________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
सूत्रकृताङ्गसूत्रे
एवाह - 'एवं असंते असं विज्नमाणे' एवम् असन असंवेद्यमानः, एवम् अनेन कारणेन शरीर द् भिन्नो जीवः असन्- असंवेद्यमानसत्ताकः, अत एव असंवेद्यमानःअननुभूयमानः नानुभवगम्य आत्मेति भावः ।
अथ 'अन्य जीवोऽन्यच्छरीरम्' इति मतमपाकरोति - 'जेर्सि तं ' इत्यादि । 'जेसिं' येषां केषाञ्चित् 'तं' तत् तदेवं मकारकम् 'सुभक्खायें' स्वाख्यातं सुकथनं भवति, तथाहि 'अन्नो जीवो अन्नं सरीरं' अन्यो जीवोऽन्यच्छरीरम्, ये जीवं शरीरातिरिक्तं कथयन्ति किन्तु 'म्हाणो एवं उवळ मंति' तस्मात् तथाविधकथनमकारात् एवम एवं रूपम् - शरीराद् भिन्नं जीवं नो उपल मन्ते-नो प्राप्नुवन्ति, अत्र दृष्टान्तमाह 'से जहा णामए के पुरिसे' तद्यथा नामकः कश्चित्पुरुषः, 'कोसिओ असि अभिनिव्यट्टित्ताणं उपदं सेज्जा' कोशात् असि खङ्गम् अभिनिर्य निष्कास्य खलु उपदशयेत् । 'अथमाउसो ! असी अयं कोसी' अयमायुष्मन् ! असिः अर्थ कोश: । 'एवमेव नत्थि केपुरिसे' एवमेव नास्ति कश्चिन् पुरुषः 'अभिनिव्यट्टित्ता' अभिनिर्वत्यपृथक कृत्य जीवस्य 'अवदंसे तारो' उपदर्शयिता 'अथमाउसो ! आया इयं सरीरं' अयमायुष्मन् ! आत्मा इदं शरीरम्, यदि शरीरव्यतिरिक्तः - आत्मा भवेत् तदा यथा - कोशात् खङ्ग निष्कास्य प्रदर्शयितुं शक्येत तथा जीवं शरीरभिन्नंनोपदर्शयितु केनापि शक्येत तस्मान्नास्ति शरीरव्यतिरिक्त आत्मेति सिद्धम् । जान लेती । किन्तु वह इन्द्रियों के गोचर नहीं हैं, अतएव उसकी पृथक् सत्ता नहीं है। अतएव शरीर से भिन्न आत्मा न मानने वाले का मत ही युक्ति संगत है।
पुनः उन्हीं का मत कहते हैं- जो लोग यह मानते हैं कि आत्मा भिन्न और शरीर भिन्न है, उनको वे इस प्रकार उपालम्भ देते हैंजैसे कोई पुरुष तलवार को स्थान से बाहर निकाल कर दिखलाता है कि- हे आयुष्मन् ! देखो, यह तलवार है, और यह म्यान है, इसी प्रकार कोई ऐसा पुरुष नहीं है जो यह दिखला सके कि यह आत्मा है और જાણી શકાય તેવા નથી. તેથી જ તેની જુદી સત્તા નથી. તેથીજ શરીરથી જુદે આત્મા ન માનવાવાળાએ,ને મત જ યુક્તિ સંગત છે.
ફરીથી પણ તેઓને જ મત બતાવવામાં આવે છે-જે લેકે એવું માને છે કે-માત્મા ભિન્ન છે, અને શરીર પણ અલગ છે, તેને તેઓ આ રીતે ઉપાલંભ આપે છે.-જેમ કેઈ પુરૂષ તલવારને મ્યાનથી ખડ્ડાર કહાડીને બતાવે છે કે-હે આયુષ્મન જુવે આ તલવાર છે. અને આ મ્યાન છે. એજ પ્રમાણે કાઈ એવા પુરૂષ નથી કે આ આત્મા છે, અને આ શરીર છે, તેમ
For Private And Personal Use Only
-