Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २६ प्रतिलेखनायां षटकायविराधनाप्रदर्शनम् ८३
एषु च यः शुद्धः कोवाऽशुद्ध इति सूत्रकारः प्रदर्शयति-पढम पयं' इत्यादि एतेषु अष्टसु भङ्गेषु प्रथमपदम् इहैवोपदर्शितमाघभङ्गरूपं निदोषतया प्रशस्त शुद्धम् । शेषाणि तु पदानि-द्वितीयादिभङ्गरूपाणि अप्रशस्तानि-अशुद्धानि। तेषु न्यूनत्त्वाधन्यतमदोषसंभवात्। अतः प्रथमभङ्गानुसारिण्येव प्रतिलेखना कर्तब्या, इत्युक्तं भवति ॥२८॥ निर्दोषामपि प्रतिलेखनां कुर्वन्मुनिर्यथा षटकायविराधको भवति तथा गाथाद्वयेनाहमूलम्-पडिलेहणं कुणंतो, मिहो केहं कुणइ जणवयकहं वा।
देई व पच्चखाणं, वीएइ संयं पडिच्छंइ वा ॥२९॥ पुढवि आउकाए, तेउवाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छऍहंपि विरोहओ होई ॥ ३० ॥ छाया--प्रतिलेखनां कुर्वन् , मिथः कथां करोति जनपदकथां वा।
ददाति वा प्रत्याख्यानं, वाचयति स्वयं प्रतीच्छति वा ॥२९॥ पृथिव्यष्काययोः, तेजोवायुवनस्पतित्रसानाम् ।
प्रतिलेखनाप्रमत्तः, षण्णामपि विराधको भवति ॥३०॥ बाकी के पद ७ अप्रशस्त हैं। ॥ | | | इस कोष्ठक द्वारा यह बात भलीभांति ज्ञात हो जाती हैं | || Is|कि प्रथमपद के सिवाय शेष ७ भंग सदोष हैं। इनमें | | ss | न्यूनत्वादिक दोषोंमेंसे कोई न कोइ दोष लगता रहता है। | Iss | sss | अतःप्रथम भंगके अनुसार ही प्रतिलेखना करनी चाहिये । इस कोष्टकमें जो सिधी रेखा है वह निर्दोषताकी है, और 's' टेढा चिह्न दोषका है ॥२८॥
૧૧૧ [ ૫૧૧
૧૧૫ | ૫૧૫
૧૫૧ | ૫૫૧
१५५ | ૫૫૫
-
આ કોષ્ટકથી એ વાત ભલીભાંતિથી જ્ઞાત થાય છે કે, પ્રથમ પદના સિવાય બાકીના સાત ભંગ સદોષ છે. આમાં ન્યૂનત્વાદિક દોષોમાંથી કેઈ કઈને દોષ લાગતે રહે છે. આથી પ્રથમ ભંગના અનુસાર જ પ્રતિલેખના કરવી જોઈએ. આ કેટકમાં જે એકના અંક છે, તે નિર્દોષતાના છે, અને પાંચના અંક દેષના ચિહ દર્શક છે. ૨૮
उत्तराध्ययन सूत्र:४