________________
तत्फलासंबन्ध इत्यनुपपन्नमिति चेत् । मैवम्-कर्मणां हि भक्तयुत्पत्ती स्वरूपयोग्यतासंपादकत्वमेव, “नायमात्मेति श्रुतेः" । कर्मज्ञानाभ्यामलभ्यत्वाद्भगवत: स्वरूप योग्यतापेक्षऽपि मार्यादिकस्य, नतु पौष्टिकस्यात् एव, वाशब्द उक्तोऽपिy नियमवाचो । तथासति भगवदनुग्रहश्चेत्तदा भक्तिस्तया पुरुषोत्तमज्ञानं तदा कर्मतत्फलसंबन्धगंघोऽपिनेति किमनुपपन्नम् । एतेन ''तमेव विदित्वा मुनिर्भवति' "अग्राह्यो न हि गृह्यते" इत्यादि श्रु तीनां मिथो विरोधः परिहृतः । भक्तयाः ग्राह्यत्वात् । अतएव विविदिषन्ति, न्तु विदति अपीत्याशयवती-"तमेतं वेदानुवचनेन" इति श्रुतिः पठ्यते । - (वाद) हो सकता है, भक्ति साधन के रूप में ही कर्म, श्रुति को अभिप्रेता हो, किन्तु इस स्थिति में तो भगवद् ज्ञाता, उस कर्म के फल से अछूता रह नहीं सकता । (विवाद) ऐसी बात नहीं है, भक्ति की उत्पत्ति हो जाने पर कर्म, स्वरूपयोग्यता का सम्पादन करते हैं' "नायमात्मा" श्रुति से यही आशय प्रकट होता हैं। भगवद् प्राप्ति, कर्म और ज्ञान दोनों से नहीं हो सकती परन्तु मर्यादा मार्ग मे स्वरूप योग्यता संपादन के लिये उनकी अपेक्षा होती है, पुष्टि मार्ग में उनकी कोई अपेक्षा नहीं होती यही बात अनियमवाची वा शब्द से सूत्रकार कह रहे हैं। जब भगवदनुग्रह से भक्ति और भक्ति से पुरुषोत्तम ज्ञान हो जाता है, तब कर्म और उनके फल की गन्ध भी नहीं रहती, कुछ भी नहीं बिगड़ता । “तमेव विदित्वा मुनिर्भवति" अग्राह्यो न हि गृह्यते" इत्यादि श्रुतियों से उक्त पारस्परिक विरोध का परिहार कर दिया गया है क्योंकिभगवान भक्ति से ग्राह्य हैं । "तमेतंवेदानुवचनेन" इत्यादि श्रुति, विविदिषा का भाव प्रकट कर रही है, प्राप्ति भाव का द्योतन नहीं कर रही है । ___न चानुपदमेव "तमेवविदित्वा मुनिर्भवति" इत्युक्तेः सान्निध्यादुक्त साधन रेव वेदनमभिप्रेतानिति वाच्यम् । वेदानुवचनादीनां सर्वेषां वेदन साध-. नत्वे सर्वेषां तत्कतृणां वेदन संभवेत्, "मुनिर्भवति" इति एकत्वं तद्विदि ना वदेत् अतो ज्ञानं कस्यचिदेकस्य भवति इति ज्ञानस्यदुर्लभत्वं ज्ञाप्यते ।। "मनुष्याणां सहस्रषु कश्चिद् यतति सिद्धये, यततामापि सिद्धानां कश्चिन्मो वेतितत्वतः "इति भगवद् वाक्याच्च । तहि वेदानुवचनादिषु निः शंका प्रवृत्तिः कथम् ? इत्थम् - "स वा अयमात्मा" इत्यादिकया पूर्व श्रुत्या भगवन्माहारम्यं श्रुत्वा यथाकथचिद् तवेदनौत्सुक्ये सति सत्संगाभावेन भक्तिमार्गाऽपरिचयात् । कर्ममार्गमात्रमाश्रमधर्मत्वेनालौकिकार्थ साधकत्वेनापि पूर्वज्ञात मस्तीति तदेवः भगवद् वेदनेऽपिसाधनामितिमन्यमानास्तदेवकुर्वन्ति । ननु