________________
विजिज्ञासीत वक्तारं विद्यादित्यादि । अत्रहि वागादिकरणाध्यक्षस्य जीवस्य विज्ञ यत्वमभिधीयते । अथखलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृ. ह्ये ति शरीरधारणं मुख्यप्राण धर्मः । मा मोहमापद्यथा, अहमेवैतत् पंचधात्मानं प्रविभज्यतद्वारणमवष्टम्य विचारयामीति श्रवणात् ।
प्रब अन्य दो बाधामों की आशंका करते हैं। यद्यपि प्रकरण में ब्राह्म धर्मो की बहुलता है, उनके समान जीव धर्म और प्राण धर्म स्वीकारने में बाधा उपस्थित होती है । "न वाचं विजिज्ञासीत्" इत्यादि में वागादि इन्द्रियों के अध्यक्ष जीव का विज्ञ यत्व बतलाया गया है। "अथखलु प्राण एव" इत्यादि में शरीर धारण करना ही मुख्य प्राण का धर्म बतलाया
गया है। ऐसी प्राशंका नहीं करनी चाहिए क्योंकि "मैं ही अपने को पांच 3. रूपों में विभक्त करके इस शरीर को धारण करता हूँ" इत्यादि में स्पष्ट
रूप से ईश्वर की अध्यक्षता बतलाई गई है।
__“यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राण" इति जीव मुख्य प्राणवाच्यत्वे प्रज्ञाप्राणयोः सहवृत्तित्वादुपचारोयुज्यते । उत्क्रान्तिश्च । न तु सर्वथा विलक्षणस्य ब्रह्मणः । तस्माज्जीवमुख्यप्राणलिंगयोविद्यमानत्वान्न ब्रह्म प्रकरणमिति चेन्न उपासात्रैविध्यात् । अयमर्थः, त्रयाणामपि स्वतन्त्रत्वं वा, लिंगद्वयस्यापि ब्रह्मधर्मत्वमुच्यतामितिवा। आद्यः पूर्वमेव परिहृतः । नहि ब्रह्मधर्मा अन्यपरत्वेन परिणेतुं शक्या इति । द्वितीये दूषणमाह । उपासात्रविध्यात्, तथा सत्युपासनं त्रिविधस्यात् । तद्वाक्य भेद प्रसंगान्न युक्तम । तृतीयेतूपपत्तिरुच्यते। जीवधर्मा ब्रह्मणि न विरुध्यन्ते, आश्रित त्वात् । जीवस्यापि ब्रह्मधारत्वात् तद्धर्मा अपि भगवदाश्रिता एव । इहेत्युभयत्र सम्बन्धो ब्रह्मवादे। मुख्यप्राणेतु तद्योगात् । तेन योगः तद्योगस्तस्मात् । प्राणधर्मा भगवति न विरुद्धयंते, प्राणस्य .भगवत्सम्बन्धात् तद्धर्माणामपि भगवत् सम्बन्धात् । अथवा वक्तृत्वादयो न जीवधर्माः किन्तु ब्रह्मधर्मा एव, जीवे आश्रितत्वादभासते । परात्तुतच्छुतेरिति न्यायात् प्राणेऽपि तथा । स्वाप्यंयसंपत्त्योजीवस्य ब्रह्माश्रितत्त्वम् । प्राध्यात्मिकाधिदैविक रूपत्वान्न संयोगः, प्राणस्यतु संयोग एव, तस्मात् सर्वे धर्मा ब्रह्मणि युज्यन्ते ।
"जो प्राण है वही प्रज्ञा है, जो प्रज्ञा है वही प्राण है" इत्यादि में जीव पौर मुख्य प्राण के वाची प्रज्ञा और प्राण की सहवृत्ति दिखलाई गई, इसलिए