Book Title: Shrimad Vallabh Vedanta
Author(s): Vallabhacharya
Publisher: Nimbarkacharya Pith Prayag

View full book text
Previous | Next

Page 662
________________ समवनीयन्ते स उच्छ्रायत्याध्मायत्याध्मातोमृत: शेत" इति' पूर्ववाक्यात् । न ह्यविदुषः प्राणानामनुक्रमः “तमुत्क्रान्तं प्राणोऽनूत्कामन्ति" इत्यादि श्रुतेः । उक्त श्रुति अज्ञानी की गति का उल्लेख कर रही है ऐसा भी नहीं कह सकते, अज्ञानी की गति का वर्णन तो 'याज्ञवल्क्येति होवाच" इत्यादि पूर्व वाक्य से ही हो जाता है । "उसके उत्क्रकण करने पर प्राणों का उत्क्रमण नहीं होता" इत्यादि श्रुति, अज्ञानियों के प्राणों के अनुत्क्रमण का स्पष्ट उल्लेख कर रही है। ननु “यत्रास्यपुरुषस्य" इत्युपक्रम्य "रेतश्च निधीयत" इत्यन्ता श्रुतिरविद्ध-- द्विषयिणीतिमन्तव्यम् । यत एतदन-"क्वायं यदा पुरुषो भवति ?" इति प्रश्ने' याज्ञवल्क्यातभागाभ्यां विचारितमुत्तरमुच्यते-"तौह यदूचतुः कर्म हैव तदूचतुरथ ह यत् प्रशशंसतुः कर्म हैव तत् प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति । एतेन कर्माश्रयस्तिष्ठति इति निर्णयः सम्पद्यते । एवं सति प्राणानुत्क्रमणोक्त्या सम्पातलयोक्त्या च विद्वद्विषयत्वमन्नावसीयते यतस्तस्यै-- वोक्त द्वयं संभवति । अग्निम श्रुत्युक्तकर्माश्रयत्वं च तस्मिन् विरुद्ध मतः पूर्वोत्तरविरोधाद्विषयानिश्चये प्राप्ते प्रतिवदामः । मर्यादामार्गीय विद्वद्विविषयिप्येवेयं श्रुतिरिति । अतएव प्रश्ने "क्व तदा पुरुषो भवति ?" इत्येतावनैव चारिता-- Wऽपि साधारणपुरुषव्यावृत्त्या मर्यादामार्गीय तत्प्राकम् अयमितिपदम् । तस्यैवोपक्रान्तत्वात् तध। तदग्रिम विचारितोऽर्थोऽपि तद्विषयकएवेति बुद्ध्यस्व । ननूक्तं बाधकमिति चेत्, हन्त श्रुतिशिरः समाकलितमाकलय । मर्यादामार्गेहि विधिप्राधान्यात्तथैव तन्निर्माणात् । तत्र ह्येवं कृत एवं फलं दास्ये, न त्वकृतेऽपीति भगवदिच्छा, अतः कर्मप्रधानम् । एवं सत्यार्तभागस्यायमाशयः वागादिरेतोऽन्तलयेन प्रारब्धस्यापि तदा नाशाच्छुद्धं जीवं विध्यविषयं कदाचित् पुष्टौ प्रवेशयति, न वेति संशयेन तदापि किं मर्यादामार्ग एवोत् पुष्टावपि प्रवेशितो भवति इति प्रश्नः । तदाऽस्यार्थस्येश्वरेच्छा रीतिमविदुषो दुर्जेयत्वं जानन्ती स्वयमेव यदवधारितवती तदपि रहस्यमिति स्फुटमनुक्त्वाश्रुतिः पर्यवसितमर्थमुक्तवती, तौहेत्यादिना । अत्र कर्मपदं मर्यादामार्गपरम् । तथा च मर्यादामार्ग एव तस्य स्थितिरित्यर्थः संपद्यते, मुक्त एव भवतीति यावत् । अतएव तत् प्रशंसापि । यत् ईश्वरत्वेन सर्वकरणसमर्थोऽपि तद्दाने तदपेक्षते । अत्र हेतुत्वेन मर्यादामार्गस्वरूपमुक्तम् “पुण्यो वा' इत्यादिना । (वाद) "अस्यपुरुषस्य" से लेकर "रेतश्च निधीयत" पर्यन्त पूरी श्रुति को मज्ञानी से ही संबद्ध मानना चाहिए क्योंकि इस श्रुति के आगे "क्वायंतदापुरुषो

Loading...

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734