________________
अभिध्यानस्य हि साक्षात्कारः फलम्, अतः फलरूपज्ञानस्यविषयत्वात परपुरुषः परमात्मैव । मंदशंकानिवृत्यर्थमेवेदंसूत्रम् अत्रसर्वसंकरवादिनां अन्यथा पाठो भ्रमात् । तत्रापि विचारस्तुल्यः ।
___ अभिध्यान का फल साक्षात्कार ही होता है इसलिए, फलरूप ज्ञान का विषय परं पूरुष परमात्मा ही हैं।' बहुत साधारण सी संका के निवारण के लिए ही इस सूत्र की रचना की गई है । इस स्थान पर सब विचारों को
एक स्थान में ही मिलाकर भ्रम से कुछ दूसरा ही पाठ प्रस्तुत किया है, पर : उसमें भी, विचार इसी प्रकार किया जा सकता है।
५. अधिकरण :--
दहर उत्तरेभ्यः
१५३३१॥
'अथ यदिदमस्मिन ब्रह्मपुरे दहरं पुंडरीकं वेश्म दहरोऽस्मिन्तराकाशस्तस्मिन् यदन्तस्तन्वेष्टव्यं तद्वाव विजिज्ञामितव्यम्" इत्यादि श्रूयते । तत्र संशयः, किं जीवोऽन्वेष्टव्यो ब्रह्म वेति ।
"इस ब्रह्मपुर में दहर पुण्डरीक वेश्भ है, इस दहर के अन्तस्थ प्रकाश में जो है वह अन्वेष्टव्य है, उसी की जिज्ञासा करनी चाहिएं" इत्यादि श्रुति है, इस पर संशय होता है कि- इसमें जीव को अन्वेष्टव्य कहा गया है या ब्रह्म को ?
जीव ब्रह्मवादो नियते । श्रत्यर्थों हि नितव्यः तदस्मिन् वाक्ये परमार्थतो जीव एव ब्रह्मचेच्छास्त्रं च तत्रैव समाप्तं चेद् ब्यर्थमधिकरणारम्भः । इदमेब च वाक्यं श्र त्यावक्तव्यं च भवेत् । तस्मादस्मिन्नधिकरणे मुख्या सर्वसंकरवादादिनिराकृतिः । किं तावत् प्राप्तम् ? दहर आकाशो जीव इति, अवान्तर प्रकरणद्वयम् । तत्र द्वितीये प्रजापति प्रकरणे जीव एवामताभयरूपः प्रतिभाति । स्पष्टार्थ च द्वितीय प्रकरणम् । तस्मात् प्रथमेऽपि जीव एव तादश धर्मवान् भवितुमर्हति । अर्थानुगुण्थमपि व्याख्येयम् । अयमेव जीवो ब्रह्म "अयमात्मा बह्म" इति श्रुतेः । मैत्रेयीब्राह्मणं चानुगुणं भविष्यति । तस्थ पुरंशरीरम् तत्र हृदयकमलं सूक्ष्मम् । तत्राराग्रमावो जीव एवाकाशः ।