________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
सत्रकृतास्त्रे पतिपादितम्, 'एक्मसंते असंविजमाणे जेसि तं असंते असंविजमाणे' एवमसन् -अविद्यमानः शरीराभिन्नो जीवः न जीवस्य शरीरात् पृथक सत्ताऽस्ति। अतः सोऽसंवेद्यमानः अननुभूयमानशरीरात् पृथग, जीवस्य नानुभवो जायते । येषां मते स जीवः असन् असंवेद्यमान इति कथनं वर्तते 'तेसिं तं सुयक्खायं भवई' तेषां तद् आख्यानं स्वारुशतं-सुष्ठुम्वेन निरूपणं भवति, एतादृशी स्थिति दृष्ट्वा इत्यं निश्चितं भवति यच्छरीरातिक्तो जीवो नास्तीति । कुतः शरीरात् पृथरत्वेन जीवस्याऽपतिमासनात् । अतः पूर्वोक्तं सिद्धान्तं मन्यमानानां कथनमिदं शरीरातिरिक्तो जीवो नास्तीति तद् युक्तिसङ्गतमेव । येषां तु मतमिदम्-'अन्नो भवइ जीवो अन्नं सरीरं' अन्यो भवति जीवोऽन्यच्छरीरम्, शरीराद् व्यतिरिक्तो जीव इति, 'तम्हा' तस्मात्-'ते एवं नो विप्पडियंति' ते एवं नो विप्रतिवेदयन्तिनो अनुभवन्ति । 'अयमाउसो' अयं हे आयुष्मन् ! 'आया दीहेइवा इस्सेइवा परिमंडलेइना' आत्मा दीर्घइति वा, इस्त्र इति वा, परिमण्डलमिति चा, यदिशरीरादिभ्यो भिन्न आत्मा कश्चिद्भवेत्तदा इस्मादिपरिमाणैः परिच्छिन्नतयाउपदर्शयितुं शक्येत, न पुन स्तथोपदश्यते । तस्मान्नास्त्यतिरिक्त आत्मेति । 'बट्टे इवा' वर्तुल इति वा 'तंसेइ वा व्यत्रः इति वा-त्रिकोण इत्यर्थः 'चउरंसेइ वा' चतुरस्त्र कार ने यह प्रतिपादन किया है। सामान्य रूप से तो मृतक के साथ अर्थी भी जला दी जाती है। इस स्थिति को देखकर यही निश्चित होता है कि शरीर से भिन्न जीव का अस्तित्व नहीं है, क्योंकि जीव शरीर से भिन्न प्रतीत नहीं होता है। अत एव इस सिद्धान्त को स्वीकार करने बालों का कथन है कि शरीर से भिन्न जीव का अस्तित्व न मानना ही युक्ति संगत है। जिसके मत के अनुसार आस्मा दीर्घ है या ह्रस्व है, लड्डू के समान गोल है, चूडी के समान गोलाकार हैं, त्रिकोण है, चतुष्कोण है, लम्बी है, षट् कोण है या अष्टकोण है किस आकार का है ? काला છે. સામાન્ય રીતે તે મરેલાની સાથે અથ–ઠાઠડી પણ બાળી નાખવામાં આવે છે. આ સ્થિતિને જોઈને એ નિશ્ચય થાય છે કે-શરીરથી જુદા એવા આત્માનું અસ્તિત્વ જ નથી. કેમકે-જીવ શરીરથી અલગ પ્રતીત થતું નથી. તેથી જ આ સિદ્ધાંતને સ્વીકાર કરવાવાળાઓનું કહેવું છે કે-શરીરથી જુદે આત્માને ન માને એજ યુક્તિ યુક્ત છે. જેમના મત પ્રમાણે આત્મા દીર્ઘ છે, અથવા હટવ છે, લાડુની જેમ ગળ છે, ચૂડીની સરખા ગોળ આકારવાળે છે, ત્રિકેણુ-ત્રણ ખૂણે વાળે છે, ચતુષ્કોણ -ચાર ખૂણાવાળે છે, લાંબે છે, પકૅણ છ ખૂણાવાળે છે. અષ્ટકોણ આ
For Private And Personal Use Only