________________
शरीर प्राण मन अन्तःकरण और जीवात्मा की शरीरत्व स्थिति वाजसनेयीशाखा के अन्तर्यामी ब्राह्मण में इस प्रकार स्पष्ट बतलाई गई है- “समस्त भूत जिसके शरीर हैं, प्राण जिसका शरीर है, वाणी जिसका, शरीर है, चक्ष जिसका शरीर है, श्रोत्र जिसका शरीर है, मन जिसका शरीर है. त्वक् जिसका शरीर है, अन्त में प्रात्मा जिसका शरीर है" इत्यादि । यहाँ पूर्वोक्त निर्गुण देहों की, भगवच्चरण रेणु से उत्पत्ति होने से, भूत रूपक ब्रह्म शरीरता दिखलाई गई है। अन्नमय रूप से प्रवेश करने पर उसकी जो स्थिति होती है, प्राण में प्राणमय, ज्ञानेन्द्रियों में ज्ञानमय
और मन में मनोमय तथा जीव में अानन्दमय रूप से प्रवेश करने में वही स्थिति होती है । इसलिए प्रकरण का पक्षित्व कथन युक्ति संगत है।
आनन्दमयस्य स्वरूपं विशेषतो वक्तुमशक्यमिति “यः पूर्वस्य" इति सर्वत्रोक्तम् । शरीर प्रवेश प्रयोजनकपक्षिरूपत्वं पंचष्वपि साधारणमिति तेषु तथा वदंत्यानन्दमयेऽपि तथैवोक्तवती श्रुतिरिति ज्ञेयम् । एवं सति स्पर्शमणिसम्बन्धेन रजतादेखैमत्वमिवोक्तप्रकारक प्रवेशाश्रयाणामपि तत्तदात्मकस्वमित्युच्यते, वस्तुतस्तु परोक्षवादोऽयमिति ज्ञायते । तथाहि "ब्रह्मविदाप्नोति परम्" इति वाक्येन ब्रह्मविदः परप्राप्ति सामान्यत उक्त्वा तत्ता पर्यम् “सत्यं ज्ञानम्" इति ऋचोक्तम् । तत्र सर्वात्मभाववान् भक्तो भगवता सह तत्स्वरूपात्मकान् कामान् भुंक्त इत्युक्तव्याख्यानेन तदर्थोऽवधायंते । उक्त भक्तस्य सदैव, विरहभावे तु विशेषतः प्रियस्वरूपातिरिक्त स्फूर्त्या अन्नप्राणादिरूपः स एवेति ज्ञापनाय तत्तद्रूपमुच्यते । तेन परम प्रेमवत्वं सिद्ध्यति, ततो भगवदाविर्भावे सत्यपि पूर्वभावस्यातितीव्रत्वेन ज्ञानादिसर्वतिरोधानेनाग्रिम रसानुभवो न भविष्यतीति स्वयमेव तदनुभवात्मको भवतीति ज्ञापनाय विज्ञानरूपत्वमुच्यते । तत्र निरुपधिप्रीतिरेव मुख्या, नान्यदिति ज्ञापनाय प्रियस्य प्रधानाङ्गत्वमुच्यते । तदा प्रियेक्षणादिभिरानंदात्मक एव विविधरस भावसंदोह उत्पद्यते यः दक्षिणः पक्ष उच्यते । ततः स्पर्शादिभिः पूर्व विलक्षणः प्रकृष्टानन्दसंदोहो यः स उत्तरः पक्ष उच्यते । . नानाविधपक्षसमूहात्मकत्वात् तयोः पक्षयोर्युक्तं तथात्वम् । स्थायिभावस्यैकरूपत्वादात्मत्वमुच्यते । यतस्तत एव विभावादिभिविविधभावोत्पत्तिः परप्राप्तिसाधनीभूत ब्रह्मज्ञानदशायां तदानंदोऽपि यः पूर्वमनुभूतः स मरिणतानन्द' इत्येतदानंदानुभवानंतर तुच्छत्वेन भातीष्टगतावसाघनत्वेन स्वरूपतोऽपि तस्मात् हीनत्वं चेति पृष्ठभागादपि दूरस्थित पुच्छरूपर