________________
( ३७१ )
श्रु तत्वाच्च |३|२|३६|
पूर्वसूत्रेण श्रुतमीशितृत्वं फलदान उपपत्तित्वेन निरूपितम्, इह तु साक्षात् श्रुतिमेव फलदातृत्व वाचकां प्रमाणयति साच --- स वा एष महानज आत्माऽन्नादो वसुदान" इत्यादि रूपा । चकारात् " सुखदुःखं भवोभाव" इत्युपक्रभ्य " भवन्ति भावा भूतानां मत्त एव पृथग्विधा" इत्यादि रूपा स्मृतिः संगृह्यते ।
पूर्व सूत्र से, ईशत्व प्रतिपादिका श्रुति से भगवान की फलदातृता का निरूपण किया, अब श्रुति की फलदातृत्व सम्बन्धी स्पष्टोक्ति का उल्लेख करते हैं "सवा एव महान आत्माऽन्नादो वसुदान" इत्यादि । सूत्रस्थ चकार " सुखं दुःखंभवो भावो" इत्यादि स्मृति की ओर भी इंगन कर रहा है ।
धर्म जैमिनिरत एव | ३ |२|४०||
अत्र कर्मवादी प्रत्यवतिष्ठते । ननु कर्मण एव फलमिति पक्षेऽप्युपपत्ति श्रवणे तुल्ये - तथाहि - ईश्वरवादिनामपि कर्मनिरपेक्षेण तेन फलमिति न वक्तु ं शक्यम् । विधिवैयर्थ्यं प्रवृत्त्यनुपपत्तिप्रसंगाभ्याम् । तत्सापेक्षत्वे तदेवास्तु कृतं तत्सापेक्षेण तेन । न चाचेतनंचेतनाधिष्ठितमेव कार्यक्षममिति केवलेन तेन न फलं संभवतीति वाच्यम् । कर्म स्वरूपं स्वर्गादिकं च न लोकसिद्धम, किन्तु श्रुति सिद्धम् तत्र च स्वर्गादिफल साधकत्वेनैवोत्पत्तिवाक्येष्वर्थवादेषु चाग्निष्टो
स्वर्गकाम यजेत । "अग्निहोत्रं जुहोति प्रजाकाम" इत्यादि । " दर्शपूर्ण - मासाभ्यां स्वर्ग कामो यजेत, परमेष्ठिनो वा एष यज्ञो ऽग्र आसीत्तेन स परमां काष्ठामधिगच्छति' इत्यादिषु कर्म श्रूयते । स च तत्साध्यत्वेनैव । एवं सति लोकेऽन्यथा दर्शनेऽपि धर्मिग्राहक प्रमाणेन तथैव सिद्धत्वान्नात्र काचन शंका | ईश्वरवादिनो नित्यज्ञानादिभत्व इव । आमुष्मिक फलत्वेन तत्प्रतिबन्धकापगमे भवति इत्यावयोस्तुल्यम । तस्याशुतर विनाशित्वेऽपि श्रुति सिद्धकारणता निर्वाहाय तदव्यापारो पूर्वकल्प्यते । अविषमादीश्वरात् विषमफलोत्पत्यनुत्पत्तिर्वैषम्यनैधं ये च स्याताम् । अतः कर्मण एव फलमिति जैमिनिर्मनुते ।
फलदातृत्व के सम्बन्ध में कर्मवादी सामने आते हैं । कर्म से ही फल मिलता है, इस मत में भी, उपपत्ति और श्रवण दोनों समान हैं। उनका कथन है कि ईश्वरवादी भी कर्म निरपेक्ष फल प्राप्ति की बात नहीं कह सकते । यदि ऐसा कहेंगे तो, शास्त्रीय विधि की व्यर्थता और लोक में प्रवृति हीनता हो जावेगी ।