________________
२२५
सर्वोत्पत्ति सृष्टि निश्चित होती है। इससे यह प्रकरण, जीव और प्रकृति की ही कारणता का प्रतिपादक ज्ञात होता है।
इत्येवं प्राप्ते उच्यते - तद् व्याख्यातम् । एतयोरुभय लिंगत्वमे नास्तीति । आश्रयत्वादिह तद् योगादित्यत्र सर्वमेव कार्य भगवत एव नान्य स्मादिति । अतोऽस्माद् ब्रह्मवाद एव सिद्धयति न प्रकृतिवादः ।
उक्त मत पर कहते हैं कि-जीव और प्राण दोनों का ही वर्णन नहीं है । परमात्मा को ही सब का पाश्रय कहा गया है उसके योग से ही सारे कार्य होते हैं, इसलिए सारे ही कार्य भगवान् के ही हैं किसी अन्य के नहीं। इस प्रकरण से ब्रह्मवाद की ही सिद्धि होती है, प्रकृतिवाद की नहीं।
अन्यायं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।१२॥१८॥
स्वमतेन परिहार मुक्त्वा नियत धर्म वादेनापि परिहार माह । स्वाप प्रतिबोधो जीव धर्मावव । चक्षुरादिलया धारस्वं प्राण स्येति । तस्मिन्नपि पक्षे अन्यायं तद् धर्म कीर्सनम् । भेदे हि तान्निराकरणभक्षश्यं कर्तव्यमिति तु शाब्दः । ब्रह्म प्रतिपत्त्यर्थ मेव जीव लयोद्गमी । मृति वैलक्षण्येन प्राणकीर्तनमाश्रय ब्रह्म बोधाय । कुत एत दव गम्यते ? तवाह-उपक्रमोपसंहारा भ्यामेवावगम्यते । “यो वै बालाके ! एतेषां पुरुषाणां" इत्युपक्रमे मुख्यं ब्रह्म व निर्दिष्टम्, सज्ज्ञानेनासुरजयः सर्वेषां भूतानां श्रीष्ठतं स्वाराज्यमाधिपत्यं चेति फलम् । न तद् द्वयममुख्ये संभवति । अपचि प्रश्न व्याख्यानाभ्याम् । "क्वैष एतद् बालाके ! पुरुषोऽय शिष्ट" इति प्रश्नः । तत्र जीवस्य ज्ञातत्वादधि करणमेव नज्ञातम् ।“यत्रैष एतद् बालाके ! पुरुषोऽयशिष्ट" इति व्याख्यानम् न हि नाडीपियितुं व्याख्याति, किंतु प्रतिज्ञातं ब्रह्म कथमेतदवगम्यते ? नाद्री व्यतिरिक्त प्रात्मा ज्ञाप्यन इति ? तबाह एवमेके । एके शाखिनो वाजसने यिनः । तत्रापि दृप्त बालाकि ब्राह्मणे "स हो वाच अजातशत्रुर्यत्रैष एतद् सुप्तोऽभूत य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तह्रदय आकाशस्तस्मिन् शेते' इत्पत्र प्राकाश शब्द ब्रह्म--"सता सौम्य तदासंपन्नो भवति" इति च-“स्वं ह्यपीती भवति" इति च । तस्मादाधार भूत ब्रह्म ज्ञापनार्थत्वाज्जीव मुख्य प्रारलिंगत् प्रकृतिवाद इत्यसंगतम् ।