________________
छांदोग्य में-"भूया ही सुख है, भूया को ही जानने की चेष्टा करनी चाहिए" ऐसा कहकर-भूमा का लक्षण बतलाते हैं कि-"जिस स्थिति में न. दूसरा देखता है, न कुछ और सुनता है, न कुछ और जानता है, वही भूमा है।" इस प्रसंग में "नान्यद् विजानादि" केबल इतना कथन हो इन्द्रिय व्यापार का निषेधक है, वह अन्य विषयक न होकर भगवद् विषयक है, इसलिए इस भोग का जगद् व्यापार राहित्य सिद्ध होता है। इसीलिए, उसकी भगवान से ही स्वतंत्र फलता बतलाई गई है । सुख का इसके अतिरिक्त दूसरा प्रयोजन है भी नहीं।
प्रत्यक्षोपदेशादितिचेन्नाधिकारिकमण्डलस्थोक्तः ।४।४।१८॥
नन्वेतत प्रकरण एव छांदोग्ये पठ्यते- सर्व हिपश्यति" इति सर्व विषयकप्रत्यक्षमुपदिश्यत इत्यन्यविषयव्यापारणहित्यं नोपपद्यत् इत्याशंक्य समाधत्ते ।
आधिकारिकेत्यादिना । अत्रेदमुच्यते--"सोऽश्नुते" लोकवत्त लीलाकैवल्य'.. मित्यादिभिनित्यलीलामध्यपातित्वं तस्योच्यते । नान्यत् पश्यतीत्यादिश्रु तिवशा: ज्जगद्व्यापारवज भोगकरणं पूर्वसूत्र णोक्तम । अत्रदं विचार्यते-नान्यत्पश्यतीतिप्रकरण एब "सर्व ह पश्यति" इति सर्वविषयकं दर्शनमुच्यते तत् कथं पूर्वोक्तं उपद्यत इति । किंच एकस्मैव भाक्तस्य देशकालभेदेने विक्रमाणाऽनेक लीलासंबंधित्वं भवति । तच्यलीला नित्यतायां न घटते । यतस्तत्तद्देशकालसंबंधिनी सा नित्या। एवं सत्येकस्मानेकरूपत्वं जीवस्य न संभवतीति तन्नित्यत्वमपि न सिद्धयति इति तत्रोच्यते श्रुतौ सर्व पदेन न जगदुच्यते, किन्तु यस्यां यस्यां लीलायां देशकालभेदेन क्रियमाणायामधिकृतो य एको भक्तस्तस्यैव ताव न्ति रूपाणि सन्ति तान्याधिकारिकाणीव्युच्यन्ते । तेषांमण्डलसमूहस्तत्र स्थितवस्तुमात्रमुच्यत इति नानुपपन्नं किंचित् । अतएवाने पट्यते । “सर्वमाप्नोति सर्वशः" इति "स एकघाभवतित्रिधा भवति पंचधाभवति सप्तधाभवति नवधा चैव पुनश्चैकादशः स्मृतः, शतं च दशचैकश्य सहस्राणि च विशंतिरिति ।" यथामण्डलवत्तिषु पुंसु नकस्य प्राथभ्येन प्राधान्यं वक्तुं शक्यम्, तथैतेष्वपि रूपेष्विति ज्ञापनाय मण्डल पदमुक्तम् ।
छांदोग्य के इसी प्रकरण में "सर्वह पश्यति" कहकर स्पष्ट रूप से सर्व विषयकता का उपदेश दिया गया है, इसलिए अन्य विषय व्यापार साहित्य की बात संगत नहीं है । इस आशंका का समाधान करते हैं कि-"सोऽश्नुते" लोक