Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४
उत्तराध्ययन सूत्रे
अयोजन परिमितप्रदेशमाश्रित्य विहारं विहरत्यस्मिन्प्रदेशे विहारः क्षेत्रं तं विहरेतु = विचरेत् । अर्धयोजनात्परतः क्षेत्रातीतमशनादिकं भवति न तत् साधुभ्यः कल्पते । अतोऽर्धयोजन परिमित एव प्रदेशे साधुनाऽऽहारादिकं नेतव्यम् ॥ ३६ ॥ इत्थं विहृत्योपाश्रये समागत्य गुर्वालोचनादि पूर्वकं भोजनादिकं कृत्वा यत्कुर्यात्तदाह
मूलम् - चउत्थीए पोरिसीएं, निक्खवित्तार्णे भायणं ।
सज्झायं च तेओकुंज्जा, सव्वभावविभावणं ॥३७॥ चतुर्थ्यां पौरुष्यां, निक्षिप्य भाजनम् ।
स्वाध्यायं च ततः कुर्यात्, सर्वभावविभावनम् ||३७|| टीका- 'चउत्थीए ' इत्यादिमुनिः चतुर्थ्यां पौरुष्यां भाजनं = पात्रं निक्षिप्य = प्रत्युपेक्षणापूर्वकं वस्त्रे वध्वा -अर्थात्- मिक्षाधानी (झोली) सहित समस्त वस्त्रपात्रों को अच्छी तरह नेत्रोंसे देखभाल कर लेना चाहिये ताकि कोई जीवजन्तु उस पर न हो। बाद में उन्हें लेकर (उत्कृष्टम् - उत्कृष्टम् ) ज्यादासे ज्यादा ( अद्धजोयणाओ - अर्ध योजनाव) आधे योजन तक ( बिहारं विहरए मुणी-बिहारं विहरेत् मुनिः ) आहार - पानीकी गवेषणा निमित्त पर्यटन करे। इससे आगे नहीं । क्यों कि दो कोसके उपरका अशनपानादिक साधुको अकल्पनीय कहा गया है ॥ ३६ ॥
इस प्रकार दो कोस से आहारपानी ला कर साधु उपाश्रय में आवे और लाई हुई भिक्षा गुरुमहाराजको दिखलावे। उनसे आलोचना आदि ग्रहण कर फिर आहार पानी करके फिर क्या करे सो सूत्रकार इस गाथाद्वारा प्रकट करते हैं - ' चउत्थीए ' इत्यादि ।
अन्वयार्थ - मुनि आहारपानी करके ( चउत्थीए पोरसीए - चतुर्थ्यां સઘળા વજ્રપાત્રાને સારી રીતે આંખેાથી જોઈ જવાં જોઈએ કે જેથી કાઈ भवतु सेना पर न होय. पछी थी मेने बहने वधारेभां पधारे अद्धजोयजाओ - अर्धयोजनात अर्धा येन सुधी विहारं विहरए मुणी - विहारं विहरेन्मुनिः माहार પાણીની ગવેષણા નિમિત્ત ૫ ટન કરવું. એનાથી આગળ નહી’. કેમકે, એ ગાઉના ઉપरनुं अशनपानादि साधुना भाटे समुदयनीय अताववामां आवे छे ॥ ३६ ।। આ પ્રમાણે એ ગાઉની અંદરથી આહાર પાણી લઈ ને સાધુ ઉપાશ્રયમાં આવે. પેાતે લાવેલ ભીક્ષા ગુરુ મહારાજને અતાલે. ગુરુમહારાજની આલેાચના આદિ ગ્રહણ કર્યા પછી આહાર પાણી કરીને પછી શું કરે તે સૂત્રકાર तावे छे - " चउत्थीए " त्याहि !
अन्वयार्थ — भुनि भाडार पाली डरीने चउत्थीए पोरसीए - चतुया पौरुष्याम्
उत्तराध्ययन सूत्र : ४