Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
____..
प्रियदर्शिनी टीका. अ. २७ शठतास्वरूपवर्णनम्
१२१ छाया-भिक्षालसिक एकः, एकोऽवमानभीरुकः स्तब्धः ।
एकं च अनुशास्मि, हेतुभिः कारणैश्च ॥ १० ॥ टीका-'भिक्खालसिए' इत्यादि ।
एकः कश्चिद् भिक्षालसिका भिक्षायामालस्ययुक्तो भवति । एतादृशो हि गोचरी परीषहसहनयोग्यो न भवतीत्यर्थः । एकः कश्चित् अवमानभीरुक:अपमानाद् भयशीलो भवति । स हि भिक्षार्थ भ्रमन्नपि न यस्य तथैव गृहे प्रवेष्टुमिच्छति । एकः कश्चित् स्तब्धः अहंकारवान् भवति । एतादृशो हि निजकुग्रहाद् विनयं कर्तुं न शक्नोति । च-पुनः-ततः आचार्यों विचारयति-एक-यमेकं विनीतं विज्ञायाहं हेतुभिः कारणैश्च अनुशास्मि-शिक्षयामि ‘सो वि' इत्यतनगाथया सम्बन्धस्तेन सोऽपि वक्ष्यमाणलक्षणो भवतीति भावः ॥ १०॥
फिर भी-'भिक्खालसिए' इत्यादि । ___ अन्वयार्थ-कुशिष्योंमें (एगे-एकः) कोई एक साधु ऐसा भी होता है जो (भिक्खालसिए-भिक्षालसिकः) भिक्षावृत्ति करनेमें आलस्य किया करता है। ऐसा साधु गोचरी करते समय आये हुए परीषहोंके सहन करनेमें अयोग्य होता है । अर्थात् वह गोचरीके परीषहोंको सहन नहीं कर सकता है। (एगे-एकः) कोई एक साधु ( ओमाणभीरुएअवमान भीरकः) अपमानसे भीरु होता है। ऐसा साधु भिक्षाके लिये पर्यटन करता हुआ भी गृहस्थ के घरमें जानेके लिये तत्पर नहीं होता है। कोई एक साधु ( थद्धे-स्तब्धः) अहंकारी होता है। ऐसा साधु अपने कदाग्रहके कारण विनय धर्मको नहीं पाल सकता है। फिर आचार्य सोचता है कि मैं किसी शिष्यको विनीत समझकर जब हेतु और कारणोंसे शिक्षा देता हूं तो वह भी वक्ष्यमाण प्रकारका हो जाता है ॥१०॥
५५९]-" भिक्खालसिए" त्या ! ___ अन्वयार्थ-शिष्याभा एगे-एकः । साधु सेवा ५५ डाय छ,२ भिक्खालसिए-भिक्षालसिकः भिक्षावृत्ति ४२वामां माणसुहाय छ, मावा साधु
ચરીના સમયે આવતા પરીષહેને સહન કરવામાં અયોગ્ય હોય છે. અર્થાત त गायरीना परीषाने सहन ४२ शत नथी. एगे-एकः छ मे साधु ओमाणभीरूए-अपमानभीरुका अपमान सहन ४२वामा लीस डाय छ, આવા સાધુ ભિક્ષા માટે પર્યટન કરવા છતાં પણ ગૃહસ્થના ઘરમાં જવા માટે तत्५२ यता नथी, ये साधु थद्धे-स्तब्द्ध; मारी डाय छ, सेवा साधु પિતાના અભાવને કારણે વિનયધર્મને પાળી શકતા નથી. પછી આચાર્ય વિચારે છે કે, હું કઈ શિષ્યને વિનીત સમજીને હેતુ અને કારણેથી સમજાવું तो मे ५५ १क्ष्यमाए प्रा२नेमनी नय छे. ॥ १० ॥ उ० १६
ઉત્તરાધ્યયન સૂત્ર : ૪