________________
( ५७७ )
नहीं, " मनसि " यह पद ही व्यर्थ हो जाता तथा विषयवाक्योक्त क्रम के नष्ट होनेसे सारा प्रसंग ही समाप्त हो जाता ।
तन्मनः प्राण उत्तरात् |४|१२|३||
पूर्वोक्त सर्वोद्रिय वैशिष्ट्यवन्मनः प्राणे सम्पद्यते, न तु केवलम् । तत्र हेतुः उत्तरादिति । " स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा वन्धनमेवोपश्रयत एवमेव खलु सौम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयत" इत्युक्त्वा तत्र हेतुमुत्तरेण वाक्येनाह - " प्राणबन्धनं हि सौम्य मन " इति । तस्माद्हेतोस्तथेत्यर्थः ।
जैसे समस्त इन्द्रियाँ, विशिष्ट मन संलग्न होती हैं वैसे हो मन, प्राण में होता है, उत्तर के वाक्य में उसका स्पष्ट उल्लेख है । " जैसे कि डोरे में TET हुआ शकुनि चारों ओर उड़कर अन्त में कहीं आश्रय न पाकर उसी बंधे पर आ जाता है वैसे ही मन चारों ओर भटककर अन्त में प्राण में ही आश्रित हो जाता है" उसका कारण उत्तर के वाक्य में देते है कि - " हे सोम्य ! मन, प्राण के बंधन में रहता है ।" इसी हेतु के आधार पर उक्त मत स्थापित करते हैं ।
सोsध्यक्षे तदुपगमादिभ्यः | ४|२| ४ ||
सर्वेन्द्रिय विशिष्ट मनोविशिष्टः प्राणोऽध्यक्षे पुरो हृदि वा प्रकटे भगवति सम्पद्यत इत्यर्थं । अत्र हेतुः । उपगमादिभ्य इति उपगमोऽभ्युपगमः पुष्टिमार्गेऽङ्गीकार इति यावत् । ततस्तथेत्यर्थः । आदिपदात् भगवदुवशीकरणसमर्थः स्नेहः प्रभ्वनिङ्गितार्थत्यागस्तदनुरूपं भजनं च । अभ्युपगमे सिद्धे स्नेहादयोऽवश्यं भवन्त्येवेत्याशयेन तदादित्वमुक्तम् । नोद्देशः कृतः । मर्यादामार्गेऽङ्गीकृतानां तु मुक्तिपर्यवसायित्वेन मुमुक्षुत्वादुत्कटस्नेहासम्भवेन प्रभुप्राकट्यासंभवात् स्वप्रकृतौ संघांतलये शुद्ध जीवस्य भगवदनुग्रहेण श्रवणादिरूपया तथाविधस्नेहरूपया च भक्त्या मुक्तिः सम्पद्यत इति बह्व ेव तारतम्यमिति निगूढाशयेनेदमुक्तम् । अभ्युपगमादयस्तु मुण्डकोपनिषत्सु पठ्यन्ते । नायमात्मेत्युपक्रम्य " यमेवैषवृणते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वाम्", नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाऽथलिंगात्, एतैरुपायैर्यंतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधामेति । " उक्त निगूढ माशयंप्रकटयन्ति ।
समस्त इन्द्रियों में श्रेष्ठ मन, विशिष्ट अध्यक्ष प्राण युक्त होकर हृदय में प्रकट भगवान में लीन हो जाता है, ऐसा, पुष्टिमार्ग ( भक्तिमार्ग) के आश्रय