________________
२३६
साक्षाच्चोभयाम्नात् | १|४|२५ ॥
fierमुक्तवा श्रतिमेव प्रणाममाह । साक्षाच्छ् त्यैव समवायित्वमुच्यते, चकारात् स्मृत्यपि । कथं श्रुत्योच्यते तत्राह - - उभयाम्नानात् । ब्रह्मणः सकाशात् ब्रह्मण्येव च सृष्टि प्रलययोराम्नानात् । " सर्वाणि ह वा इमादि भूतान्याकाशादेव सुमुत्पद्यन्त भ्राकाशं प्रत्यस्वं संति" इति । " अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा ' इति च । नहि एतस्मिन् निमित्तत्वे संभवति । सुवर्णादिषु तथोपलब्धे लोक वेदन्याहन साक्षात्त्वम्, तस्माद् भगवान् एव समवायि कारणम् ।
लिंग की चर्चा करके अवश्रुति का ही प्रमारण देते हैं । श्रति स्पष्ट रूप से ब्रह्म को समवायि बतलाती है, स्मृति भी श्रुति ब्रह्म से ही सृष्टि और प्रलय दोनो बतलाती है । "ये सारे भूत समुदाय प्राकाश से ही हुए और प्राकाश में ही लीन होते हैं ।" मैं ही सारे जगत का उत्पत्ति और प्रलय करने वाला हूँ | "ब्रह्म में निमित्तता संभव नहीं है। वो तो सुवर्णादि में भी उपलब्ध होने लगेगा । लोक और वेद न्याय से निश्चित हुआ कि भगवान ही समवायि कारण हैं ।
प्रात्मकृतेः परिणामात् ॥ ११४१२६ ॥
ननु स एव सवं सृजति स एवावति हंसिचेतिकत्तृत्व प्रतीतेराकाशादि वाक्यमप्यपचारिकं भविष्यतीति, तन्निराकरणायाह-- आत्मकृतेः " तदात्मानं स्वयमकुरुत" इति स्वस्यैव कर्मकत्तु भावात् । सुकृतत्त्ववचनाच्वालोकिकत्वम् । तथापि ज्ञानार्कमुपपत्तिमाह- परिणामात्, परिणमते कार्याकारणेति । श्रविकृत मेव परिणमते सुवर्णम् । सर्वाणि च तैजसानि वृद्धेश्चालौकिकत्वात् ब्रह्म कारणत्व एव घटते । पूर्वावस्थान्यथा भावस्तु कार्य श्रत्यनुरोधादंगी कर्त्तव्यः । वक्ष्यति च श्रुतेस्तु शब्द मूलत्वादिति । प्रन्यानि च युक्ति दूषणानि परिहरिष्यति । तस्माद् ब्रह्म परिणाम लक्षां कार्य मिति जगत् समवायिकारणत्वं ब्रह्मरण एवेति सिद्धम् ।
" वही सब सृष्टि करता है, वही रक्षा और संहार करता है" इस कत्तृत्व बोधक वाक्य से तो आकाशादि वाक्य भौपचारिक सिद्ध हो जाता है । इस संशय का निराकरण करते हैं कि - " सदात्मानं स्वयमकुरुत' में स्व को ही