Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ सप्तविंशतितममध्ययनम् ॥
व्याख्यातं सामाचारी नामकं षड्विंशतितममध्ययनम् । सम्प्रति खलुङ्गो - याख्यं सप्तविंशतितममध्ययनरमाभ्यते । अस्य च पूर्वेण सहायमभिसम्बन्ध:पूर्वस्मिन्नध्ययने सामाचारी प्रतिपादिता । सा चाशठतयैव पालयितुं शक्या । अशठताज्ञानं च तद्विरुद्धश्टताज्ञाने सत्येव जायते । अतोऽस्मिन्नध्ययने स दृष्टान्तं शठतास्वरूपं निरूप्यते । इत्यनेन सम्बन्धेनायातस्य अस्याध्ययनस्येदमादिमं सूत्रम्मूलम् - थेरे' गणहरे गग्गे, मुणी आंसि विसारैए ।
इष्णे गणिर्भावमि, समाहिं पडिए ॥ १ ॥ छाया - स्थविरो गणधरो गर्गः, मुनिरासीद् विशारदः । आकीर्णो गणिभावे, समाधिं प्रतिसन्धत्ते ॥ १ ॥ टीका – 'थेरे' इत्यादि ।
स्थविरः - संयममार्गतो विचलितान् स्थिरी करोतीति स्थविरः - श्रुतचारित्र धर्मात् प्रचलतां पुनर्धर्मे स्थापकः । उक्तं च - " थिरकरणा पुण थेरो " । सत्ताईसवां अध्ययन प्रारम्भ
सामाचारी नामक छईसवें अध्ययन का व्याख्यान हो चुका है । अब यह सत्ताईसवां अध्ययन प्रारंभ होता है । इस अध्ययन का नाम ' खलुङ्गीय' है । पूर्व अध्ययन के साथ इसका संबंध इस प्रकार हैपूर्व अध्ययन में सामाचारी कही गई है सो यह सामाचारी अशठ-सरलपनेसे ही पालित हो सकती है शठपनेसे नहीं । अशठता का ज्ञान इससे विपरीत जो शठता है उसके ज्ञान होने पर ही होता है । इसीलिये इस अध्ययन में दृष्टान्त पूर्वक शठता का स्वरूप कहा जाता है। इसी संबंधसे लेकर प्रारंभित इस अध्ययन का यह आदिम सूत्र है - 'थेरे ' - इत्यादि । સત્તાવીસમા અધ્યયનની શરૂઆત
સામાચારી નામને છવીસમું અધ્યયન કહેવાઈ ગયેલ છે, હવે આ સત્તાવીસમા અધ્યયનના પ્રારંભ થાય છે. આ અધ્યયનનુ નામ ‘ખટુકીય' છે. છવીસમા અધ્યયનનિ સાથે આ અયયનના સંબંધ આ પ્રમાણે છે—છવીસમા અધ્યયનમાં સામાચારી કહેવામાં આવેલ છે. એ સામાચારી અશ-સરલપણાથી જ પાળી શકાય છે. શઢપણાથી નહી. અશòતાનું જ્ઞાન એનાથી વિપરીત જે શતા છે. એનુ જ્ઞાન થવાથી જ થાય છે. આ કારણે આ અધ્યયનમાં દૃષ્ટાંતથી શઠતાનું સ્વરૂપ બતાવવામાં આવેલ છે. આ સંબંધને લઈને પ્રારંભ કરાએલા मा अध्ययनतुं या प्रथम सूत्र छे.- " थेर " त्यिाहि
उत्तराध्ययन सूत्र : ४