________________
. ( . ४०६ ) अपि च उपसंडारो हि तत्रानुक्तानां अन्यत्रोक्तानां गुणानां तत्र सत्वेन ज्ञान मात्रम् । उक्त रूप भक्ताय तु तद् भजनीये भक्त एवालौकिकाननुभावान् भगवान् प्रत्यक्षं दर्शयतीति न तत्रोपसंहारापेक्षार्गधोऽपीत्युत्तरं पठति
एक बात और भी है कि-उपसंहार तो, प्रकरण या अन्यत्र प्रकरणों में कहे गये गुणों की सत्ता ज्ञान के लिये ही किया जाता है । रसोपासक भक्त के लिये तो उनका भजन ही उद्देश्य होता है (अर्थात् वे भजन के लिए भजन करते हैं) उन भक्तों के अलौकिक भाव को जानकर भगवान् उन्हें प्रत्यक्ष दर्शन देते हैं । इस भक्ति के प्रकार में तो उपसंहार को गन्ध भी नहीं रहती यही आगे बतलावेंगे
दर्शयति च ।।२।२२॥
ननु भक्त भक्तः स्व सेव्येत्यलौकिकं वीर्य दृष्ट्वा तदाविष्टे भगवति तत्सं-- भारकत्वस्येन्द्रादीनामपि तदाज्ञापेक्षितं दृष्ट्वा | लीक व्यापकत्वस्योपसंहारं करिष्यतीत्याशंक्याह
प्रायः भक्तों के भक्त तो, अपने सेव्य भक्त की अलौकिक लीलाओं को देखकर, उनमें आविष्ट भगवान् में इंद्रादि आधिपत्य को अनुभूति करते हैं, और उनमें धुलोक व्यापकत्व आदि गुणों का उपसंहार करते है। इस संशय का उत्तर
देते हैं
संभृतिद्य व्याप्त्यपि चातः ।३।३।२३।।
राणायनीयानांखिलेषु पठ्यते- 'ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माऽन ज्येष्ठं दिवमाततान् ब्रह्मभूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पद्धितुं कः" इति । अस्यार्थस्तु-अन्यैर्हिपुरुषैः सहायानपेक्ष्य विभ्रमाः संभ्रियन्ते । तेन सत्पराक्र माणां तु ब्रह्मैव ज्येष्ठमनन्यापेक्षं सृष्टयादि करोतीत्यर्थः । एवं मति ब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठानि वीर्याणि । अत्र छंदसि बहुवचनस्यादेशः किंचान्येषांवीर्याणां बलवद्भिर्मध्ये भंगोऽपि भवति । तेन ते स्व वीर्याणि न संबिभ्रति । ब्रह्म वीर्याणि तु ब्रह्मणा संभृतानि निष्प्रत्यूह संभृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्मान इन्द्रादिजन्मन्नः प्रागेव दिवं स्वर्गमातनान व्याप्नुवन्नित्यमेव विश्वव्यापकमित्यर्थः।