________________
द्वितीय अध्याय
प्रथमपाद प्रारंभ
स्मृत्यनवकाशदोष प्रसंग इति चेन्नान्यस्मृत्यनवकाशदोष प्रसंगात्
२२११॥ प्रथमाध्याये वेदांत वाक्यानो विवादास्पदानां ब्रह्मपरत्वेन समन्वयः प्रतिपादितः । अधुना श्रुतिस्मृत्यविरोधः प्रतिपाद्यते । भ्रान्तिमूलतया सर्व समयानामयुक्तितः, न तद् विरोधात् वचनं वैदिक शंक्यतांब्रजेत् ।
प्रथम अध्याय में विवादास्पद वेदांत वाक्यों का ब्रह्म परक समन्वय किया गया । अब श्रुति स्मृतियों के अविरोध का प्रतिपादन करेंगे। श्रुतिविरुद्ध स्मृतियां भ्रांतिमूलक हैं, उनकी सभी युक्तियां असंगत हैं, उनका विरोध करने से वैदिक वचन संशयित होगा, ऐसा नहीं समझना चाहिये।
श्रुतिविप्रतिषेधस्त्वश्यं प्रतिविधेयः । प्रथम चतुर्थपादे सर्वथानुपयोगे प्रतिपादिते स्मृति प्रतिपादिते स्मृतित्ववचनेन प्रामाण्ये च यावत् तदाप्रामाण्यं न प्रतिपाद्यते तावत् तद्विरोधः परिहत मशक्य इति तन्निराकरणार्थ प्रथमतः सूत्रत्रयमाह । तुल्य बलानां परस्परविरोधे नं प्रकारान्तरस्थितिरिति ततोयुक्तया श्रति विप्रतिषेध परिहारः। ततो द्वितीयेपादे वेद बोधकत्वाभावेऽपि तैरपि स्वातंत्र्येण कश्चन् पुरुषार्थः सेत्स्यतीत्याशंक्य बाह्याबाह्यमतान्येकीकृत्य निराकरोति । भ्रान्तेस्तुल्यत्वात् । ततः सम्यग् वेदार्थ विचारामेव वैदिकपदार्थानां क्रमस्वरूप विचारः पादद्वयेन । अतः संपूर्णेनाप्यध्यायेन प्रविरोधः प्रतिपाद्यते।
श्रुति से विपरीत मतों का प्रतीकार प्रावश्यक है, प्रथम और चतुर्थपाद अतिविरोधी मतों की अनुपयोगिता बतलाई गई है । स्मृति के प्रतिपादन