________________
( ३६६ )
अथानंदमयाधिकरण उक्त प्रकारेण ये प्रियत्वादिधर्माः तेषामेवोपसंहारः कार्यो, नतु पुरुषरूपे पक्षादीनामपीत्यग्रिमं पठति ।
आनंदमयाधिकरण के प्रियत्व आदि जो धर्म हैं उन्हीं का उपसंहार करना चाहिए, पुरुष रूप में, पक्ष आदि रूप का उपसंहार नहीं करना चाहिए, इसे अग्रिम सूत्र में कहते हैं।
अध्यानाय प्रयोजनाभावात् ।३।३.१४॥
आनंदस्वरूपस्य यावन्तो धर्माः भक्तिमार्गीयाः परोक्षवादेन उच्यन्ते, प्रियत्व प्राधान्यादयस्तेणां सर्वेषां, ध्यानमासमन्ताद् ध्यानं, तदर्थं ये धर्मा उपयुक्तास्त एवोपसंहर्तव्याः नान्ये । तत्र हेतु-प्रयोजनाभावादिति । ध्यान पदार्थस्य तावद्भिरेव सिद्धरधिकोपसंहारे तथात्वादित्यर्थः।
आनंद स्वरूप के जितने धर्म भक्ति मार्ग के लिए परोक्षवाद रूप से कहे गए हैं, उनमें प्रियत्व आदि ही प्रधान हैं ध्यान के लिए वे ही उपयोगी हैं, उन्ही का उपसंहार करना चाहिए ध्यान में उतने मात्र से ही प्रयोजन है, अधिक से नहीं इसलिए उससे अधिक उपसंहार की आवश्यकता नहीं है । .
अन्येषामनुपसंहारे हेत्वन्तरमप्याह
अन्य धर्मों के अनुपसंहार में अन्य हेतु भी बतलाते हैं
आत्मशब्दाच्च ।३।३।१५॥
प्रियमेवेत्यादिना परोक्षवादेनोक्तानां प्रियप्राधान्यादीनामेव भावना कार्या, न तु यथा श्रुतानां शिरः पक्षादीनां तेषामविवक्षितत्वात् । तत्र हेतुरात्मशब्दादिति । आनंद आत्मा इत्यनेन पूर्वोक्तानां प्रियप्राधान्यादीनां रसात्मकानामात्मा स्वरूपमानंद इत्युक्तम् । अग्रे 'रसो वैस' इति वक्ष्यमाणत्वात् तस्य च स्थायिभावात्मकत्वात्तस्यैवानंदमयत्वाच्च प्रियविषयकलीलामध्यपातिभक्त ज्ञानप्रकाराणामपि रसात्मकत्वेनानंदरूपत्वात् तेषामुपासनातूत्तमाधिकाराभावाच्छिरः पक्षादिरूपेण कार्येति भाववती श्रुतिस्तथान्यरूपयत् । एतेन यत्परम्परा संबंधेस्प्युपास्यत्वं तदस्य महत्वं किमदवधि वाच्यमिति ज्ञाप्यते । एवं सत्युपासनामार्गीयस्योपास्यं विभूतिरूप, न तु मूलरूपम् । 'यन्न योगेन' इति वाक्यादिति ज्ञेयम् ।