु वक्ष्यमाणानि ज्ञानादीनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं कारणचतुष्टयसंयुक्तत्वमस्याः ? उच्यते-ज्ञानदर्शनचारित्रतपोरूपाणि चत्वारि मोक्षं पति साक्षात् कारणानि सिद्धिगमनं प्रति तु
'मोक्खमग्गः' इत्यादि।
अन्वयार्थ हे शिष्य ! मैं सकलकर्मों के क्षयरूप (मोक्खमग्गगईमोक्षमार्गगति) मोक्षके सम्यग्दर्शन आदिरूपमार्गसे प्राप्त होनेवाली सिद्धि गमनरूप गति को कहता हूं (सुणेह-श्रृणुत) सो सुनो । यह गति (चउकारणसंजुत्त-चतुष्कारणसंयुक्तां) चतुष्कारण-ज्ञान, दर्शन चरित्र तथा तप इन चार कारणों से युक्त है, (नाणदसणलक्खणं-ज्ञानदर्शनलक्षणां) सम्यग्ज्ञान, सम्यग्दर्शन ये दो जिसका लक्षण है, ऐसी है (जिणभासियं-जिनभाषितां जिनेन्द्रदेवने इसका अपनी दिव्यवाणीद्वारा प्रतिपा. दन किया है। तथा यह शाश्वतिक होने से (तच्च-तथ्यां) सत्यरूप है। __ शंका-वक्ष्यमाण ये ज्ञानादिक चार, कर्मक्षयलक्षणरूप मोक्ष के ही कारण हैं गति नहीं । गति तो इस मुक्ति के बाद होनेवाली अवस्था का नाम है । इसलिये इसमें चतुष्कारणता नहीं आती है । मोक्ष में ही चतुष्कारणता आती है।
सम्पयार्थ-ईसा ना क्षय३५ मोक्खमग्गगइं-मोक्षमार्गगति मोक्षना સમ્યગદર્શન આદિરૂપ માર્ગથી પ્રાપ્ત થનારી સિદ્ધિગમનરૂપ ગતિને કહું છું, सणेह-श्रृणुत समो . ॥ गति चउकारणसंजुत्तं-चतुष्कारणसंयुक्तां यतु०४१२६५ शान, शन, यास्त्रि तथा त५ २या२ ४।२७।था युद्धत छ. नाणदसणलक्खणांज्ञानदर्शनलक्षणां सभ्यशान, सभ्यशन, से मन्ने ना लक्ष छ. सवी छ. જીતેન્દ્ર દેવે આને પિતાની દિવ્ય વાણી દ્વારા પ્રતિપાદન કરેલ છે, તથા આ यति पाथी तच्चं-तथ्यां सत्य३५ छ.
શંકા–વસ્થમાણુ એ જ્ઞાનાદિક ચાર કર્મક્ષય લક્ષણરૂપ મેક્ષનાંજ કારણ છે ગતિનાં નહીં. ગતિ તે આ મુક્તિના પછી થનારી અવસ્થાનું નામ છે. આ કારણે આમાં ચતુષ્કારણતા આવતી નથી. મોક્ષમાંજ ચતુષ્કારણુતા આવે છે.
उत्तराध्ययन सूत्र:४