________________
३२६
होती है। इसलिए, आकृति मात्र से, स्वरूप का बदलना होता हो, सो बात नहीं है।
मातिचिरेण विशेषात् ।३।१२३॥
उपपत्त्यन्तरमाह । तद्रूपता च नातिचिरेण, न बहुकालं तद्रूपता । कुतः ? विशेषात्, अन्नभावापन्नस्यैव बहुकाल श्रवणात्, अतो वैखलु दुनिष्प्रपतरमिव, प्रापतरं प्रपतरं वा। वर्णलोपश्छान्दसः। अतस्तृतीयाहुतौ न चिरेणेत्यायाति । बहुकालस्थितौ हि तद्रूपता । कारणवशाद् देवानां मनुष्यभाववत् । भिन्न पक्षे न कोऽपि दोषः। ऐक्यपक्षेऽपि ज्ञानवतो गृहस्थस्य दुर्लभत्वादेवं वचनम् । तस्माद् वृष्टेरन्नं भवतीति सिद्धम् ।
प्रथमाहुति से लेकर तृतीयाहुति तक संचरण का काल बहुत लम्बा नहीं होता । अन्नभाव को प्राप्त होने पर ही बहुकाल का वर्णन किया गया है । उस स्थिति से छुटकारा कठिनाई से मिलता है । इसलिए तृतीयाहुति में आते समय अधिक विलम्ब नहीं होता। अधिक समय रुकने में ही मूल वस्तु तद्रूप होती है। जैसे कि किन्हीं शाप आदि कारणों से देवता, मनुष्यभाव को प्राप्त होते हैं वैसे ही, अन्नभाव को प्राप्त कर, जीव अधिक समय बिताता है । पंचाहुति और धूममार्ग को भिन्न मानें तो भी इस प्रक्रिया में कोई अन्तर नहीं आता । यदि दोनों को एक मानें तो भी, ज्ञानवान गृहस्थ को ये भाव नहीं प्राप्त होता, ये तो अशानी की प्राप्ति का वर्णन है । इससे निश्चित होता है कि-वृष्टि से अन्न होता है।
अन्याधिष्ठिते पूर्ववभिलापात् ॥३॥१॥२४॥
चतुर्थीआहुतिविचार्यते । ननु "संसर्गजः कर्मदोर्याति स्थावरतांनर" इति, कथमस्यानत्वम् ? अपूर्वान्नत्वेऽपि कण्डन पाकादिषु क्लेशेन जीवस्यापगमात् कथं रेतोभावः ? चर्वणीदर्यपाकस्त्वावश्यक एव, न च जीवस्य जडभावः, मर्यादाभंग प्रसंगात् तस्मात् कथमन्नस्य रेतोभावः ? इत्याशंक्य परिहरति । अन्याधिष्ठिते वृष्टेरनभाव समय एव अन्य वैरधिष्ठितो व्रीह्यादिस्तस्मिन्नपूर्ववत् तद्भावापत्तिः, अतिथिवत्, पूर्ववलक्षण्येन वा। कुतः ? अभिलापात् "ब्रीहिर्यवा ओषधिवनस्पतयस्तिलमाषाः" इति पूर्तवत् तत्तद्भाव मात्रं न वदति, किन्तु जगति स्थित व्रीह्यादिभाव एवाभिलप्यते । तथासति यथाऽन्येषु ब्रीह्यादिषु तदधिष्ठातृदेवतया नियुक्ता जीवास्तानात्मत्वेनाभिमन्यन्ते, एवमत्रापीति न कोऽपि दोषः । अधिष्ठानेहि वेदना मरणानन्तरं कृमिभावस्य दृष्टत्वात् । तस्मादन्नस्य रेतोभावो युक्तः ।