Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
उत्तराध्ययनसूत्रे अविराधको यथा भवति तथाहमूलम्-पुढवी-आउकाए, तेऊ-वाऊ-वणस्सइतसाणं ।
पडिलेहणा आउत्तो, छण्हपि आराहओ होई ॥३१॥ छाया-पृथिव्यप्काययोः, तेजोवायुवनस्पतित्रसानाम् ।
प्रतिलेखनायामायुक्तः, षण्णामपि आराधको भवति ॥३१॥ टीका-'पुढवी' इत्यादि
पतिलेखनायाम् आयुक्तः उपयोगसहितः संयतः पृथिव्यष्काययोः तेजोवायुवनस्पतित्रसानां षण्णामपि आराधको भवति । 'पडिलेहणा' इत्यत्र सप्तम्यर्थ प्रथमा ॥३१॥ ___ इत्यं दिवसस्य प्रथमपौरुषीकृत्यमुक्तम् । तदुत्तरं द्वितीयपौरुषीकृत्यमभिधातव्यम् । परन्तु 'बीयं शाणं झियायई' इत्यनेन घ्यानमुक्तमेव । अत एवात्र नोक्तम्
निर्दोष प्रतिलेखना करता हुवा मुनि जिस प्रकार आराधक होता है सो कहते हैं-'पुढवी' इत्यादि ।
अन्वयार्थ--(पडिलेहणा आउत्तो-प्रतिलेखनायाम् आयुक्तः) प्रतिलेखनामें सावधान मुनि (पुढवी-आउकाए, तेऊ-वाऊ-वणस्सइतसाणं छण्डंपि आराहओ होइ-पृथिव्यप्काययोः तेजोवायु बनस्पतित्रसानाम् षण्णामपि आराधकः भवति) पृथिवीकाय, आकाय, वायुकाय तथा वनस्प तिकाय एवं त्रसकाय इन छह जीवनिकायोंका आराधक माना जाता है।॥३१॥
इस प्रकार दिनकी प्रथम पौरुषीका यह कर्तव्य यहांतक कहा है। इसके बाद द्वितीय पौरुषीका कर्तव्य कहना चाहिये था सो वह भी "बीयं शाणं झियायई" इस गाथांश द्वारा कह ही दिया है, इसलिये
નિર્દોષ પ્રતિલેખન કરી રહેલ મુનિ જે પ્રમાણે આરાધક હોય છે તે 32.-"पुढवी" त्या!ि
___ मन्वयार्थ:--पडिलेहणा आउत्तो-प्रतिलेखनायाम् आयुक्तः प्रतिबेमनामा सावध मुनि पुढवी आउक्काए तेउ वाउ वणस्सइ तसाणं छन्हंपि आराहओ होइ-पृथिज्यप्काययोः तेजोवायुवनस्पतित्रासानाम् षण्गामपि आराधकः भबति पृथवीय, અપૂકાય, તેજસ્કાય, વાયુકાય, વનસ્પતિકાય અને ત્રસકાય, આ છ જીવનીકાયના આરાધક માનવામાં આવે છે. ૩૧
આ પ્રમાણે દિવસની પ્રથમ પૌરૂષીનું આ કર્તવ્ય અહીં સુધી કહેવામાં मारा छ. माना ५छी मी० पौषीतुं तव्य ४ ते ५५ "बीय वाणा दीयायई" माथांश २॥ ४डी वामां मावद छ मा भाटे मही
उत्तराध्ययन सूत्र :४