________________
५ अधिकरणः
( ५३२ )
नचाधिकारिकमपि पतनानुमानात् तदयोगात् ६|४|४०||
अदं विचार्यते, वायेव ब्रह्मादिलोकाधिकारं दत्वा तत्संबन्धिफलं ददाति न वेति । तत्र नेत्याह, नचेति, तत्रहेतुः पतनानुमानादिति । "आब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन इति स्मृतेरित्यर्थः । फलस्य सावधिकत्वादिति भावः । किंच तादृशे भगवदीये भजनायोगादपि न तथा । अथवा, तादृस्य - सदा भक्तिरसानुभवात्तदतिरिक्तस्यानपेक्षणादन्येषां फलानां संबंधाभावादित्यर्थः ।
अब ये विचार करते हैं कि - स्थिरता के लिए ब्रह्मलोक आदि का अधिकार देकर, उससे संबंधित फल भी देते हैं या नहीं ? उसका उत्तर देते हैं कि नहीं देते क्योंकि वे सारे लोक ही नाशवान हैं, जैसे कि " आब्रह्मभुवनाल्लोकाः ' पूनरावर्तिनोर्जुन" इत्यादि वाक्य से स्पष्ट है इन लोकों का फल सावधि है । 'भगवदीय जन तो वैसे भी याग आदि में आसक्त नहीं होते उन्हें तो वैसे भी “उन लोकों में जाने की आकाँक्षा नहीं होती । वे भक्त तो सदा भक्तिसानुभव में लीन रहते हैं उन्हें उसके अतिरिक्त किसी अन्य वस्तु की अपेक्षा ही नहीं होती इसलिए अन्य प्रकार के फलों से उनका संबंध भी नहीं होता ।
उपपूर्वमपि त्वें भावमशनवत्तदुक्तम् ३।४४१ ॥
एके भक्ता आधिकारिके फले पतनमात्रं न हेयत्व प्रयोजकमिति वदन्त्यतपपूर्व पतनमेव तदिति वदंति । भक्तिभावात् च्युतेः । अधिकार समाप्तौ भगवदनुग्रहाशाऽपि कदाचित् संभवति इत्युपपतनं तत । मुक्तौ तु अपुनरावृत्तः 'भक्ति रसाशाऽपि नेति महापतनमेव सेति भावः । तेन निषिद्धकर्म फल तुल्यत्वं ज्ञापितं भवति । अतएव श्री भागवते - " नारायण परालोके न कुतश्चन विभ्यति स्वर्गापवर्ग नरकेष्वपि तुल्यार्थ दर्शिन" इति गीयते । भक्तिमार्गे तु - साक्षात्संगाभावेऽपि तदीय भावमात्रमपि अशनवत् साक्षात् भगवत्स्वरूप भोगवदेव मन्यते । तदुक्तं श्री भागवते - " अथ ह वावतव" इत्यादिना साक्षात् भगवद्भोगो जीवस्यासंभावित इति शंका निराशायाह - तदुक्तमिति "सोऽश्नुते सर्वान् - कामान् सह ब्रह्मणा विपश्चिता" इति, अत्र ब्रह्मसमश्नुत इत्यादि श्रुतिस्तु -साक्षाद् ब्रह्मस्वरूप रसाशनमुक्तमित्यर्थः ।
1