Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे प्रतिलेखना कर्तव्या । गुर्वादेः, रत्नाधिकस्य चोपधि यथाक्रमं न प्रतिलेखयति, अयं पुरुषव्यत्यासः । प्रातः सायं च रजोहरणादिकमुपधि यथोक्तरीत्या न पतिलेखयति, इत्येवं उपधिव्यत्यासश्च बोद्धव्यः। एतादृशव्यात्यासरहिता प्रतिलेखना कर्तव्या । अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति । तथा हि-- (१) अन्यूना, अनतिरिक्ता, अविव्यत्यासा। (२) अन्यूना, अनतिरिक्ता, विव्यत्यासा। (३) अन्यूना, अतिरिक्ता, विव्यत्यासा । (४) न्यूना, अनतिरिक्ता, विव्यत्यासा । (५) अन्यूना, अतिरिक्ता, अविव्यत्यासा । (६)न्यूना, अनतिरिक्ता, अविव्यत्यासा। (७) न्यूना, अतिरिक्ता, अविव्यत्यासा । (८) न्यूना, अतिरिक्ता, विव्यत्यासा। सर्वशुद्धः प्रथमः ११ अन्त्याऽशुद्वो द्वितीयः २। आदिशुद्धस्तृतीयः ३। मध्यशुद्धश्चतुर्थः ४॥ मध्यऽशुद्धः पञ्चमः ५। आधऽशुद्धःषष्ठः ६। अन्त्यशुद्धः सप्तमः ७) सर्वाऽशुद्धोऽष्टमः ८॥ स्थापनाचेयम्
| Immiss ss Is | sn|ssi sss| विपर्यास, इन विपर्यासोंका भी परित्याग कर देना चाहिये । गुरुके तथा बड़ोंके वस्त्रादिकोंकी यथाक्रम प्रतिलेखना नहीं करना यह पुरुष विपर्यास है। प्रातः एवं सायं रजोहरणादिक उपधिकी यथोक्तरीतिके अनुसार प्रतिलेखना नहीं करना यह उपधि विपर्यास है। यहां अन्यून अनतिरिक्त एवं अविव्यत्यास, इन तीन विशेषणों द्वारा प्रतिलेखनाके आठ भंग सूचित किये गये हैं। इनमें शास्त्रमर्यादाके अनुसार प्रस्फोटना प्रमार्जना एवं वेला ये तीनों जहां सधती हैं वह प्रथम भंग है सो (पढमं पयं पसत्थं-प्रथमं पदं प्रशस्तम् ) यह प्रथम पद ही प्रशस्त है (सेसाणि उ अप्पसत्थाणि-शेषाणि तु अप्रशस्तानि) યસેને પણ પરિત્યાગ કરી દેવું જોઈએ. ગુરુના તેમજ મોટેરાઓના વસ્ત્રાદિકોની યથાક્રમ પ્રતિલેખના ન કરવી એ પુરુષવિપર્યાય છે. સવારે અને સાંજે રજેહરણાદિક ઉપધિની યશૈક્ત રીતિ અનુસાર પ્રતિલેખના ન કરવી એ ઉપાધિ વિષયસ છે. અહીં અન્યન, અતિરિક્ત અને અવિવ્યત્યાસ, આ ત્રણ વિશેપણ દ્વારા પ્રતિલેખનાના આઠ ભંગ સૂચવવામાં આવેલ છે. તેમાં શાસ્ત્ર મર્યાદા અનુસાર પ્રસ્ફોટના, પ્રાર્થના અને વેળા આ ત્રણે જ્યાં સાધી શકાય તે प्रथम छे. पढमं पयं पसत्थ-प्रथमं पदं प्रशस्तम् माथी मा प्रथम ५४१ प्रशस्त ७. सेसाणि उ अप्पसत्याणि-शेषाणि तु अप्रशस्तानि Islai सात ५६ म त छे.
उत्तराध्ययन सूत्र:४