________________
४७
ष्यते ।" इति श्रुत्यैवासंदिग्धं सर्वकार्यत्वं प्रतिपादितम् । “सर्वे वेदा यत्पदमामनंति" इति च । चकारोऽधिकरणपूर्णत्वद्योतनाय । एवं चिद्रूपस्य कारणतानिरूपणेन वेदांतानां ब्रह्मपरत्वं निरूपितम् । ___ "पूर्णमदः पूर्णमिदम्" इत्यादि श्रति असंदिग्ध रूप से परमात्मा की सर्वकार्यता प्रतिपादन करती है तथा-"समस्त शब्द ब्रह्मवाचक हैं" इत्यादि श्रुति भी उक्त तथ्य की ही पुष्टि करती है । उक्त सूत्र में “च" का प्रयोग अधिकरण की पूर्ति का द्योतक है । इस प्रकार निर्गुण चिद्रूप की कारणत' का निरूपण करके, वेदांतों की ब्रह्म परकता का निरूपण किया गया ।
५ अधिकरण अतः परमानंदरूपस्य कारणत्वोपपादनेन तद् वाक्यानां ब्रह्मपरत्वमुपपाद्यते प्रानन्दमयाद्यष्टभिः सूत्रः, तत्र तैत्तिरीय शाखायां ब्रह्मभृगुप्रपाठक द्वयेन । तत्रानंदमय इति मयट्प्रत्ययान्तस्याब्रह्मत्वेनाजगत्कर्तृत्वे ब्रह्मप्रपाठकस्याब्रह्मपरत्वं स्यादिति तन्निराकरणार्थमानंदमयाधिकरणम् षडिन्द्रियस्वरूपद्वयानंदभेदेनानंदस्याष्टविधत्वादष्ट सूत्राणि ।
अब प्रानंदमय प्रादि पाठ सूत्रों में, ब्रह्म के परमानंद रूप की कारणता दिखलाते हुए, आनंद प्रतिपादक वाक्यों की ब्रह्मपरकता का , उपपादन करते हैं, वे वाक्य तैतिरीयोपनिषद में ब्रह्म भृगुप्रपाठक में हैं । वहाँ मयट् प्रत्ययान्त मानदंमय शब्द की ब्रह्मरूप से जगतकत्र्तृता नहीं है, इसलिए ब्रह्मप्रपाठक भी प्रब्रह्मपरक है, इत्यादि शंका के निराकरण के लिए ही आनंदमयाधिकरण प्रस्तुत किया गया है । छह इन्द्रिय स्वरूप और दो प्रकार का प्रानंद अतः आनंद पाठ प्रकार का है, इसी भाव से पाठ सूत्रों में यह प्रकरण पूरा हुआ है ।
ननु कथं संदेहः, कथं वास्याब्रह्मत्वे प्रपाठकासंगतिरिति ? उच्यते, ब्रह्मविदः परप्राप्ति प्रतिज्ञाय ज्ञेयांशे कारणत्वायानंदांशमप्रवेश्य जडत्वपरिहाराय सर्वज्ञानंदरूपं फलमुपपाद्य तनिरूपणार्थ सर्वोऽपि प्रपाठक पारग्धः । तत्र साधनशेष ब्रह्मणो वाक्यादेव निःसंदिग्धप्रतीतेः फलस्य ब्रह्मत्वं प्रतिपादनीयम् । तत्राब्रह्मानमयादितुल्यवचनात् सुखवाचकशब्दानामेव वचनाच्च संदेहः । पानं. दांशस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् तदभावे प्रपाठकवैययं च । फलस्य नकट्यप्रतिपादनायात्मपदप्रयोगेण फलरूपेण जगत्कारणतामुक्त्वा तस्यैव मध्ये सर्वान्तरत्वमुपपादितम् "तस्माद् वा एतस्माद् विज्ञानमयादन्योऽन्तर प्रात्मानंदमयः" इति, अन्ते च "एतमानंदमयमात्मानमुपसंक्रामति"