Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
Catalog link: https://jainqq.org/explore/010015/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ ॥ श्रोः॥ जैनेन्द्रव्याकरणस्य प्रस्तावः । भास्कराचार्यकृतलीलावत्यामन्ते "अधौ व्याकरणानि षट् च भिषजां व्याचकृताः संहिताः षट् तर्कान् गणितानि पञ्च चतुरो वेदानधीते स्म यः। रत्नानां त्रितयं वयं च बुबुधे मीमांसयोरन्तरं सद्ब्रह्मकमगाधवोधमहिमा सोऽस्थाः कविर्भास्करः॥" (१) इति पद्यं दृष्ट्वा कान्यौ व्याकरणानीति विवेचयन् । कविकल्पद्रुमाभिधे धातुपाठे बोपदेवेनोक्तम् "इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यादिशाब्दिकाः॥" इदं पद्यमवलोक्य एतान्येवाष्टौ व्याकरणानीति निश्चितवान् । ततो जैनेन्द्रव्याकरणमन्विष्यन् चिरेण वाराणस्यामेकस्य जैनस्य पुस्तकसंग्रहे देवनन्दिमुनिकृतस्य जैनेन्द्रव्याकरणस्याभयनन्दिमुनिकृतमहावृत्तिसहितस्यैकं पुस्तकमुपलब्धवान् किन्विदं पुस्तकं प्राचीनं स्थलविशेषेषु (१) कलिकातास्थस्कूलबुक्सोसाइटीसमाजद्वारा मुद्रिते पुस्तके द्रष्टव्यम् । प्रक्षिप्तमिदं पद्यं न तु भास्कराचार्येण कृतमिति केचन मन्यन्ते । तथात्वे ऽपि केनचिबहुशेन रचितमिति नास्त्यत्र शङ्कावकाशः । - Page #4 -------------------------------------------------------------------------- ________________ - [ २ ] भूयो विलुप्ताक्षरमशुद्धिबहुलमपि चैकेनैवादर्शपुस्तकेन संशोधनं सम्यङ न भवतीत्यपि सुनिश्चितमेव तथापि दुर्लभस्यास्य व्याकरणस्य सुलभत्वविधानाय सहसा तथाविधेनैव पुस्तकेन काशीविद्यासुधानिधी मुद्रणेन प्रका शयितुमयमारम्भ. । अत्राननुभूतश्रमेणाहं याथातथ्येन शोधनकार्य कृतवान् नत्र स्खलितं विद्वद्भिः पुस्तकान्तरसंवादेन परिहरणोयं क्षन्तव्यं चेति भूयो भूयोऽभ्यर्थय इति शिवम् । गवर्नमेंटसंस्कृतकालेज पुस्तकालय-बनारस विन्ध्येश्वरीप्रसाद द्विवेदी। २६ मार्च, १९१० ई.) FF Panwromomen - Page #5 -------------------------------------------------------------------------- ________________ ओं नमः परमात्मने Bill No lalirediend जैनेन्द्रव्याकरणम् । देवनन्दिमुनिकृतम्। अभयनन्दिमुनिकतमहावृत्तिसहितम् । देवदेवं जिनं नत्वा सर्वसत्त्वाभयप्रदम् । शब्दशास्त्रस्य सूत्राणां महावृत्तिर्विरच्यते ॥ १॥ यच्छन्दलक्षणमसुव्रजपारमन्यै रव्यक्तमुक्तमभिधानविधौ दरिद्रैः। तत्सर्वलोकहृदयप्रियचारुशक्यै व्यक्तीकरोत्यभयनन्दिमुनिः समस्तम् ॥ २॥ शिराचारपरिपालनार्थमादाविपृदेवतानमस्कारलक्षणं मङ्गलमिदमाहाचार्यः॥ लक्ष्मीरात्यन्तिको यस्य निरवद्यावभासते। देवनन्दितपूजेशे नमस्तस्मै स्वयम्भुवे ॥ १॥ लक्ष्मीः श्री सैव विशिष्यते ऽन्तमतिक्रान्तः कालोऽत्यन्तः तत्र भवा प्रात्यन्तिकी अविनवरी आत्मस्वभावाधीना केवलज्ञानादिविभूतिरित्यर्थः । अवद्यात् गयानिष्क्रान्तानिरवद्या निर्दोषा अवभासते शोभते यस्य भगवतः यस्येति सर्वनामपदस्य सामान्यवाचित्वेऽपि अन्य - Page #6 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् स्यैवंविधा श्रीन सम्भवतीति पारिशेष्यादहहारकस्य ग्रहणम् । यच्छन्दाभिहितार्थस्तच्छब्देन परामृश्यत इति तस्मै देवनन्दितपूजेशे स्वयम्भुवे नमः अस्त्वित्यध्याहारः देवाः सुराः तैनन्दिता अभिवर्द्धिता सा चासो पूजा च तस्या ईथ इति किपि कृने देवनन्दितपूजेट तथा स्वयमात्मना भवतीति स्वयम्भूः नमाशब्दयोगे सर्वत्र - वति ॥ लोके प्रसिद्धसाधुत्वानांशब्दानामन्वाख्यापनार्थमि दमारभ्यते। अन्वाख्यानं च प्रकृत्यादिविभागेन सामान्यविशेषलक्षणेन शब्दानां व्युत्पादनम् । तच्च शब्दार्थसम्बन्धान्तरेण न सम्भवति । शब्दार्थसम्बन्धसिडिश्चानेकान्ताधीनेत्यत आह ॥ सिद्धिरनेकान्तात् ॥ १॥ प्रकृत्यादिविभागेन व्यवहाररूपा श्रोत्रग्राह्यतया परमार्थतोपेता प्रकृत्यादिविभागेन च शब्दानां सिद्धिः अनेकान्ताद्भवतोत्याधिकार प्राशास्त्रपरिसमाप्तेर्वेदितव्यः । अस्तित्वनास्तित्वनित्यत्वसामान्यसामानाधिकरण्यविशेषणविशेष्यादिकोऽनेकः अन्तः स्वभावो यस्मिन् भावे सोऽयमनेकान्तः अनेकात्मा इत्यर्थः । तस्यावग्रहहावायधारणात्मकं प्रत्यक्षं तद्व्यवहारान्यथानुपपत्तेरितीदमनुमानंच साधकम् । अथास्तित्वनास्तित्वादीनां परस्परविरुडानां कथमैक्याधिकरण्यमसकोर्णरूपता च । यथा भवतामेकत्र हेता अन्वयव्यतिरेकयाः जनकयोरपि वा जन्यमानरूपरसापेक्षयोः सहकारित्वासहकारित्वयोः । अथ हेता सपक्षविपक्षापेक्षया रूपद्रयं रसे च सभागा onomenon- womens siltupwanon Page #7 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । सभागकार्यापेक्षया। अत्रापि तर्हि स्वरूपपररूपापेक्षया स्तित्वनास्तित्वे । द्रव्यपर्यायापेक्षया च नित्यत्वानित्यत्वे । द्रव्यपर्याययोश्चान्वयव्यतिरेकाभ्यां सिद्धिरित्यास्तां तावदेतत् । अनेकान्तादितीदमेव ज्ञापकं हेता कापि भवति । तेनानित्यः शब्दः कृनकत्वादित्यादि सिद्धम् । उत्तरसूत्रकदेशाद्याचााधिकार (?) इति वक्ष्यति । सस्थानक्रियं स्वमिति। एतच्च वस्तुना साधर्म्यवैधात्मकेऽनेकान्ते सत्युपपद्यते । तथाहि अकाराकारयोः इस्वदीर्घकालभेदेन वैधयेऽपि तुल्यस्थानकारणत्वेन साधर्म्यमस्तीति स्वसञ्ज्ञाव्यवहारः सियति । यदि हि साधर्म्यमेव स्यात् तदास्तित्वेनेवान्यैरपि धर्मः साधर्म्य सर्वमेक प्रसज्येत । यदि च वैधर्म्यमेव तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यत् । अधुमृदिति अन्वयव्यतिरेकाभ्यामर्थवच्छब्दरूपं मृत्सज्ञकमनेकान्तात् सियति । तथाहि विभक्त्यन्तस्य च शब्दस्य प्रयोगादर्थे ज्ञानमुत्पद्यत इति सड्ढाता अर्थवन्तो दृष्टाः । तद्वयवानामप्यन्वयव्यतिरेकाभ्यामर्थवत्ता जायते । वृक्षावित्यत्र विसर्जनीयाभावादेकत्वार्थी निवृत्तः । कारभावाद् द्वित्वं जातम् । अकारान्तवृक्षशब्दान्वयाजातिरन्वयिनी प्रतीयते । अन्वयव्यतिरेको च भावावेकान्तवादे न स्तः। तथा पाये ध्रुवमपादानमित्यादिषट्कारकी नित्यक्ष णिकपक्षयो!पपद्यते ध्यपायध्रौव्याघभावात् । उक्तंच इदं फलमियं क्रिया करणमेतदेष क्रमो ___ व्ययोऽयमनुषगज फलमिदं दशेयं मम ॥ अयं सुहृदयं विषत्प्रयतदेशकालाविमा- . विति प्रतिवितर्कयन् प्रयतते बुसो नेतरः॥ - Page #8 -------------------------------------------------------------------------- ________________ महात्तिसहितम् सस्थानक्रियं स्वम् ॥ २ ॥ स्थानं ताल्बादि क्रिया स्पृकृतादिका समाना स्थाने क्रिया यस्य सामर्थ्यात् स्थानमपि समानं लभ्यते । अथवा समानं स्थानक्रिय यस्य समानस्येति योगविभा. गात् सादेशः । तत्स्थानक्रियं स्वसंज्ञं भवति । प्रात्मलाभमापद्यमाना वर्णास्तिष्ठन्त्यस्मिन्निति स्थानं वर्णोत्पत्तिस्थानमित्यर्थः । तदविधम् ॥ अधौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति द्रव्यस्य देशान्तरमाप्तिहेतुरान्तरः परिस्पन्दःक्रिया। सा चतुर्विधा । स्पृकृता ईषत्स्पृहता विवृतता ईषमितता चेति । ध्वनावुत्पद्यमाने यया स्थानानि स्पृशति सा. स्पृता । मनास्पर्श ईषत्स्कृता । दूरेण स्पर्श विवृतता। समोपेन स्पर्श ईषद्विवृतता । कस्य पुनः किं स्थानम् । अकुहविसर्जनीयाः कण्ठ्याः । हविसर्जनीयावुरस्यावेके पाम् । जिह्वामूलोयो जियः ॥ सर्व मुखस्थानमवर्णमेके मन्यन्ते । इशयच्वेदैतस्तालव्याः । एदैतो कण्ठतालव्या. वेकेषाम् । उप्वोदादुपध्मानीया ओष्ठ्याः । ओदौता कण्ठोष्ट्यावेकेषाम् । वकारो दन्तोष्व्यः । सकस्थानमेके वाञ्छन्ति । ऋटुरषा मूर्द्धन्याः। रेफेो दन्तमूल्य एकेषाम् । लुतु एकेषाम् । लतुलसा दन्त्याः । नासिक्योऽनु स्वारः । अमङगनाः स्वस्थानाः । नासिकास्थाना एके. षाम् । तेषां स्वसज्ञाप्राप्तिर्दोषः । स्पृथिः स्पृष्टुं स्पृधानुगतं करणं कृतिरुच्चारणमेषामिति स्पृष्टकरणा वर्गाः । ईषस्पृथकरणा अन्तस्थाः। ईषविवृतकरणा ऊष्माणः । वि. Page #9 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । तकरणाः स्वराः । तेभ्य एदाता विवृततरौ । तेन दध्येतत् मध्वादनमिति स्वेऽको दीत्वाभावः । ताभ्या मैदाता विवृ ततरौ । तेन दिश्यैन्द्रयां मध्वौषधम् । ताभ्यामवर्ण इति । तेन पित्रर्थः दध्यत्र मध्यत्र । अन्ये संवृतमकार मिच्छन्ति लोके । शास्त्रव्यवहारे तु विवृतम् । एतच्चायुक्तं लोकशास्त्रaraarरणं प्रत्यविशेषात् । अयं च प्रपञ्चश्चिन्तनीयः । स्वरेभ्यो विवृततरा: अवर्णेच इत्यपि निर्देशे न दोष पश्यामः । अ अ अ इत्यकारः उदात्तोऽनुदात्तः स्वरितः । स प्रत्येकं ङसञ्ज्ञकः । एवं प्रः । एवं दीः । एवं पः । एवं अवादशप्रभेदोsवर्णः । तथा इवर्णः । तथा उवर्णस्तथा ऋवर्णः तथा लवर्णः । कथं लकारो द्विमात्रः अशक्तिजान करणापेक्षया । सन्ध्यक्षराणां प्रान सन्ति । तान्यतेो द्वादशप्रभेदानि | अन्तस्था यवला द्विप्रभेदाः । नासिक्येतरभे दात् । एवमर्थं चैतेऽण. सु पठ्यन्ते । अणू स्वं गृह्णातीति यथा स्यात् । रेफेोष्मणां स्त्रा न सन्ति । वयः स्ववर्येण स्वसञ्ज्ञो भवति । उदाहरणं लेाकाग्रम्। मुनीशः । स्थानग्रहणं किम् | कचटतपानां समानक्रियाणां भिन्नस्थानानां मा भूत् । ततमित्यत्र झरो झरि स्वे इति पकारस्य तकारे खं प्रसज्येत । क्रियाग्रहणं किम् । इचुयशानां समानस्थानानां भिन्नक्रियाणां मा भूत् । तत्र को दोषः अरुश्च्योततीत्यत्र भरो झरि स्वे इति शकारस्य चकारे खं प्रसज्येत । ऋकारलृकारयोः स्वसञ्ज्ञा वक्तव्या ॥ * ॥ पितृ लकारः पितृकारः । स्वप्रदेशाः स्वेऽको दीरित्येवमादयः । शाखलाघवार्थ संज्ञाकरणम् ॥ 1 G हलोऽनन्तराः स्फः ॥ ३ ॥ हलोऽनन्तराः विजतीयैरज्भिरव्यवहिताः सम्बन्धो Page #10 -------------------------------------------------------------------------- ________________ matalab S O - - - महावृत्तिसहितम् चारणाः स्फसंज्ञा भवन्ति । समुदायवाक्यपरिसमाप्तिराश्रीयते तेन प्रत्येक स्फसज्ञा न भवति । हल इति जात्यपेक्षो बहुत्व निर्देशः तेन द्वयोर्वहूनां च स्फसज्ञा। शर्मकर्मेति रमा । इन्द्रश्चन्द्र इति नदाः । हल इति किम् । तितउः। तनेउः सन्वच्चेति डउः। अत्राकारोक रावनन्तरी ॥ स्फान्तखं प्रसज्येत । अनन्तरा इति किम् । पचति पनसम् । श्राद्यं रूपं प्रत्युदाहरणम् । पनसमि त्यत्र स्फादेःस्कोन्ते चेति सखं स्यात् । स्फइति वर्णपिएडेन सज्ञाकरणं किम् । एवंरूपः समुदायः स्फसज्ञो यथा स्यादित्येवमर्थम् । स्फप्रदेशाः स्फे रुः । लिडस्फात् किदित्येवमादयः ।। नासिक्यो ङः॥४॥ नासिकायां भवो वर्णः ङ सज्ञो भवति । नासिकायाश्चावर्णनगरयोर्नसादेशो ये विहितः । अमङणना उदाहरणम् । परस्परं स्वसझा स्यात् इति चेत् नैवम् । स्वस्थानप्रभवा एवामी उपचारान्नासिक्यत्वम् । यथा मुखप्रभवोऽपि स्वर उपचारादशे भवो वंश्य इत्यु च्यते। तथापि सति मुख्येऽनुस्वारे नासिक्ये कथमुपचरितग्रहणम् । तस्य संज्ञायां प्रयोजनं नास्तीत्यग्रहणम् । डसञ्जाकार्य शान्तो दान्त इति उस्य किझलो.ङ्गितीति दीत्वम् । नासिक्य इति किम् । तप्तम् । अनुदात्तोप देश इत्यादिना पुः खञ्च प्रसज्येत । पक्का पकवान् इत्यत्र ङस्य किझलोरिति दीत्वं स्यात् । वत्वस्य चासिद्धत्वात् अनुदात्तोपदेश इत्यादिना चुः खंच प्रसज्येत ॥ अधु मृत् ॥ ५॥ धुवर्जितमर्ववच्छब्दरूपं मृत्सङ्गं भवति । घोरर्थ acanmadianshund - - Page #11 -------------------------------------------------------------------------- ________________ memadebasintedindi a Donationalism जैनेन्द्रव्याकरणम् । वतः पर्युदासाचार्थवत्त्वं लभ्यते । अर्थश्चाभिधेयो भावाभावरूपः । तत्र भावरूपो जातिगुणक्रियाद्रव्यभेदेन चतुर्विधः । गाः । शुक्लः । पाचकः । द्रव्यविवक्षायां जात्यादिनार्थवत्त्वम् । द्रव्याभिधाने तु द्रव्यगुणलिङ्गसंख्याकर्मादयः व्युपदिश्यन्ते । तेषां द्योतनाथ टाबादयः स्वादयश्चोत्पद्यन्ते । एवं डित्थो डवित्थः । कुण्डं पीठम् । अभावरूपाभिधाने । अभावो विनाशः । शशविषाणम् । अध्विति किम् । अहन् । मृत्वे नखं स्यात् । पर्युदासादर्थवदिति किम् । धनं वनम् । नकारावधेम॒त्सङ्ख्या नखं प्रसज्येत । लूः पूरिति क्यन्तस्य धुत्त्वेपि कृदन्तत्वात् मृत्सज्ञा । मृत्प्रदेशाः ड्याम्मृद् इत्येवमादयः॥ कृद्धत्साः ॥६॥ _कृदन्तं हृदन्तं ससज्ञकञ्च मृत्सङ्गं भवति ।। कृत् । ज्ञाता । ज्ञातव्यम् । हृत् । प्राजापत्यः । आकम्पनिः । सः । जिनधर्मः । साधुवृत्तम् । सिद्धे सत्यारम्भा नियमार्थः । नियमश्च विधिमुखप्रतिषेधकलमिति त्यान्तेषु कृद्धृदन्तस्यैव मृत्संज्ञा । इह मा भूत् । असिचन् । अभवन् । उत्पन्नानां स्वादीनामेकत्वादिनियम इत्यस्मिन् दर्शने स्वाद्युत्पत्तिः स्यात् । इह च काण्डे कुड्ये रमते राजकुलमिति प्रो नपीति मृत्वात्प्रादेशः स्यात् । सग्रहणमपि नियमार्थम् । अर्थवत्संघातानां ससंज्ञकस्यैव मृत्संज्ञा वाक्यस्य मा भूत् । साधुर्द्धम ब्रूते इति सुपो धुमृदोरिति सुपः उप्प्रसज्येत । सग्रहणात् तुल्यजातीयस्यैव सुवन्तसमुदायस्य वाक्यस्य निवृत्तिन प्रकृतित्यसमुदायस्य । तेन वा सुपो बहुःप्राक्त इति वहा के अकचि कृते बहुतृणं कुमारिका उच्चकैः पठतीति मृत्वं न निव Ramndali Page #12 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् र्तते । ननु च सुप्तिङन्तं पदमित्यत्रान्तग्रहणादन्यत्र संज्ञाविधौ त्यग्रहणात्तदन्तविधिर्नास्तीत्युक्तं तत्कथं कृदन्तहृदन्तग्रहणम् । नायं संज्ञाविधिः पूर्वेण विहि तायाः मृत्संज्ञायाः नियमोऽयम् । अथवा सादिति षत्व प्रतिषेधादिह तदन्तविधिर्ज्ञायते । अन्यथा सादित्येतस्य केवलस्य मृत्वेनाद्यत इत्यनेनैव प्रतिषेधः सिडः स्यात् । अथ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति कृद्य 1 समुदायवियर्थ न नियमार्थम् । तेन देवदन्तेन कृतमित्यादेः समुदायस्य मृत्वात् सुपो धुमृदोरिति सुपः उप्रसज्यते । नैष दोषः । साधनं कृता बहुलमित्यस्यानर्थक्यप्रसङ्गात् । सर्वशब्दानां व्युत्पत्तिरस्तीति अस्मिन् पक्षे पूर्व सूत्रे नास्त्युदाहरणं संज्ञार्थमेव तत् ॥ प्रो नपि ॥ १ ॥ मृदिति वर्तमानमर्थान्तान्तं सम्पद्यते । प्रादेशो भवति नपि वर्तमानस्य मृदः । नविति नपुंसकलिङ्गस्य संज्ञा पूर्वेषाम् । श्रियमतिक्रान्तं अतिश्रि । अतिरि । अतिवधु कुलम् । भतिनु जलम् । ईकारैकारी तालव्यैौ । ऊकारीकार च ओष्ट्या वस्माकन्तत्स्थानेऽन्तरतम इति परिभाबया अन्त्यस्याचः प्रादेशः । नपीति किम् | राजकुमारी । अग्रणीः । मृद इति किम् । रमते कुलम् । नन्वलिङ्गत्वादाख्यातस्यात्र प्रादेशाप्राप्तिरत एवात्रापि न प्रादेश: काण्डीभूतमिति । इह तर्हि मा भूत् काव्य तिष्ठतः कुव्ये तिष्ठत इति । अत्र मृदधिकारात् मृदमृदेोरेका देशाः मृन्न भवति ॥ स्त्रीगोनचः ॥ ८ ॥ न्यग्भूतो यः स्त्रीत्यः गे शब्दश्च तदन्तस्य मृदः Page #13 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ह प्रादेशो भवति । स्त्री इति स्वरितचिन्हित निर्देशात् स्त्रियामित्येवं विहितस्य ग्रहणम् । निष्कैौशाम्बिः । निर्मधुरः । उभयगतिरिह शास्त्रे । तेन एकविभक्तित्वादप्रधानत्वाच्च शास्त्रीय लौकिकश्व न्यत्त्वं गृह्यते | त्यग्रहणे यस्मात्स तदादेरितीयं परिभाषा स्त्रीत्यग्रहणात् नेष्यते । तेन प्रतितिलपीडनिः । अतिराजकुमारिः । चित्रगुः स्वेतगुः वातस्वादप्रधानत्वाच्च न्यत्वम् । स्त्री इति स्वरितचिन्हितग्रहण किम् । अतिलक्ष्मीः । श्रतिश्रीः । नीच इति किम् । साधु विद्या । सुगाः । इह राजकुमारीपुत्रः सुगोकुलमिति यदपेक्षं न्यत्वं तत्प्रति तदन्तत्वं नास्तीति न प्रादेशः । मृद इत्यधिकारः किमर्थः । कुमारीपुत्रः गोकुलं वेोक्तं न्यगिति प्रादेश: प्रसज्येत ॥ ईयसा वसे प्रतिषेधो वक्तव्यः ॥ * ॥ बयः श्रेयस्य यस्य बहुश्रेयसी पुरुषः । विद्यमानश्रेयसी । सान्तो विधिरनित्य इति ऋन्मेोरिति कयपि न भवति ॥ हृदुप्युप् ॥ ६ ॥ स्त्रीग्रहणं नीच इति चानुवर्तते । हृदुपि सति स्त्रीत्यस्य नीच उब्भवति ॥ आमलकम् । कुवलम् । वदरम् | आमलक्याः अवयवः फलं नित्यं दुशरादेरिति मयट् । इतराभ्यां प्राग् द्रोरण् । तयोरुष्फल इत्युप् । स्त्रीत्यस्य पूर्वेण प्रादेशे प्राप्ते उबनेन क्रियते । तस्य परेऽचः पूर्वविधाविति स्थानिवद्भाव, द्यस्य ड्यां चेत्यकारस्य खं प्राप्तमीविधिं प्रति स्थानिवद्भावप्रतिषेधान्न भवति । एवं पञ्चेन्द्रः । पञ्चशष्कुलः । पञ्चेन्द्राण्यो देवता अस्य हृदर्थइति षसः संख्यादीरश्चेति रसंज्ञः प्राग्द्रोरण तस्य रस्योवनपत्य इत्युप् । स्त्रीत्यस्यापि संन्नियेोगशिष्टानामन्यतरापाये उभयोरप्यभाव इत्यानको त्रिवृत्तिः । पञ्चभिः Page #14 -------------------------------------------------------------------------- ________________ - महात्तिसहितम् शष्कुलीभिः क्रोतः आर्हादणः रादुवखावित्युप् । हृदिति किम् । गौरीपुत्रः । सुप उबत्र । उपोति किम् । गार्गीत्वम् । नोच इत्येव । अवन्ती कुन्ती कुरू: । अवन्तेरपत्यं स्त्री द्विकुरुनाथजादसाज्यः इति ज्यः । तस्य कुन्त्यवन्तीकुरुभ्यःस्त्रियामित्युप् । इतो मनुष्यजातेरिति की। ऊत इति ऊ । अत्र उपि सतीत्युच्यमाने प्रसज्येत ॥ इद्गोण्याः ॥ १० ॥ इकार देशो भवति गोण्या हृदुपि सति ॥ पञ्चभिगोणीभिः क्रीतः पञ्चगोणिः। आर्हादको रादुबखावित्युपि कृते स्त्रीत्यस्य पूर्वेणापि प्राप्तेऽनेन इकारः । गोण्या इति सूत्रे प्रकृतप्रादेशेन सिडे इवचनं किम् । क्वचिदन्यत्रापि यथा स्यात् । पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः । सप्तसूचिः ॥ आकालो ऽच् प्रदीपः ॥ ११ ॥ __आ इति मात्रिकधिमात्रिकत्रिमात्राणां संहितया निर्देशः । प्रदीप इति सूत्रेऽस्मिन्सुविधिरि इति जस: स्थाने सुः । अश्रा अ ३ इत्येवं काल इव काले यस्य सोऽच यथासंख्यं प्रदीप इत्येवं संज्ञो भवति । अकालः। दद्धि । मधु । पित् । पाकालः। खट्टा । गौरी । वामोरूः । श्रा ३ कालः। आगच्छ भो माणव जिनदत्तान् इत्यादयः । कालग्रहणं प्रत्येक परिमाणार्थम् । ततः अकाल इति विशेषणात् भिन्नकालयोर्दीपयोर्ग्रहणं न भवति । अग्रहणं किमर्थम् । हलचां सहातनिवृत्त्यर्थम् । प्रतक्ष्य । तितउ च्छत्रमिति । प्रदीपप्रदेशाः प्रो नपीत्येवमादयः॥ अचश्च ॥ १२ ॥ परिभाषेयछ। अचः स्थाने ते प्रदीपसंज्ञका भवन्ति॥ Page #15 -------------------------------------------------------------------------- ________________ t enesintes maami जैनेन्द्रव्याकरणम् । प्रोनपीति । अतिनु । अतिथि। इच्छाता विशेषणविशेष्यभाव इति अजन्तस्य प्रादेशः । अच इति किम् । सुवाक्पूतकुलम् । हलःप्रो न भवति । दीरकृद् इति चीयते स्तूयते । अच इति किम् । भिद्यते । शमित्यामदादीरित्यत्र गृह्यमा. णेन शमादिनाज्विशिष्यत इत्यनजन्तस्यापि दीत्वम् । शाम्यति। वाक्यटः प इत्यत्रापि गृह्यमाणेन टिना अज्विशिष्यते। आगच्छ भा माणव जिनदत्तान् । अच इति किम् । धर्मवित् । तकारस्य मा भूत् । चकारः किमर्थः संज्ञाविधाने नियमार्थः । इह मा भूत् । द्यौः पन्थाः स धुभ्यां शुभिः ॥ उच्चनीचावुदात्तानुदात्तौ ॥ १३ ॥ अजितिवर्तते। उच्चैरुपलभ्यमानोऽच् उदात्तसंज्ञो भवति।नीचैरुपलभ्यमानेोऽनुदात्तसंज्ञो भवति ॥ स्थानकतमुच्चत्वं नीचत्वंच गुणः संज्ञिनो विशेषणम् । समान एव स्थाने ऊर्ड भागनिष्पन्नोऽच उदात्तसंज्ञो भवति नीचभागनिष्पन्नोऽनुदात्त इति ॥ नित्याः शब्दार्थसम्बन्धा इति पैरिष्यन्ते तेषां निरवयवस्य नित्यस्य शब्दस्य अवयवोप चयापचयाभावात् उदात्तादिव्यपदेशो न घटते सावयवस्वे च तेषामनित्यत्वं प्राप्नोति। न च नित्यस्य स्थानकार व्यापारविशेषाद्विशेषः प्रसज्यते । क्षणिकपक्षेऽपि नैका नित्या स्वरजातिरस्ति यामपेक्ष्यायमत्रोचैरयं नीचैरिति परस्परापेक्षो व्यवहारो भवेत् तस्मादुक्तमनेकान्तमाश्रित्योदात्तादयः समर्थनीयाः । न च लोकप्रतीतेषु शन्देषु विभागेनोदात्तादयः प्रतीयन्ते केवलं शास्त्रे व्यवहारार्थ प्रति संज्ञायन्ते । भू इति उदात्तत्वादिट भविता। एध स्पर्द्ध इत्येतयारन्तोऽनुदात्तइति डनुदात्ततोह इति दो भवति । op Page #16 -------------------------------------------------------------------------- ________________ १२ महावृत्तिसहितम् एधते । स्पईते । उदात्तानुदात्तप्रदेशेषु उच्चनीचगुणविशिस्य ग्रहणं प्रत्येतव्यम् ॥ __व्यामिश्रः स्वरितः ॥ १४ ॥ उच्चनीचगुणव्यामिश्रोऽच स्वरितसंज्ञो भवति॥ पच यजइत्यन्तस्य स्वरितत्वात् अस्व रितेतःकाप्यफल इति दो भवति । पचे। यजे । स्वरितप्रदेशाः स्वरितेनाधिकार इत्येवमादयः ।। आदेगेप ॥ १५ ॥ प्रत्येकवाक्यपरिसमाप्तिराश्रीयते । प्रत्येकमादैचां वर्णानामैबित्येषा संज्ञा भवति । पारिशेष्यात्संज्ञासंज्ञिसम्बन्धो ज्ञायते । तथाहि नानथकमिदमाचार्यप्रामाण्यात् । साधनानुशासनमपि न सम्भवति। प्रादैचां प्रत्याहारे उपदेशात् । ऐपशब्दस्यापि मृत्संज्ञा सिडा । नापि पूर्वापरप्रयोगनियमार्थम् । सावैम्म इत्यन्यथापि प्रयोगदर्शनात् । स्थान्यादेशार्थमपि न सम्भवति । अवयात् । रायोहलि नावोरात् मृजेरै विति च उभयदर्शनात् । लिङ्गाभावान्नागमागमिभावः। विशेषणविशेष्यभावोऽपि प्रतीतपदार्थयोर्भवति नीलोत्पलबत् । एवमन्यस्यार्थस्यासम्भवात् संज्ञासंज्ञिसम्बन्धः । लघ्वक्षरा संज्ञा । प्रादैचामैपा भावितानामतद्भवितानाञ्च सामान्येन ऐप्संज्ञा । तद्भावितानामुदाहरणम् । नाडायनः। दैवदत्तिः। श्रीपगवः । अतड्रवितानाम् । मालामयम् । रैमयम् । नौमयम् । विकाराऽर्थे नित्यं दुशरादेरिति मयट । श्रादिति तपरकरणमैजर्थम् । तादपि परस्तपर इति । तेन तवैषा महौषधिरित्यादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः। आदैगैवित्यत्र सूत्रेऽस्मिन् Page #17 -------------------------------------------------------------------------- ________________ - - emaledule जैनेन्द्रव्याकरणम्। सुविधिरिष्ट इति जसः स्थाने सुः। ऐप्प्रदेशा मृजेबिति एवमादयः ॥ ___ अदेडेप् ॥ १६ ॥ अदेड वर्णानां प्रत्येकमेबित्येषा संज्ञा भवति ॥ अत्राप्यतावितानां तद्भावितानामदेडामेप्संज्ञा । अतद्भावितानाम् । पचन्ति । पचे । एधन्ते । पद इति पररूपम् । तद्भावितानाम् । कर्ता । तरति । चेता । स्तोता। ऋकारस्येवैपप्रसङ्ग स्थानतोऽन्तरतमा अकाराकारी भवतः। तौ च प्रसज्यमानावेव रता। अदिति तपरकरणं दीपनि| वत्स्यथं एर्थच । तेन मालेयं खटोढा ॥त्रिमात्रचतुर्मात्राणां निवृत्तिः । एप्प्रदेशा मिदेरेवित्येवमादयः॥ इकस्तो ॥ १७ ॥ परिभाषेयम् । ऐबेपी संज्ञया विधीयमाना इक एव | स्थाने भवतः । स्थानिनियमोऽयं न विधिरिति । कुत एतत्। सक्थ्यस्थिदध्यदणामितीको निर्देशात् । एरपोलक्षणान्तरेण विधानाच्च । प्रत्यासत्ते पूर्व मेबुदाहरणे वक्ष्पति । गागयोः । करोति । नयति । भविता। सावैम्मो अकार्षीत् । अनैषीत् । अहार्षीत् । इच्छाता विशेषणविशेष्यभावः । मिदेरेबित्यत्र गृह्यमाणेन मिदादिना इग विशिष्यते। तेनानन्त्यस्य भवति । जुसि गागयोरिति च गृह्यमाणमिका विशिष्यते इतीगन्तस्य भवति । इक इति किम् । आत्मध्यक्षरव्यञ्जनानां मा भूत । यानम् । ग्लायति । उम्भिता । अजित्यनुवर्तनादैबेपोः सम्बन्धे सिद्ध तो ग्रहणं संज्ञाविधाने नियमार्थम् । द्यौः। पन्थाः। सः। यत्र स्थानी निर्दिश्यते तत्र नेदं व्याप्रियते । यथा भिणत्यच इति ॥ Page #18 -------------------------------------------------------------------------- ________________ - महावृत्तिसहितम् न धुखे ऽगे ॥ १८ ॥ प्रतिषेधसामर्थ्यादेकदेशे धुर्वर्तते । धोः खं यस्मि. नगेस धुखः । तन्निमित्तावेपो न भवतः ॥ लोलुवः। पोपु. वः। मरीमृजः । यङतेभ्यः पचायच् यङोऽचीति यङ उप । | अतः खात् प्रागेव च यङ उबेषितव्यः। अन्यथा देद्य इत्यत्र अखमजादेश इति कृत्वा तस्य स्थानिवद्भावात् दोडोऽचि विति युडिति युट् प्रसज्येत । धुग्रहणं किम्। लूज । लवि. ता।खविधिर्व लवानिति प्रागेव धुसंज्ञाया अनुवन्धनाशः। अत्रागनिमित्तं खं नास्तीति यङ्गवैकल्यं नाशङ्कनीयम् । यतो धुग्रहणे सति बसो लभ्यते धोः खं यस्मिन्निति । वसेन अग इत्यस्य विशेषणं किम् । नयी । नोपयति। अत्र पुकमाश्रित्य यखं नागनिमित्तमिति न प्रतिषेधः । वसे तु प्रसज्येत । अग इति किम् । रोरवीति। गनिमित्त एम्भवत्येव । अत्रापि यङखमगनिमित्तं न भवतीति यङ्गवैकल्यं न मन्तव्यम् यतो ऽगग्रहणे सति धुखनिमितत्वं लभ्यते इक इत्येव । अभाजि । रागः ॥ क्विति ॥ १६ ॥ गिति किति डिति च निमित्तभूते यावैव प्राप्नुतस्तौ न भवतः ॥ गिति । ग्लाभूजिस्थः स्नुरिति । भूष्णुः। जिष्णुः। किति । चितम् । स्तुतम् । भिवाम् । मृतृम् । डिति। चिनुतः । चिन्वेति । मृधः । मृजन्ति । इक इत्येव । काम यते । अचिनवमित्यत्र लडो ङित्वाकरमान्न प्रतिषेधः । सुभवत्यार्मिङिति अभूत् । भवतेहलादा मिड्येप्प्रतिषेधवचनं ज्ञापकं जितो लकारास्थादेशो डिन्न भवति इति । यासुटो डिस्करणंच ज्ञापकम् ॥ - Page #19 -------------------------------------------------------------------------- ________________ HDMEROEstaterinar s lamandaland जैनेन्द्रव्याकरणम् । ईदूदेद् द्विर्दिः ॥ २० ॥ ईत् ऊत् एत् इत्येवमन्तो यो द्विः स दिसंज्ञो भवति । अग्नी इति। वायू इति । खट्टे इत्ति । तदित्यनेन देरद्वेश्चैकादेशा द्विग्रहणेन गृह्यत इतीदाद्यन्तश्च भवति व्यपदेशिवद्भावेन । मुख्यरूपेणायं द्विरेकारान्तः पचेते इति। पचेथे इति । सत्यां दिसंज्ञायां प्रकृत्याऽचि दिपा इति प्रकृतिभावः। ईदृदेदिति किम् । वृक्षावत्र ।तपरकरणमसन्देहार्थम् । मणीवादिषु नेष्यते । मणीव । दम्पतोव । रोदसीव शोभेते। संज्ञाविधी त्यग्रहणे तदन्तविधिर्नास्तीति अशुक्ले शुक्ले सम्पन्ने शुक्लयास्तां वस्त्रे इति त्यखे त्यायन्यायेन दिसंज्ञा न भवति॥ दः॥ २१ ॥ एदिति निवृत्तम् । दकारस्य स्थाने यो मकारस्तस्मात्परावीदूतो दिसंज्ञौ भवतः । अमी आसते। अमी अत्र । अमू प्रासाते । श्रमू अत्र। बहावीरेत इति मत्वमीत्वं च । दादुर्दो मो ऽदसो ऽसेरिति मत्वम् । द्विमानस्य श्रीकारस्य द्विमात्र ऊकारःआश्रयात्मकारादीनां सिडिः। द इति किम् । सम्यत्र । दाडिम्यत्र । म इति किम् । द इति तानिर्देशपक्षे ते ऽत्रेत्यत्र दकारादेशस्य परेणादेपि कृते स्थानिवद्भावात्तद्वावाच दिसंज्ञा प्रसज्येत । कानिर्देशपक्षे चतुःपद्यर्थ इत्यत्र स्यात् । ईदित्येव । इमेऽत्र । एकयोगनिर्दिानामेकदेशो ऽनुवर्तते निवर्तते चैकदेश इति । एग्रहणं निवृत्तमिति । अन्यथा अमुके ऽत्रेत्यत्रानुवनिसामर्थ्यादुकारककाराभ्यां व्यवधाने ऽपि वचनप्रामाप्यादिसंज्ञा प्रसज्येत ॥ a s an admimdibiaudaimalabaalutation amananesawaimermireovemaramanumaunwwwmomameenawar - - - Page #20 -------------------------------------------------------------------------- ________________ - महात्तिसहितम् । निरेकाजनाङ ॥ २२ ॥ निसंज्ञ एकाजनाङ् दिसंज्ञो भवति ॥ अ अपेहि । इ इन्द्रं पश्य । उ अपसर । निरिति किम् । चकारात्र । अन्वयव्यतिरेकाभ्यां प्रकृतेस्त्यस्य च विभागः । अपायिना ह्यनबन्धलिङ्गेन निरनुबन्धलिङ्गेन निरनबन्धादकाराद्भिद्यते णल् । एकश्चासावञ्च एकाजिति किम । प्रानाति । अनाडिति किम् । आ उदकान्तात् । ओदकान्तात् । जित्करणं किम् । एवर्थेष ङिदयं वर्तते तत्र प्रतिषेधो यथा स्यादन्यत्र दिसंज्ञैव भवति। ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं तिं विद्याद्वाक्यमरणयोरङित् ।। यथाक्रमम् । प्रा उष्णं आष्णम् । श्रा इहि एहि । आ उदकान्तात् ओदकान्तात् । आ अर्भकेभ्यः आर्भ केभ्यः । आर्भकेभ्यो यशः प्रतोतम् । वाक्यपूरणे स्मरणे चार्थे ङित्वाभावादिसंज्ञा । प्रा एवं नु मन्यसे । आ एवं किल तत् ॥ अत् ॥ २३ ॥१) अनेकाजर्थ आरम्भः । ओदन्तो निर्दिसंज्ञो भवति। अहो इति । उताहो इति । अत्र ओदिति प्रधानं वचनात्तु प्रधानेनापि तदन्तविधिः। तेनेह लाक्षषिकत्वान्न भवति । अदो ऽभवत्। तिरो ऽभवत् । अनुपदेशे ऽदस्तिरोन्तर्द्धविति निसंज्ञा इह तु गौणत्वान्न भवति । अगागाः सम्पन्नो गोऽभवत् । स्विधिडाजूऽयादिरिति निसंज्ञा। गौणत्वा (१) आदर्शपुस्तके २३, २४ सूत्रयस्य विलुप्तत्वात्तदयानुसन्धानेनानुमितम् । Page #21 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | १७ वाहीके गोशब्दस्य कथमैवादिकार्यमिति चेत् ! सामान्येन संस्तुतस्य पदस्य प्रयोगाद देोषः ॥ को वेतैा ॥ २४ ॥ fafafer य ओकारस्तदन्त इतौ परतो वा दिसंज्ञो भवति । पटो इति । पटविति । साधा इति । साधविति । काविति किम् । गवित्ययमाह । गौरिति वक्तव्यमशक्त्या गो इत्युक्तमनुक्रियत अनेकान्ताश्रयणात् । अनुकार्यानुकरणयेारभेदविवक्षायामसत्यर्थवत्वे विभक्त यनुत्पाद: । इताविति किम् । पटो ऽत्र ॥ उञ् ॥ २५ ॥ (') उञित्येतस्य वा दिसंज्ञा भवतीतौ परतः । इति । विति । निरेकाजनाङिति नित्यं दिसंज्ञा प्राप्ता । सानुबन्धक निर्देशः किमर्थः । अहो इति । उताहो इति । निसातपक्षे निरनुबन्धस्यास्य मा भूत् ॥ उञः ऊम् ॥ २६ ॥ उञः ऊमित्ययमादेशो भवतीतौ परतः । इति द्विमात्रो नासिक्यो दिसंज्ञकश्च ऊं इति यद्यपठितोऽपि निसंज्ञको ऽस्ति तस्येतावे व प्रयोगो यथा स्यादित्यारम्भः ॥ दाधाभ्वपित् ॥ २१ ॥ दा धा इत्येवं रूपा धवा भुसंज्ञका भवन्ति पितौ वर्जयित्वा । दारूपाश्चत्वारः । प्रणिददाति । दाय् । प्रणिदाता । प्रणिदयते । प्रणिद्यति । धारूपौ द्वौ । प्रणिदधाति । ( १ ) आदर्शपुस्तके २५ । २६ इति सूत्रद्वयं बिलुप्ताक्षर तदनुसन्धानेन कल्पितमादशांन्तरसंवादेन परिशोधनीयम् ॥ Page #22 -------------------------------------------------------------------------- ________________ Ramnon m anNoRomanasamunance mo m enamesmannamasome महावृत्तिसहितम् । प्रणिधयति । दैपः पित्करणं ज्ञापकम् । अत्र प्रतिपदाक्तपरिभाषा नाश्रीयते । भुसंज्ञाकार्य नगदनदेत्यादिना णत्वं भुमेत्यादिना हलीत्वं च । दीयते । धीयते । धीतं वत्सेन । अपिदिति किम् । दायत बहिः । अवदायते भाजनम् । भुप्रदेशाः भुस्थारित्येवमादयः॥ तक्तवतु तः ॥ २८ ॥ क्तश्च क्तवतुश्च तसंज्ञौ भवतः। रूपसंज्ञेयम् । कृतः। कृतवान् । भूत इति वर्तमाने न इति क्तक्तवतुरूपा त्या भवतः। कारितः।कारितवान् । ते सेटीति णेः खम् । भिन्नः। भिन्नवान् । द्रान्तस्य तो न इति नत्वम् । ककारः कित्कार्यार्थः । उकार उगित्कार्यार्थः । तप्रदेशाः ते सेटीत्येवमादयः॥ संज्ञा खुः ॥ २६ ॥ संज्ञाशब्दवाच्यो ऽर्थः खुसंज्ञो भवति । खुप्रदेशाः खावन्यपदार्थ इत्येवमादयः॥ भावकम डिः ॥ ३०॥ भावकर्मशब्दवाच्यो ऽर्थो डिसंज्ञो भवति । डिप्रदेशाः जिङावित्वमादयः । तत्र भावकर्मणाम्रहणं प्रत्ये तव्यम् ॥ शि धम् ॥ ३१ ॥ शि इत्येतडसंज्ञं भवति । शि इति नपुंसके जसिशसोरादेशस्यार्थवता ग्रहणम् । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । धप्रदेशाः धेकावित्येवमादयः॥ सुडनपः ॥ ३२॥ H umorouseumond meenaceouReseredascopeNSARAN MIRRORISIND d auasan Page #23 -------------------------------------------------------------------------- ________________ merama a जैनेन्द्रव्याकरणम् । सुडिति प्रत्याहारेण स्वौजसमौटां ग्रहणम् । सुट् धसंज्ञो भवति नपुंसकलिङ्गादन्यस्य । राजा। राजाना । राजानः । राजानम् । राजानी । धेकाविति दीत्वम् । सुडिति किम् । राज्ञः पश्य । अनप इति किम् । सामनी । वेमनी । अनप इति पयुदासात् स्त्रोपुंसम्बन्धिनः सुटो धसंज्ञा नपुंसके न विधिर्न प्रतिषेधः । तत्र पूर्वेण जसिशसोरादेशस्य शेर्धसंज्ञा भवत्येव । ननु व्यक्तं स्त्रीपुंसग्रहणमेव कर्त्तव्यम् । एवं तहनप इति निर्दै शात् सापेक्षस्यापि नसः सविधिर्भवतीति ज्ञाप्यते। तेन | अश्राद्धभाज्यलवणभोजीत्येवमादयः सिडाः ॥ कतिः संख्या ॥ ३३ ॥ कतिशब्दः संख्यासंज्ञो भवति । कतिकृत्त्वः ।। कतिधा । कतिकः। किं परिमाणमेषां किमः संख्यापरि माणे डतिश्चेति डतिः । कति वारान् भुङक्ते । कतिभिः प्रकारैः । कतिभिः क्रीत इति । यथाक्रम संख्याया अभ्या|वृत्तौ कृत्त्वम् । संख्याया विधार्थे धा । संख्यायाः कोति शत इति क इत्येते भवन्ति । ननु प्रदेशेषु संख्याब्रहणेनान्वर्थविज्ञानात् संख्यायते ऽनयेति कृत्वा कतिशब्दस्यापि ग्रहणे सिडे किमर्थमिदम् । नियमार्थम् । अनिीतेष कतिशब्दस्यैव संख्यारूपता। तेन भूरिप्रभूतादीनां नित्तिः मंख्यावाडो ऽबहुगणादित्यत्र बहुगणयोः प्रतिषेधाद्भवति संख्याग्रहणेन ग्रहणम् । बहुकृत्वः । गणकृत्वः । वैपुल्य सद्ध योन संख्यात्वम् । यताङिति वचनं ज्ञापकं भवति वत्वन्यस्य संख्याग्रहणेन ग्रहणम् । तावतिकः । तावत्कः। संख्याप्रदेशाः संख्यायाः को ऽतिशत इत्येवमादयः॥ ARMIN Page #24 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । ष्णान्तेल ॥ ३४ ॥ ___ कतिः संख्येति वर्तते । षकारनकारान्ता संख्या | कतिशब्दश्च इल्संज्ञौ भवतः । ष्णान्तेति पदस्य संख्यापेक्षः स्त्रीलिङ्गनिर्देशः। कतेरनु वर्तनसामर्थ्यादिलसंज्ञा। षट् । पच्च । सप्त । कति तिष्ठन्ति । उविल इति जस उप ठणान्तेति संख्याविशेषणं किम् । विपुषः पामान इति अन्तग्रहणं वसनिर्देशेन संख्याप्रतिपत्यर्थमुपदेशिकार्थ च । तेन शतानीत्यादौ न भवति । इल्प्रदेशा उविल इत्येव. मादयः॥ सर्वादि सर्वनाम ॥ ३५ ॥ सर्वादयः शब्दाः प्रत्येक सर्वनामसंज्ञा भवन्ति । सर्वे । सर्वस्मै। सर्वेषाम् । स्त्रियाम् । सर्वस्यै । विश्वे । विश्वस्मै । उभशब्दस्य सर्वनाम्नोभावेत्येवमर्थः पाठः। उभाभ्यांहेतुभ्यां उभयो हेत्वार्यसति । द्विवचनटाप्परश्चायम्। उभौ पः। उभे कुले। उभे विद्ये । उभयस्मिन् । उभयेषाम् । जसि प्रथमचरमादिविकल्पात् पूर्वनिर्णयेनायमेव विधिः । उभये इति । डतरडतम इति त्यो । कतरस्मै । इतर अन्य अन्यतर । इतरमै । अन्यस्मिन् । अन्यतरस्मै । त्वमित्ययं शब्दो ऽन्यवाची। त्वे । त्वेषाम् । नेम । नेमस्मिन् । जसि वक्ष्यमाणे विकल्पः। नेमे नेमाः। समशब्दः सर्वशन्दास्यार्थे । समे । समस्मिन् । अन्यत्र यथासख्यं समाः ।समे देशे तिष्ठतीति भवति । सिमः। सिमस्मै । पू. परावरदक्षिणेत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम् । अतरं बहिर्योगोपसंव्यानयोः। त्यद् तद् एतद् अदस इदम् एक द्विः। अत्वविधि प्रति Page #25 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । दिपर्यन्ता त्यदादयः।युष्मद् अस्मद् भवत् किम् । त्यदादीनां यद्यत्परं तत्तदुभयवाचि । सर्वनामेत्यन्वर्थसंज्ञावि. ज्ञानात् संज्ञोपसर्जनानां न भवति । सर्वोनाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय । पूर्वपदात वावग इति णत्वं न भवति । सर्वनामप्रदेशा आम्यात्सद्धनास्न इत्येवमादयः ॥ वा दिक्लवे ॥ ३६ ॥ दिगुपदिष्टे से वसंज्ञके सवादीनि वा सर्वनामसंज्ञकानि भवन्ति। न वे इति प्रतिषेधे प्राप्ते वचनम् । दक्षिणपूर्वस्यै दक्षिणपूर्वायै। उत्तरपूर्वस्यै । उत्तर पूर्वायै । दक्षिणस्याश्च दिशार्यदन्तरालमिति प्रदाय दिशो ऽन्तराल इति वसः। सर्वनाम्नो वृत्तिमात्रे पुवद्भाव इति पूर्वपदस्य पुंवद्भावः। उत्तरपदस्य स्त्रोगोर्नीच इति प्रः। पुनराप । प्रतिपदोक्तस्य दिक्सस्य ग्रहणादिह नास्ति विकल्पः । दक्षिणैव पूर्वा अस्य मुग्धस्य दक्षिणपूर्वाय देहि । दज्ञिणा च सा पूर्वा च सा अस्मिन्नपि विग्रहे परत्वादिशो ऽन्तराले इतीयं प्राप्तिन राज्ञा दण्डवारितेति कर्तव्यमेवेदं सूत्रम् । दिग्ग्रहणं किम् । नवे इति प्रतिषेधं वक्ष्यति तस्य प्रतिषेधस्यास्य च विकल्प-1 स्य विषयज्ञापनार्थम् । सग्रहणं किम् । साधिकारविहिते वसे विकल्पो यथा स्यादातिदेशिके मा भूत् । दक्षिण दक्षिणमै देहि । श्राबाध इति द्वित्वम् । ववदतिदेशश्च न व इत्यत्रापीदं सग्रहणमनुवर्तते नापि न प्रतिषेधः । वग्रहणं किम् । दक्षिणोत्तरपूर्वीणाम् । द्वन्द्वे विकल्पो मा भूत् । नन प्रतिपदाक्तस्य ग्रहणमत्रोक्तं ततो द्वन्द्व इत्येव प्रतिषेधः सिद्ध उत्तरार्थं तर्हि वग्रहणम् ॥ wa Page #26 -------------------------------------------------------------------------- ________________ Somnam a n - महावृत्तिसहितम् । नवे ।। ३७ ॥ वसे सवादीनि सर्वनामसंज्ञानि न भवन्ति । व्यन्याय यन्याय । सव्वनामसंख्ययोरिति वक्तव्ये न पूर्वनिपातः संख्याया। एवं प्रियविश्वाय । प्रियोभाय । इदमेव प्रतिषेधवचनं ज्ञापमत्र तदन्तविधिरस्तीति । तेन परमसर्वस्मे इत्यत्रापि सर्वनामसंज्ञा । ननु सर्वनामसंज्ञायामन्वर्थविज्ञानात्संज्ञोपसर्जननिवृत्तिरुक्ता सापसजनश्च वस इति सर्वनामसंज्ञायाः प्राप्त्यभावात्सूत्रमिदमनर्थकम् । नानर्थकमेतत् प्रयोजनसद्भावात् । त्वक पिताऽस्य अहकं पिताऽस्य त्वत्कपितृकः । मत्कपितृकः । वसावयवस्य सर्वनामसंज्ञाविरहादग्मा भूत् । कुत्साद्यर्थे के परतस्त्येवोश्चेति त्वमादेशै स इत्येव । एकैकस्मिन् । एकोवववदित्यातिदेशिके वसे प्रतिषेधोमा भूत् ।वाधिका रे पुनर्वग्रहणं वसगर्भे द्वन्द्वे ऽपि नित्यप्रतिषेधार्थम् । वस्त्रान्तरगृहान्तरा इति ॥ भासे ॥ ३८॥ भासे सवादीनि सर्वनामसंज्ञानि न भवन्ति । मासपूर्वीय । संवत्सरपूर्वाय । मासेन पूर्वः । पूर्वावरसदृशादि सूत्रेण भासः। स इतिवर्तमाने पुनः सग्रहणं भासाथै वाक्ये ऽपि तत्संज्ञाप्रतिषेधार्थम् । मासेन पूर्वीय । मुख्ये च पूर्वावरेत्यादिभासे यद्वाक्यं तत्र प्रतिषेधो न साधनं कृता बहुलमिति भासे । त्वयका कृतम् । मयका कृतम् । अन्यथा त्वत्केन कृतं मत्केन कृतमित्यनिष्टं स्यात् । त्वयका मयकेति पूर्व त्वमादेश ततः सुवन्तादक । तथाग्विधी वक्ष्यति मृदः सुप इति बवयमपीहा EPORNOHAmoctact R PURadman nepPM CARDSena Page #27 -------------------------------------------------------------------------- ________________ amorrow B astutionsssansa S e ricannesonanesam जैनेन्द्रव्याकरणम् । नुवर्तते। अभिधानतश्च व्यवस्था। तत्र मृतः प्राक् टेरग्भवति । युष्मकाभिः । अस्यकाभिः । युष्मकामु । अस्मकासु। युवकयोरावकयोरिति । क्वचित्तु सुबन्तस्यटेः प्राक् । त्वयका । मयका । त्वयकि । मयांक ॥ द्वन्द्व ॥ ३९ ॥ इन्छे से सर्वादिनि सर्वनामसंज्ञानि न भवन्ति ।। कतरकतमाय । कतरकतमात् । कतरकतमानाम् ॥ वा जति ॥ ४० ॥ इन्छे से सादयः सर्वनामसंज्ञा वा भवन्ति। कतरकतमे । कतरकतमाः। पूर्वेण नित्यप्रतिषेधःप्राप्तः। जसी त्याधारनिर्देशाजास कार्य शीभावो विभाध्यते । अक्त पूर्वेणैव प्रतिषिद्धः । यदि जसि परतस्तत्संज्ञाविकल्पेत तदा संज्ञापक्ष ग्भवेत् । कतरकतमके इत्यनिष्टं प्रसज्येत । कुत्साद्यर्थविवक्षायांतु के सति तेन व्यवधानान्न शीभावः। अतः कतरकतमाका इति सिध्यति । न च के ऽपि सति स्वार्थ कस्य प्रकृतिग्रहणेन ग्रहणमन्यथा सादी डतरडतमग्रहणमनर्थकं स्यात् सर्वनाम्न एव तयोर्विधानात् ॥ प्रथमचरमतयाल्याईकतिपयनेमाः ॥ ४१ ॥ प्रथमादयः शब्दाः जसि वा सर्वनामसंज्ञा भव न्ति । प्रथमे । प्रथमाः । चरमे । चरमाः। तय इति त्यग्रहणं तेन वचनात्संज्ञाविधावपि तदन्तविधिः । द्वाववय. वावेषामिति द्वितये। द्वितयाः। संख्याया अवयवेतडिति तयट एकदेशविकृतस्यानन्यत्वाद्विकल्पः । दये। द्वयाः। उभये । अमुभयशब्दः सीदित्वान्नित्यं सर्वनामसंज्ञः। anaementedindaditatidiaominantabaitaniumilikimelmisabitaonmamalindnesindianetdontawatimemindiane napaapeewanaparpanpuPRIOR w a REPOR Page #28 -------------------------------------------------------------------------- ________________ | २४ महावृत्तिसहितम् । अल्पे । अल्पाः। श्रद्धे । अाः । कतिपये। कतिपयाः। नेमे। नेमाः। नमशब्दस्य प्राप्ते ऽन्येषामप्राप्ते विभाषा। अत्रापि जसः कार्य प्रति विकल्पः । कुत्साद्यर्थे के कृते तेन व्यवधानात्पक्षे ऽपि सर्वनामसंज्ञा न भवति । तेन प्रथमका इत्यादि सिद्धम् ॥ पूर्वादयो नव ॥ ४२ ॥ पूर्वादयो नव सर्वादी व्यवस्थिता जसि वा सर्व नामसंज्ञा भवन्ति । तथाहि । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायां स्वमज्ञातिधनाख्यायामन्तरंबहियोगोपसंव्यानयोरिति । पूर्व । पूर्वाः । परे । पराः । अवरे । अवराः। दक्षिणे। दक्षिणाः । उत्तरे । उत्तराः । अपरे । अपराः । अधरे। अधराः। व्यवस्थायामिति किम् । दक्षिणा इमे गाथका अपरा वादिनः । नात्र दिग्देशकालकृतोऽवधिनियमो व्यवस्था प्रतीयते किं तर्हि प्रावीण्यमन्यार्थता च । असंज्ञायामिति किम् । उत्तराः कुरवः । व्यवस्थायामपीयं संज्ञा । तेषां स्वे शिष्याः स्वाः । यदा ज्ञातिधनयोः संज्ञारूपेण वर्तते स्वशब्दस्तदा नास्ति सर्वनामसंज्ञा । उल्मुकानीव स्वा दहन्ति विद्यामाना अपि स्वा न दीयन्ते । अन्तरे गृहाः । अन्तरा | गृहाः । अन्तरा गृहा नगरबाह्या इत्यर्थः । अपुरीति वक्तव्यम् । अन्तरायाः पुरः आगतः। वाहाया इत्यर्थः। अन्तर शाटकाः । अन्तराः शाटकाः । उपसंव्यानमित्युत्तरीयवस्त्रस्य संज्ञा । वहियोंगोपसंव्यानयोरिति किम् । इमे ग्रामाणामन्तराः । अयमनयोरन्तरे स्थितः। जसि कार्य Page #29 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । विभाष्यते अक्तभवत्येव प्रतिषेधाभावात् । पूर्वके । पूर्वका इत्येवमादि ज्ञेयम् ॥ डिङस्योरतः ॥ ४३ ॥ पूर्वादयो नव चेति चानुवर्तते । अकारान्तानि नव | पूर्वादीनि डिङस्योर्वा सर्वनामसंज्ञानि भवन्ति । पूर्वस्मिन् । पूर्वे। पूर्वस्मात् । पूर्वात् । परमिन् । परे। परस्मात् । परादित्यादि योज्यम् । ङिङस्याश्रयं कार्य विभाष्यते अक्तु भवत्येव । अत इति किम् । पूर्वस्याम् । पूर्वस्याः ॥ तीयस्य डिति ॥ ४४ ॥ तीयस्थान्तस्य ङिति वा सर्वनामसंज्ञा भवति । द्वितीयस्मै। द्वितीयाय। तृतीयस्याः। तृतीयायाः। इह मुखादागतः पाचीदागतः मुखपाश्वतसोरीय इतीयः। मुखतीयः । पाश्वतीयः । पर्वते जातः पर्वतीय इति । अमीषां लाक्षाणिकत्वादग्रहणम् । डिन्तीति किम् । द्वितीयानाम् । ङिति कार्य विकल्पते अक्तु न भवत्येव । कुत्साद्यर्थे के कृते द्वितीयकाय ॥ इग्यणा जिः॥ ४५ ॥ इक यो यणः स्थाने भूतो भावी वा स जिसंज्ञो भवति । इक् यणः स्थाने भावित्वेनासत्त्वात् कथं जिसंज्ञ इति ? चेत् संज्ञिनो भावित्वात्संज्ञापि भाविनी । यथास्य सूत्रस्य शाटकं वयेति भावो। यथा षेष्यस्य पुत्रपत्योर्जिः। वसोर्जिरिति । कारोषगन्धोपुत्रः। विदुषः । यस्य शास्त्रान्तरेण भूतो यणः स्थाने इग्भूतो जिसंज्ञो यथा जेरिति - - appe Page #30 -------------------------------------------------------------------------- ________________ - matatulanandidationnaanaaka a se २६ mammeed । महात्तिसहितम् । परपूर्वत्वं जेरिति दोत्वम् । हूतो गृहीतः। यदि यणः स्थाने इक भाव्यमानो जिसंज्ञ इहापि स्यात्, अदुहितराम्, अक्षाभ्यामक्षयुवा। दुह प्रात्मकर्मणि लङ । स्तोश्च जिश्चे ति नियको प्रतिषेधः । शप्तस्योप अत्र लस्य स्थाने इदृवकारस्य स्थान उदृता । ततश्च जेरिति परपूर्वत्त्वं हल इति दीत्वं च प्रसज्येत । नायं दोषः। भाविन्या संज्ञया विधीयमानस्यको जित्वात्। कार्यकालं संज्ञापरिभाषमिति । जिप्रदेशाः षेस्य पुत्रपत्योजिरत्येवमादयः ॥ तास्थाने ॥ ४६ ॥ रियेयमनुसूत्रमुच्चारिता तासास्थान एव ज्ञानव्या। बहवो हि तााः । स्वस्वामिसम्बन्धसमोपसमूहविकारावयवस्थानादयः । तेषु प्राप्तेषु नियमः क्रियते अन्यार्थसम्प्रत्ययो मा भूदिति । नित्यशब्दार्थसम्बन्धविवक्षायां स्थानशब्दः प्रसङ्गवाची । प्रसङ्गश्च प्राप्तात्विं स्वार्थप्रत्यापकाचसरो वा । यथा गुरोः स्थाने शिष्य उपचर्यते इति गुरोः प्रसङ्ग इति गम्यते । एवमस्तेः स्थाने प्रसङ्ग भूर्भवति। भविता । भवितुम् । भवितव्यम् । ब्रनः प्रसङ्गे वचिभवति । वक्ता । वक्तुम् । वक्तव्यम् । अनित्यशब्दा थसबन्धविवक्षायामपकर्षवाची स्थानशब्दः। यथा गोः स्थाने अश्वं बधान । एवमस्तेः स्थाने ऽपकर्षे भूर्भवति । अस्तेरनन्तर अस्ते समोप इत्येवमादया निवर्तिता भवन्ति । यत्र तानिर्देशे सम्बन्धविशेषो न निर्मातस्तत्रेयं परिभाषोपतिष्ठते । शास इत्येवमादिषु तु शासोय उस्तस्येस्थवयवयोगो निात इति नेयं व्याप्रियते ॥ । स्थाने ऽन्तरतमः॥ ४७ ॥ - Page #31 -------------------------------------------------------------------------- ________________ MARuamanna जैनेन्द्रव्याकरणम् । अन्तरः प्रत्यासन्नः। स्थाने प्राप्यमाणानामन्तरतम एवादेशा भवति । आन्तर्य च शब्दस्य स्थानार्थगुणप्रमाणतः । स्थानतः । लोकाग्रम् । स्वे ऽकोदीरिति कन्य एवाकारो दोभवति । अर्थतः । वतण्डस्यापत्यं स्त्री वतडादिति यञ् तस्य स्त्रियामुवित्युप । वतण्डी चासौ युव तिश्च वातण्ड्ययुवतिः।पोटायुवतोस्तोकादिसूत्रेण यसंज्ञः षसः स्त्र्युक्तपुंसकादिना पुंवद्भावः प्राप्तो जातिश्चेति प्रतिपिडः पुंवद्यजातीयदेशोय इत्यर्थतो वात्तण्डाशब्दो भवति । गुणतः। पाकः। त्यागः । अल्पप्राणस्य तादृश एव शेषवतस्तादृश एव ।प्रमाणतः । अमुष्मै। अमूभ्याम् । प्रस्य प्रः । दोसंज्ञकस्य दी। स्थान इति वर्तमाने पुनः स्थानग्रणं यत्रानेकमान्तयं सम्भवति तत्र स्थानत एव भवति। चेता। स्तोता। प्रमाणातो ऽकारः प्राप्तः स्थानतो ऽन्तर तमावेकारौकारौ च । तत्र पुनः स्थानग्रहणात्स्थानकृतमेवान्तर्य बलीय इत्येकारौकारी भवतः। तमग्रहणं किम् । वाग्घसति हकारस्य पूर्वस्वत्वे स्वोष्मणस्सोष्मा द्वितीयः प्राप्तो नादवतानादवां स्तृतोयः । तमग्रहणाद्यः सेोष्मा नादवांश्च चतुथा भवति ॥ रन्तो ऽ उः॥ ४ ॥ स्थाने ऽण प्रसज्यमान एव रन्तो भवति । लक्षणान्तरण विधीयमान एवाण विधानबलेन तत्साहायकं प्रतिपद्य मानेन रन्तो भाव्यत इत्यर्थः । अकर्तरीति निर्देशात्सर्वा देशो न भवति। की। किरति । गिरति। द्वैमातुरः। भरतः शात्तमातुरः। योमात्त्रोरपत्यं तस्यापत्यमित्याण परता मातुरुत्संख्यासम्भद्रादेरित्युकारादेशः । उरिति किम् । गेयम् । पन्थाः।अणिति किम् । मातापितरौ । सौधातकिः। womaamananews Page #32 -------------------------------------------------------------------------- ________________ A p महावृत्तिसहितम् । आनङकङौ । सातावेतो नाणैा । महर्षिरित्यत्र द्वयोः स्थाने एवं कथं रन्तः । यो हि योस्तानिर्दिश्योः स्थाने भवति सोऽन्यतरेणापि व्यपदिश्यते। नरस्य पुत्रः।नार्या: पुत्रः । ऋकारलकारयोः स्वसंज्ञोक्ता । तेन तवल्कारः लत्वम् । रन्त इति लणो लकाराकारेण प्रश्लेषनिर्देशात् प्रत्याहारग्रहणं तेनादोषः॥ अन्ते ऽलः ॥ ४६ ।। • तानिर्दिस्य य उच्यते विधिः सो ऽन्ते वर्तमानस्याला स्थाने भवति । तास्थान इति तास्थाने निर्मातस्यानेनान्त उपसंहारः क्रियते । टिकिन्मितस्त्ववयवसम्बन्धतानिदिस्य विधीयमाना अन्तस्य न भवन्ति । इगोण्याः पञ्चगोणिः । दशगाणिः । अन्तस्येद्भवति । ननु पुंसीदायिति वर्तमाने इलि खमितीद्रपस्ययो ऽन्त्यस्तस्य प्राप्रोति । ना. नर्थके ऽन्ते ऽले विधिरिति न भवति । तास्थाने इत्यस्य योगस्यक प्रयोजनम् । यस्तानिर्दिस्तस्य स्थाने आदेशो यथा स्यादधिकस्य मा भूत्। पादः पदिति । द्विपदः पश्य पादन्तस्य न भवति ॥ डित् ॥ ५० ॥ डितः सर्वे कालः ङिय आदेशो ऽनेकाल सोऽन्तेलः स्थ ने भवति । वक्ष्यति युष्मदस्मदे एकङः खत्र। यौष्माकीणः । आम्माकीनः । दकारस्थाकङ अकारोचार सामात्पररूपाभावः । सिद्धे सत्यारम्भा नियमाय डिदेवानेकालन्त्यस्य स्थाने अतो ऽन्यः सर्वस्य । अस्ति बजाभवचीत्येवमादयः सर्वादेशाः॥ Page #33 -------------------------------------------------------------------------- ________________ mommandu Sadananesamataman जैनेन्द्रव्याकरणम्। परस्यादेः॥५१॥ परस्य कार्य शिष्यमाणमादेरलः स्थाने वेदितव्यम् । क च परस्य कार्यम् । यत्र कानिर्देशेन ईकेत्यव्यवाये पूर्वपरयोरिति परस्य । ताप्रकृतिः।ईदासः । श्रासीनो भुङ्क्ते। यन्तगैरीदपः । द्वीपः । अन्तरीपः । समीपः॥ शिसर्वस्य ॥ ५२ ॥ शिदादेशः सर्वस्य स्थाने वेदितव्यः । जशशसोः शिः. धनानि तिष्ठन्ति । वनानि पस्य । इदमेव ज्ञापकयनुब. न्धकृतमनेकालत्वं न भवतीति। तेन दिव उदित्येवमादिष सर्वादेशो न भवति । ण अल णलिति प्रश्लेषनिदशाणणलादयः सर्वादेशाः । अशभ्य शिति परस्यादेरितोमम्बाधित्वा शित्वेन परत्वाद्वा सर्वादेशः॥ टिदादिः ॥ ५३ ॥ टिद्यः स तानिर्दिषस्यादिर्भवति । लाद्यगस्येत् । लविता । लवितुम् । लवितव्यम् । तास्थान इत्यस्यायम पवादः । चरेष् इत्येवमादौ तानिर्देशाभावान्नादौ विधिः । अथवा मध्ये ऽपवादाः पूर्वान्विधोन्बाधन्त इति तास्थान इत्यस्यैव बाधो न तु ल्पःपरत्वस्य ॥ किदन्तः ॥५४॥ विद्यः स तानिर्दिस्यान्ते भवति।मुण्डो भीषयते। भियो णिच हेतुभयार्थे इतः पुनित्यमिति षुक णेः । भीमेहें तुभय इति दः । पूर्वोक्तपरिहारादातः क इत्येवमादिषु नातिप्रसङ्गः॥ परेराऽची मित् ॥ ५५॥ MinindianRNATION - - Page #34 -------------------------------------------------------------------------- ________________ RecsindiGORI RONMus महावृत्तिसहितम् । अन्त इति वर्तते। अर्थवशाद्विभक्तिपरिणामः । मिद्यः स तानिर्दिष्टस्यान्त्यादचः परो भवति । अन्तग्रहणानुवृत्तहलन्तस्यापि भवति । अन्यथा अच इति विशेषणं तेन तदन्तविधिः स्वयमेव लभ्येतेति वक्ष्यति । इदिवोर्नम् । नन्दिता। नन्दितुम् । नन्दितव्यम् । व्यपदेशिबद्भावादत्रान्त्यत्वम् । रुधितुदादिभ्यां अम्शौ । रुणद्वि । भिनत्ति । तास्थाने त्या पर इत्यनयोरयमयवादः। मध्ये ऽपवादाः पूर्वान् विधीन् बाधन्त इत्यनित्या परिभाषा। तृणह इति निर्देशात् ॥ स्थानोवादेशो ऽनल्विधा ॥ ५६ ॥ स्थानं प्रसङ्गो ऽस्यास्तोति स्थानीव भवत्यादेशः । स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु स्थान्यादेशयो नात्वात् स्थानिकार्यमादेशे न प्रामोतीत्यतिदिश्यते । धुगुकृतहृत्सुम्मिङपदगादेशः प्रायः प्रयोजयन्ति । घोरादेशा धुरिव भवति । अस्ते भावे धार्विहितास्तव्यादयः सिद्धाः । भवितव्यम् । भविता । गोरादेशो गुरिव भवति । त्रयाणाम् । गोनामीति दीत्वं सिद्धम् । कृदादेशः कृदिव । प्रकृत्य । प्रहृत्य । य्यादेशे कृते पिति तुक्सिद्धः । हृदादेशो हृदिव । अक्षर्दीव्यति आक्षिकः । शालाकिकः। प्राग्यापृठणाः । इकादेशे कृते कृद्धत्सा इति कृत्संज्ञा सिद्धा। सुबादेशः सुबिव । रक्षाय । डेर्यादेशे ऽपि सुपीति दीत्वं सिडम् । मिडादेशी मिडिव । बभूवतुः। बभूवुः। अतुस्युसि च कृते सुम्मिडन्तं पदमिति पदसंज्ञाया पदस्थति रित्वं सिद्धम् । पदादेशः पदमिव भवति । ग्रामो वः । स्वं ग्रामो नः । स्ववस्नसोः कृतयोः पदस्थेतिरित्वं सिद्ध - L manm ORELL - Page #35 -------------------------------------------------------------------------- ________________ - - जैनेन्द्रव्याकरणम् । म् । गादेशी ग इव । अचिमुतम् । ङित्वादेप्प्रतिषेधः । इवेति किम् । स्थानी आदेशस्य संज्ञेति मा विज्ञायि । अत्र को दोषः । आङो यमहन इति वधेरेव दविधिः स्याडन्तेस्त्वाश्रयो न स्यात् । इवग्रहणादुभयत्र भवति । आहत । आवधिष्ट । आदेशग्रहणं किम् । विकार मात्रेऽपि यथा स्यात् । पचतु।पचन्तु । मिङन्तं पई सिद्धम् । अनल्विधाविति किम् । द्यौः । पन्थाः । स्यः। द्युपंथित्यदादेशा न । स्थानिवद्भावे हल्याप इति सोःखं प्रसज्येत । अलः परो विधिरयं प्राप्तः । क इष्ट इत्यत्रेकारस्य स्थानिबद्भावे हशिररुत्वं प्रसज्येत ।अलि विधिरयम् । प्रदीव्येति क्त्वात्यस्य स्थानिवद्भावे वलाद्यगस्येट प्रसज्येता अलःस्थानिविधिरयम् । अलाश्रयो विधिः अल्विधिः । शाकपार्थिवादिवन्मयूरव्यं सकादित्वात्सः॥ परे ऽचः पूर्वविधौ ॥ ५५ ॥ श्रादेशः स्थानीवेति वर्तते । अजादेशः परनिमित्तकः पूर्वविधा कर्तव्ये स्थानीय भवति । पटुमाचले पटयति । णिनिमित्तस्य टिखस्य स्थानिवद्भावादुडोऽत इति ऐम्न भवति । अवधीत् । अगनिमित्तस्यातः खस्य स्थानिवद्भावादतानादेर्धेरिति हलन्तलक्षण ऐविकल्पो न भव. ति । पूर्वणानल्विधाविति प्रतिषेध उक्त अल्विध्यर्थमि. दम् । पर इति किम् । वैयाघ्रपद्यः । पादस्य खमजादेशः परनिमित्तो न भवतीति पद्भावे स्थानीय न भवति । युवतिर्जायाऽस्य युवजानिः। जायाया निङ्न परनिमित्तक इति वलि व्यो खं न प्रतिबध्नाति । अच इति किम् । प्रगत्य । प्ये परतो उस्य खं परनिमित्तं प्रस्य तुकि कर्तव्ये स्थानीव न भवति । पूर्वविधाविति किम् ।। - Page #36 -------------------------------------------------------------------------- ________________ महात्तिसहितम्। नैधेयः । निधेरपत्यं यच इतोऽनिल इति ढणि परविधा कर्तव्ये आत्खस्य न स्थानिवद्भावः । अन्यथा यचो ढण न स्यात् । हे गौः । परविधी सुखे कर्तव्ये ऐपो न स्थानिवद्भावः। अचोऽनादिष्टात् पूर्वविधौ स्थानिवद्भावः। इह मा भूत् । अचीकरत् । अजीहरत् । अत्र हि पाकच्युङ इति प्रादेशे कृते द्वित्वे च प्रदेशस्य स्थानिवद्भावात् धौ कच्यनक्खे सन्वदिति सन्वड़ावो न प्राप्नोति । प्रादिधादेषोऽचः पूर्व इति स्थानिवद्भावाभावाद्भवति । वायवोरध्वों रित्यत्र यखविधि प्रति स्थानिवद्भावप्रतिषेधार्शल व्यो खमिति यखं प्राप्नोति । कर्तव्योऽत्र यत्नः॥ न पदान्तद्वित्ववरेयखस्वानुस्वारदोचर्विधी॥८॥ . पदान्तादिविधिध्वजादेशः स्थानीव न भवति । पू. वैण प्राप्तस्य स्थानिवद्भावस्य प्रतिषेधोऽयम् । पदान्तविधाः। को स्तः । कानि सन्ति । नसःखं किन्निमित्तमावादेशे यणादेशे च कर्तव्ये स्थानीव न भवति । अथ नात्र नियमः पूर्व विधेः । स्तः को सन्ति कानि इत्यपि प्रयोगात् । आदिधाचाचः पूर्वमौकारादि । इदं ता दाहरणम् । अभिषन्ति । निषन्तिं । द्वित्वविधौ । दद्धयत्र । मद्ध्वत्र । यणादेशस्य स्थानिवद्भावप्रतिषेधादनचीति धकारस्य द्वित्वं सिडम् । प्रसिद्ध बहिरङ्गमन्तरङ्ग इति स्फान्तस्य खं न भवति । वरे विधा । यायावरः । यातेयंङन्ताद्यो यङ इति वरे कृते अतः खस्यागनिमित्तस्य स्थानिवद्भाव प्रतिषधाद्यखे च कृते अकारस्य स्थानिवद्भावादिटि चात्खमिति आत्खं न भवति। ईविधा । आमलकम् । पञ्चदाक्षिः। आमलक्यारक्यवः फलं नित्यं दुशरादेरिति मयट् । तस्य उप्फल इत्युप् । हृदुप्युबिति स्त्रीत्यस्योप् परनि. dassistskoselaandsatadaareneurs Page #37 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । मित्तकस्तस्य स्थानिवद्भावप्रतिषेधाद्यस्य ड्याञ्चेत्यखं न | भवति । पञ्चभिक्षीभिः क्रीतः रादुबखाविति ठण् । उपि स्त्रीत्यस्योप । तस्य स्थानिवद्भावप्रतिषेधादिकारस्य खं न भवति । यखविधौ । कण्डूतिः। कण्डूयतेः क्तिचि कृता खाविति क्तिचि कृते अतः खस्यागनिमित्तस्य स्थानिवद्भावप्रतिषेधावलि व्योः खमिति यखं भवति । उवादेशं प्रति स्थानिवद्भावः स्यादिति चेद् भवतु। च्छोः शूड भविष्यति । तत: स्वेकोदीत्वं योऽनादिधात्पूर्व इति न्यायात्पुनरुवादेशो न भवति । स्वविधैा। शिण्डि । पिण्ढि । नसः खस्य स्थानिवद्भावप्रतिषेधादत्रानुस्वारस्य परस्वत्वम्भवति । अनादिधादचः पूर्वस्थानी नकारस्तस्यैवायं विधिः । अनुस्वारविधौ । शिंषन्ति। पिंषन्ति। नश्चा पदान्तस्य झलीत्यनुस्वारे कर्त्तव्ये नकारः श्नसः खमित्यनादिष्टादचः पूर्व इत्यखं न स्थानिवद्भवति । दीविधा। प्रतिदीनः । प्रतिदीना । अनः खस्य परनिमित्तस्य स्थानिवद्भावप्रतिषेधात् हल्यभकुछर इत्यनुवृत्तावुङीति दोत्वं सिद्धम् । वकारो हल्परोऽस्मादेव वचनात् । चर्विधा । जक्षतुः । जक्षुः । गमहनजनखनघसोऽनङि कितीत्युङः खं घकारस्य चत्वे कर्तव्ये स्थानीव न भवति । गिर्योरिति प्रकृतिपूर्वत्वेनान्तरङ्गे दीत्वे कर्तव्ये यणादेशो ऽसिद्धः॥ द्वित्वे ऽचि॥५६॥ नपदान्तद्वित्वेत्यतो द्वित्वग्रहणमनुवर्तते । तत्कार्यविशेषणम् । बित्वनिभित्ते ऽचि अजादेश बित्वे कर्तव्ये स्थानीव भवति । रूपातिदेशोऽयम् । प्रादुपिखान्तस्थायाद्यादेशाः प्रयोजनम्। आत्खम्। पपतुः।पपुः। इटि चारखमिति आत्खस्य स्थानिवद्भावादेकाचोलिटिद्वित्वं सिद्धम् । - Page #38 -------------------------------------------------------------------------- ________________ ३४ महावृत्तिसहितम् । 1 उङः खम्। जग्मतुः । जग्मुः। गमहनजनखनधसेोऽनङीत्युङः खस्य स्थानिवद्भावाद् द्वित्वं भवति । णिखम् | आटिटत् । लुङि कचि णिखे च कृते णिखस्य स्थानिवद्भावादच इति fadrataarar farवं भवति । अन्तस्थादेशः । चक्रतुः । चक्रुः । यणादेशस्य स्थानिवद्भावादेकाचा द्वित्वं भवति । याद्यादेशाः । श्रहं निनाय निनय । अहं लुलव लुलाव | याद्यादेशानां स्थानिवद्भावादस्य पलि नेनै लाली इति द्वित्वं भवति । द्वित्वनिमित्त इति किम । दुद्यूषति । ऊठि यणादेशेो धोर्नतूठ द्वित्वनिमित्तमिति स्थानिवद्भावो न भवति । अचीति किम् । जेधीयते । देध्मीयते । यङि द्वित्वनिमित्ते घ्राध्मारीकारादेशः स्थानीव न भवति । वे कर्त्तव्य इति किम् | जग्ले | मरले । धोराकारल्या. चः स्थानं न भवति ॥ ईप्केत्यव्यवाये पूर्वपरयेाः ॥ ६० ॥ 1 ffer यत्र निर्दिश्यते तत्र पूर्वस्याव्यवहितस्य कार्य्यं भवति । केति यत्र निर्दिश्यते तत्र परस्यान्यव हितस्य कार्य भवति । ताप्रक्लृप्तिर्भवतीत्यर्थः । इति करणेोऽर्थनिर्देशार्थः । ईप्केति इमे संज्ञे द्वयोर्विभक्तयोः प्रत्यायिके प्रसिद्धे । ताभ्यामितिशब्दः परः प्रयुज्यमानो विभक्तिप्रतिपाद्यो योऽर्थस्तं प्रत्याययति । ईबर्थो यत्र निदिश्यते कार्थो यत्र निर्दिश्यत इत्यर्थः । ईबर्थनिर्देशः । अचीको यण । दध्युदकम् । मध्वियत् । अव्यवाय इति किम् । धर्म्मविदत्र | कार्थनिर्देशः। अच्चात् । ददति । दधति । orate इति किम् । चिकीर्षन्ति । शपा व्यवायात् फेरदादेशो न भवति ॥ Page #39 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । नाशः खम् ॥ ६१ ॥ नाशोऽनुपलब्धिरभावोऽप्रयोग इत्यनान्तरम् । एतैः शब्दैः प्रतिपाद्यमानस्यार्थस्य खमित्येषा संज्ञा भवति । इतिकरणोऽनुवर्तते । तेन नाशार्थस्य संज्ञेयं लभ्यते । स्थानिग्रहणं चानुवर्तते। प्रसङ्गवांश्च स्थानी । तेन प्रसक्तस्य नाशः खसंज्ञो भवति । भाविनो नाशस्य संज्ञित्वं संज्ञापि भाविनीति नेतरेतराश्रयदोषः। वक्ष्यति बलिव्योः खम् । दासेरः । क्षुद्राभ्यो वेति दूण । इटि चात्खम् । गोदः । यिखम् । जह्यात् । खप्रदेशा वलिब्योः व मित्येवमादयः। उबुजुस् ॥ १२॥ तस्यैव नाशस्य उप उच् उस इत्येताः संज्ञा भवन्ति । संज्ञासङ्करप्रसङ्ग इति चेत् उप उच् उस् संज्ञाभिभांवितस्य नाशस्य एताः पृथकसंज्ञास्तेनादोषः। नोमता. गोरिति प्रतिषेधो ज्ञापकः खसंज्ञाया अत्र समावेश भवति । ततः पञ्च सप्तेति त्याश्रयं पदत्वं सिद्धम् । क्सस्याचि खमिति वर्तमाने वो दुहदिहादिसूने उब्वचनं ज्ञापकमुबुजुसः सर्वस्य स्थाने भवन्ति नान्तस्य । एता अपि भाविन्यः संज्ञाः। उदाहरणम् । पञ्चशष्कुलम्। पञ्चभिः शष्कुलीभिः क्रीतम । रादुवखाविति ाीयस्य ठण उप । ततो हृदुप्युबिति स्त्रीत्यस्योप । जुहोति । बिभेति । उज जुहोत्यादिभ्य इति शप उच । तत उचि द्वित्वम् । पालाः । पञ्चालानां निवासो जनपद इत्यागतस्याणो जनपद उसिति उस। ततो युक्तवदुसि लिङ्गसंख्ये इति लिङ्गसंख्यातिदेशः । उबुजुसप्रदेशा हृदुप्युबित्येवमादयः। Meena । Page #40 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । त्यखे त्यात्रयम् ॥ ६३ ॥ त्यस्य खे कृतेऽपि त्याश्रयं कार्यं भवति । सुम्मिङकिप्याणिखानि प्रायः प्रयोजयन्ति । सुपः खम् । धर्मवित् । सेाः खे ऽपि पदसंज्ञा भवति । मिङः खम् । अधोक । हल्याप इति तिपः खेऽपि पदसंज्ञायां एब्घत्वभष्टजश्वचानि भवन्ति । किपः खम् । अग्निचित् । किपो नाशेऽपि तुक । किपो यङ खम् । पापचीति । यो नाशेऽपि द्वित्वादिकायं भवति । णिखम् । कार्यते । हार्यते । जेरभावेप्यैन्भवति । प्रथम त्यग्रहणं किम् । आघ्नीत । प्राङपूर्वाद्धन्तेर्विध्यादिलिङ् । प्राडो यमहन इति दः। लिङोऽनन्त्यस्य खमिति सीयुडेकदेशस्य सकारस्य खेऽपि त्याश्रयं कार्य झाल किति उस्य खं न भवति। द्वितीयं त्यग्रहणं किम् । वर्णाश्रयं मा भूत् । गवे हितम् । त्यखे सत्यपि अचीति वर्णाश्रया अवादयो न भवन्ति । नामता गोः ॥ ६४ ॥ उमता वचनेन नाशिते त्ये यो गुस्तस्य त्याश्रयं न भवति । मृषः । जुहुतः । शबाश्रयावैबेपौ न भवतः । गर्गा इति बहुत्वविवक्षायां यभित्रोरुपि कृते तदाश्रय आदेरैम्न भवति । गोरिति किम् । पापक्ति। जरीगृहीति । द्वित्वं निश्च भवतः । नोमतेति योगविभागः । तेन गोरन्यत्रापि कचिस्याश्रयं न भवति । परमवाचः । परमवाचा । अन्तवर्तिनां विभक्तिमाश्रित्य पदत्वात्कृत्त्वं प्राप्तं नोमतेति प्रतिषिध्यते॥ अन्त्याद्यचष्टिः ॥ ६॥ mammu Page #41 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ३७ अच इति जातिनिर्देशः । निर्द्धारणे च ता । समानजातीयस्यैव लेोके निर्द्धारणं प्रसिडमिति द्वितीयमज्ग्रहणं लभ्यते । अचां योऽन्त्यो ऽच् तदादिशब्दरूपं दिसंज्ञ भवति । धर्मवित्र इच्छन्दः । ज्ञानमुत्र उच्छन्दः । आतामाथामित्यत्र आम्शब्दः । पचेते । पचेथे । टिटेरे इति टेरेत्वम् । अहं पचे इति व्यपदेशिवद्भावात्तदादित्वम् । दिप्रदेशा टिटेरे इत्येवमादयः । ॥ उपान्त्यालुङ् ॥ ६६ ॥ अलामन्त्यस्य समीप अलुङ संज्ञो भवति । अन्त्य - ग्रहणादलां समुदायो लभ्यते । अल्समुदायापेक्षया ह्यन्ते । sa भवति न केवलः । पच इत्यकारः । पाचकः । भेदकः उपान्त्य इति किम् । व्यवहितस्यान्त्यस्य च मा भूत् । अलिति किम् । समुदायस्य मा भूत् । उङप्रदेशा उङोऽतः युङ इत्येवमादयः ॥ येनालि विधिस्तदन्ताद्योः ॥ ६७ ॥ येन शब्देन यो विधिर्विधीयते स तदन्तस्य भवति । अलि यो विधिः स तदादौ भवति । येाचोरासुयुव इत्यच यविधिर्विधीयत इत्यजन्ताद्भवति । चेयम् । जेयम् । केवलाद्व्यपदेशिवद्भावेन । एयम् । अध्येयम् । श्रतः क इत्याकारान्तात्कः । गोदः । कम्बलदः ॥ सत्यविधौ न तदन्तविधिः ॥ * ॥ सविवैौ । कष्टं परमश्रित इति इप्सोन भवति |त्यविधैौ । सूत्रनडस्यापत्यं सैौननडिः । नडादेः फणिति फण् न भवति ॥ उगित्कार्य वर्णकार्य तदन्तादपि भवतीति वक्तव्यम् । । भवती । अतिभवती । दाक्षिः।त्पादिः। नैतद्वक्तव्यम | सुपा श्रितादयो विशिष्यन्ते न तु श्रितादिभिः Page #42 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । किञ्चिद्विशेषणेन च तदन्तविधिः। मृदा नडादयो विशिज्यन्तेन नडादिभिर्मदा । उगिता च वर्णेन च मृद्विशिष्यते। अलीति वर्णनिर्देशः । अलि यो विधिः स तदादा भवति। भुधुर्घवां वोरचीयुवा । चिक्षियतुः । चिक्षियुः। व्यपदे. शिवद्भावेन केवले ऽपि तदादित्वम् । चिक्षिय । येनेति करणे भा । बिधिशब्दः कर्मसाधनः ॥ अक्ष्वायैब्दः ॥ ६ ॥ अक्ष्विति जातिनिर्देश निर्धारणे चेप्। अक्षु आदिभूतोऽच ऐप् यस्य समुदायस्य स दुसंज्ञो भवति । ऐति कायनस्य शिष्य ऐतिकायनीयः। दोश्छ इति छः । आम्ब ठस्थापत्यमाम्बष्ठ्यः । द्वित्कुरुनाद्यजादकोशलाञ्जय इति ज्यः । द्रुघणा अस्मिन्देशे सन्ति बुञ्छराकठेलादिसूत्रे अरीहणादित्वाइन । द्रौघणके जातो द्रौघणकीयः । दो: कषोऊ इति छः। अश्विति किम । हलामविवक्षार्थम् । औपगवीयः । कापटवीयः । जात्यपेक्षया बहुत्वं किम् । व्यच एकाचश्च दुसंज्ञा यथा स्यात् । मालामयम् । वाङ्मयम् । प्रादिरिति किम् । सभासन्नयने जातः साभासन्नयनः । छः प्रसज्येत । ऐबिति किम् । दत्तस्यायं दात्तः । दुप्रदेशा दोश्छ इत्येवमादयः। त्यदादिः ॥ ६ ॥ त्यदादीनि शब्दरूपाणि दुसंज्ञानि भवन्ति । अक्ष्वादिरिति नेहाभिसम्बध्यते । यद्यभिसम्बन्ध्येत तदोपसर्ज| नत्वे सत्यपि वचनात्तदादेरेव दुसंज्ञा स्यान केवलानामिति । त्यदीयः। तदीयः। तवापत्यं त्वादायनिः । मादायनिः । वा रद्धादेरिति फित्र । त्यदादिः सर्वादेरन्तर्गण श्रा परिसमाप्तेः॥ Page #43 -------------------------------------------------------------------------- ________________ amalennon-finandanlonal जैनेन्द्रव्याकरणम् । एड प्राग्देशे ॥ ७० ॥ अक्षवादेरिति वर्तते । एङ यस्थाचामादिस्तद्दसंज्ञ भवति प्राची देशाभिधाने । एणीपचने जात एणीपचनीयः। एवं गोनीयः। भोजकटीयः। एडिति किम् । आहिच्छत्रः । कान्यकुब्जः । प्राग्ग्रहणं किम् । देवदत्ती नाम वाहीकेषु ग्रामस्तत्र भवो देवदत्तः । देश इति किम् । गोमती नाम नदी तस्यां भवो गौमतः । वा नाम्न इति यदा दुसंज्ञा नास्ति तदेदमुक्तम् । भिन्नलिङ्गो नदी देशोग्रामो पुरमिति ज्ञापकानदी देशग्रहणेन न गृह्यते । शरावतो नाम नदी तस्याः पूर्वी देशः प्राग्देशः । उत्तरस्तू दीचां देशः॥ वा नान्नः ॥ ११ ॥ पुरुषैर्व्यवहाराय सङ्केतितः शब्दः संज्ञानाम । नाम धेयस्य वा दुसंज्ञा भवति । पद्मनन्दीयम । पाद्मनन्दिनम् । देवदत्तीयम् । देवदत्तम् । नाम्न इति किम् । देवदत्त देवदत्त इति यः क्रियानिमित्तको देवदत्तशब्दस्तस्य काश्यादिषु पाठाकठावेव भवतः। वेति व्यवस्थितविभाषा । तेन घृतप्रधानो रौढिः धृतरौढिःसंज्ञेयम्। तस्य शिष्या घृतरीढीयाः। एवमुदनपाणीयाः।वृद्धाम्भीयाः।वृद्धकाश्यपीयाः। नित्यं दुसंज्ञा । जिह्वाकात्यहरितकात्ययान भवत्येव । जैहाकाताः । हारितकाताः ॥ अणुदित्स्वस्यात्मना ऽभाव्यो ऽतपरः ॥ ७२ ॥ अण, उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति आत्मना सह भाव्यमानं तपरं च वर्जयित्वा । इदमणग्रहणं परेण णकारेण । ऋतःस्यादेरेबिति तपरनिर्देशाज्ज्ञा Page #44 -------------------------------------------------------------------------- ________________ Paumaam anawaran महावृत्तिसहितम् । यते । यस्य ड्याञ्च । दाक्षिः। चौलिः । दैत्यः । कौमारः। अस्य च्ची । शुक्लीभवति । मालीभवति । उदित् । स्ताः चुना श्शुः । पृनाः । अभाव्य इति किम् । भाव्यन्ते उत्पाद्यन्ते त्यादेशटिकिनमितस्ते स्वस्य ग्राहका न भवन्ति । अस्त्यात्। त्यदादेरः।दित् । लविता।कित् ।बभूव । मित् । सृजिदृशोरम् । अतपर इति किम् । भिसोऽत ऐ। वृक्षः। खटाभिरित्यत्र न भवति । तकार इद्यस्य सोऽयं तिदिति सिडे परग्रहणमुभयार्थम् । तः परोऽस्मात्तपरस्तादपि परस्तपरः। इदमेव ज्ञापकं सविधा केति योगविभागोऽस्ति । प्रादैगैप् । अदङेपतपरत्वादैजेडादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः। अभाव्योऽतपर इति पृथग्भावान्न चारणं किम् ।कचिद्भा व्योऽपि स्वं गृह्णातीति ज्ञापनार्थम् । अमूभ्याम् । संज्ञा सूत्रमिदं न परिभाषा । साहि नियमार्थी भवति । न चाणुदितां स्वस्यास्वस्य च ग्रहणं प्राप्तं येन स्वस्यैवेति नियमः स्यात् ॥ अन्त्येनेतादिः ॥ १३ ॥ अत्येनेत्संज्ञकेन गृह्यमाण आदिस्तन्मध्यपतितानां ग्राहको भवत्यात्मना सह ॥ आद्यन्ता सम्बन्धिशब्दा । अतः सामर्थ्यादाद्यन्तव्यतीरेकेण तन्मध्यपाति वस्तु प्रत्येकसंज्ञित्वेनाक्षिप्तम् । अइ उ इत्येतेषां प्रत्येकमणिति संज्ञा। एवमक अच अट् इत्येवमादयः । अन्त्येनेति किम् । सुडित्यत्र आदिना टा इत्येतस्य टकारेण ग्रहणं मा भूत्। अन्त्येनेतीदमेव ज्ञापकं सहाथै गम्यमानेऽपि भा भवति ॥ असंख्यं झि ॥ १४ ॥ संख्या एकत्वादिका सा यस्य न विद्यते तदसंख्यं - - Page #45 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । झिसंज्ञं भवति ॥ एकत्वादिनिबन्धना विभत्त्युत्पत्तिरसंख्यादप्राप्ता सुपो भेरिति वचनाद्भवति । के पुनरसंख्याः स्वर। अन्त॥ प्रातर। सायमानक्तम्। अस्तमा वस्ताः। दिवा। दोषा। यः। श्वः। कमाशमायोर्मयःचा नाअम्नस।विहायसा। रोदसो।ओम्।भूः भुवः। स्वस्ति। समया। निकषा। अन्तरा। बहिस । साम्प्रतम । अडा । सत्यम् । इडा । मुधा । मृषा । वृथा । मिथ्या। मिथो। मिधु । मिथुनम् । अनिशम् । मुहुः। अभीक्ष्णम् । मङक्षु । झटिति । उच्चैस् । मीचैस् । अवश्यम् । सामि। साचि । विष्वक। अत्वका आनुषका साजक। द्राक् । प्राकाधऋकापृथक । धिक् । हिरुक । जोक । मना। शनैः । ईषत् । जोषम् । तृष्णीम् ।कामम्। निकामम् । प्रकामम् । पारात्।अरमावरमापरम्।चिरम्।तिरनमा स्वयम् । भूयः। प्रायः। प्रवाहुकम् आर्यहलमा कुाअलम।बलवत् । अतीव । सुष्टु । दुष्टु । ऋते । सपदि । साक्षात् । सनात् । सना ।सु। सहसा । युगपत् । अपांशु । पुरा । पुरतः। पुरस्तात् । पुरः। इत्येवंप्रकारा निसंज्ञकाश्च सर्वे च वा ह अह एवम्प्रभृतयो हृतश्च तसादयस्तत इत्यादयो व्यर्थाः कृतश्च मुमाम्नुमादयः क्त्वाप्यादेशश्चेति । हसश्चेति केचित्पठन्ति । तत्त चिन्त्यम् । उपाग्निकमित्यकोऽसम्भवात् । उपकुम्भमन्यत् इति मुमो दर्शनात् । उपकुम्भीकृत्येति ईत्वविधानाच्च । सामान्यविषया झिसंज्ञा । विशेषविषया निसंज्ञा । असंख्यग्रहणं किम् । यत्रासंख्यात्वं प्रतीयते नत्र झिसंज्ञा । उच्चैः । परमोचैः । अस्ति । स्वस्ति । उपसर्जने मा भूत् । अत्युच्चैः । अत्युच्चैसा । अत्युच्चैसः । अत्यस्तिः। झिप्रदेशाः सुपो झेरित्येवमादयः॥ - Page #46 -------------------------------------------------------------------------- ________________ NintendouTIGanthaleuminumminuinindianimalumamalomdominentalain महात्तिसहितम् । गाङ्कटादेरञ्णिन्डित् ॥ १५ ॥ गाङित्येतस्मात् कुदादिभ्यश्च धुभ्यः परे ऽणितस्त्या डितो भवन्ति ॥ विनापि क्तमतिदेशो गम्यते । गाडितिव्याख्यानादिङादेशो गृह्यते । कुटादिस्तुदादेरन्तर्गणो यावत् इत्शब्द इति । गाङ् । अध्यगी। अध्यगीषाताम् । अध्यगीषत । लुङ्लुङोर्वेति इडो गाडादेशः। भूमादिसूत्रे. त्वम् । कुटादि । कुटिना । कुटितुम् । कुटितव्यम् । पुटिता । पुदितुम् । पुटितव्यम् । व्यचेरनसि कुटादित्वम् । विचिता । विचितुम् । विचितव्यम् । अनसीति किम् । उयचाः । अस् सर्वधुभ्य इत्यस् । अणिदिति किम् । उत्कोटयति । उत्कोटो वर्तते । डितीव द्वित् । ईबन्तादर्थो गम्यते । तेन उच्चकुटिषति इत्यत्र ङनुदात्तेतो द इति दो न भवति ॥ इडिजः ॥ ६ ॥ अन्त्येनेतादिरित्यत आदिरिति वर्तते । विजेरुत्तर इडादिस्त्यो द्भिवति ॥ उद्विजिता । उद्विजितुम् । अनिजितव्यम् । इडिति किम् । उोजनम् । उद्धेजनीयम् । विज.इति किम् । लविता ॥ बाणीः ॥ १७ ॥ जीतेः पर' इडादित्यो वा डिद्भवति ॥ प्रोर्णविता । प्रोर्णविता । अप्राप्ते विकल्पोऽयम् । दसंज्ञके तु लङ इटि परत्वान्नित्यो विधिः । प्रौर्णवि । अजिणदित्येव । भिवदिटि प्रणाविष्यते । इडादिरित्येव । प्रार्णवनम् । प्रोर्णवनीयम् ॥ Page #47 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् गो ऽपित् ॥ १३ ॥ अपित गसंज्ञको ङिद्भवति ॥ कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति । मृषृः । मृजन्ति । ग इति किम् । कर्ता । मार्श । अपिदिति किम् । करोति । मार्ष्टि । अपिदिति प्रस्वज्यप्रतिषेधः । यद्येवं तुदानि लिखानीत्यत्र पिपितरेकादेशः पिद्भवतोति ध्युङ एप्प्रसज्येत । नायं दोषः । लाडादेशस्य पित्वं न चाटः । अथवायं पर्युदासः । इह तर्हि च्यवन्ते प्लवन्त इति परापेक्षपिपितरेकादेशस्य पिताऽन्यत्वमस्तीत्येष्प्रतिषेधः प्रसज्येत । नैष दोषः । वागावं बलीय इति प्रागेवैकादेशादेषु ॥ 1 लिडस्फात्कित् ॥ ७८ ॥ ४३ पिदित्येव । अस्फान्तात्परोऽपिल्लिड किद्भवति । बिभिदतुः । बिभिदुः । ममृजतुः । ममृजुः । विडिति किम् । यष्टा । अल्फादिति किम् । ममन्धतुः । ममन्थुः । ननु ररन्धिव र रन्धिम इत्यत्रास्फाद्विहितेो लिट् । नैवम् । तुम्बिधावुपदेशग्रहणाश्रयणात् । एवञ्च कुण्डा हुण्डेत्यत्र सरोहेल इति अस्त्यो भवति । अपिदित्येव । बिभेदिथ । ङिदिति वर्त्तमाने feari किम् । ईजतुः । ईजुः । ङिति जिर्न स्यात् । अयमेव किद्विषयः । ववृते । वृवृधे इत्यत्र परत्वादेपि कृते स्फान्तत्वमिति चेत् इष्वाचित्वात्परश व्दस्येत्यदोषः | अस्फादिति प्रसज्यप्रतिषेधः । न चेत् अस्फान्ताद्विहित इति पर्युदासे हि हलन्तादेव लिट् कित् स्यात् । वर्णोरित्यतो वेति व्यवस्थितविभाषाऽनुवर्तते । ततः श्रन्थिग्रन्थिदम्भिष्वञ्जीन्धिभ्योऽपि किद्भवतीत्येके । थतुः । अथुः । ग्रेथतुः । ग्रेथुः । देभतुः । Page #48 -------------------------------------------------------------------------- ________________ ४४ महावृत्तिसहितम् देभुः । परिषस्वजे । परिषस्वजाते । समोधे । समीधाते । 1 समोधिरे ॥ मृडमृदगुधकुषवदवसः क्त्वा ॥ ८० ॥ मृडमृदगुधकुषवदवस इत्येतेभ्यः परः क्त्वा त्यः किद्भवति । मृडित्वा । मृदित्वा गुधित्वा । कुषित्वा । उदित्वा । उषित्वा । सिडे विधिरारभ्यमाणो नियमार्थः । तुल्यजातीयस्य च नियमः सेद् क्त्वा तुल्यजातीयः । तेन मृडादिभ्य एव क्त्वा सेट किद्भवति नान्येभ्यः । देवित्वा । वर्तत्वा । सेडिति विशेषणं किम् । भुक्त्वा । मुक्त्वा । मृडादिभ्यः क्त्वैव किद्भवति इति विपरीतो नियमो नाशङ्कनीयः । एवं हि क्लिश इति कित्त्ववचनमनर्थकं स्यात् । प्रतिषेधाभावात् । गुधिकुष्यास्तु व्युङोवोहलः संश्चेति विकल्पे प्राप्ते नित्यार्थः पाठः ॥ क्लिशः ॥ ८१ ॥ परः क्त्वा सेट किद्भवति । क्लिशित्वा । पूर्वेण नियमेन कित्वे निवर्तिते व्युङोवाहलः संश्चेति विकल्पः प्राप्तः । पूर्वे सूत्रे इष्टताऽवधारणार्थं योगान्तरम् । मुषग्रहिरुदविदः संश्च ॥ ८२ ॥ मुषग्रहिरुदविद इत्येतेभ्य परः संश्च क्त्वा च सेट् किद्भवति । मुमुषिषति । जिघृक्षति । रुरुदिषति । विविदिति । मुषित्वा । गृहीत्वा । रुदित्वा । विदित्वा । ग्रहे डादिनियमान्निवृत्तौ विध्यर्थमितरेषां व्युङोवाहलः संचे ति विकल्पे प्राप्ते वचनम् ॥ झलिकः ॥ ८३ ॥ क्त्वेति निवृत्तम् । अन्तेनेतादिरित्यत आदिरिति Page #49 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ४५ 1 वर्तते । इगन्ताडोः परो कलादिः सन्किद्भवति । सामर्थ्यात्सन्निहितस्य घोरिका तदन्तविधिः । चिचीषति । निनोषति । रुरूषति । चिकीर्षति । लुलूषति । यदि सनि सिद्ध 1 दोत्ववचनसामर्थ्यान्प्रात्रिकद्विमात्रिकयेोरेबभावः इत्यस्यानर्थक्यम् । शिखमपि तर्हि न स्यात् ज्ञीप्सति । एतस्मिंस्तु सति चिचीषत्यादिषु सावकाशं दत्वं परत्वारिणखेन बाध्यते । झलादिरिति किम् । शिशयिषते । इक इति किम् । पिपासति । सनीत्येव । कर्ता ॥ हलन्तात् ॥ ८४ ॥ सन् झलिक इति वर्तते । अन्तशब्दः समीपवचनः । इकोऽन्तः समीपो यो हल् तदन्ताडोलादिः सन्किद भवति । विभित्सति । बुभुत्सते । विवृत्सति । अन्तग्रहणं किम क्षति । जिर्न भवति । नात्रेक्समीपाडलः परः सन् । एवं वा सूत्रार्थः । इकः परो हलन्तो हलवयवो यो धुस्तस्मादुत्तरो भलादिः सन्किद्भवति । अन्तग्रहणं स्पष्टार्थमुक्तमस्मिन् व्याख्याने । इक इति का निर्देशः किम् । यिय क्षति । झलित्येव । विवर्द्धिषते । निरेकाजनाङित्यत्र एकग्रहणं ज्ञापकमुक्तमन्यत्र वर्णग्रहणे जातिग्रहणमिति । तेनेह हलग्रहणेन भिन्नेष्वभिन्ना भिधानप्रत्ययनिमित्तं हल जातिर्गृह्यते । ततो विप्सतीति सिद्धम् ॥ सिलिङ्दे ॥ ८५ ॥ सन्निति निवृत्तम् । झलिकः हलन्तादिति च वर्तते । सिव लिङ च दे इको हलन्तात्परौ झलादी कितौ भवतः । सेरेव दपरत्वं विशेषणं न लिङोऽसम्भवात् । द एव हि लिङ् झलादिः । अभित । अबुद्ध । भित्सीष्ट । भुत्सीष्ट । Page #50 -------------------------------------------------------------------------- ________________ NReminine महावृत्तिसहितम् । द इति किम् । असाक्षीत् । कित्वे सृजिशोरमागमो न स्यात् । वव्रजेत्यादिनैप। इक इत्येव । अया । यक्षोष्ट । जिः प्रसज्येत । हलन्तादित्येव । अचेष्ठ । चेषीषु । एम्न स्यात् । झलादिरित्येव । अवति । वर्तिषीष्ट । एम्न स्यात् ॥ उः॥८६॥ अर्तेाख्यानादग्रहणम् । ऋवर्णान्ताडोः परी सि लिडौ दे झलादी कितौ भवतः । अकृत । अहृत । कृषीष्ट । द्विमात्रस्य । अस्तीष्टम् । स्तोर्षीष्ट । लिङयोर्द इत्यनि पक्षे इष्टव्यम् । झलादिरित्येव । अस्तरिष्ट । स्तरीषीष्ट ॥ गमा वा ॥ ८ ॥ गहों परौसिलिङी दे झलादी वा किती भवतः। समगत । वा गमः कित्वे अनुदात्तापदेशेत्यादिना खं प्राद्गोरिति सेः खम् । पते समगस्त । सङ्गंसीष्ट । हनः सिः ॥८॥ हन्ते?ः परः सिकिद्भवति । आहत । आहसाताम् । आहसत।से कित्वान्ङस्य खम् । अन्यथा अनिदित इति उङः खस्य प्रतिषेधः स्यात् । पुनः सिग्रहणं लिङ्निवृत्त्यर्थम् । दग्रहणमनुवर्तते । एवं नित्या वधादेश इति इह प्रयोजनं नास्ति ॥ यमः सूचने ॥ ८६ ॥ यमेझैः सूचनेऽर्थे वर्तमानात्परः सिर्दै किद्भवति ॥ सूचनं गन्धनमाविष्करणमित्यर्थः। उदायता उदायसाताम् । उदायसत । अकर्मकत्वे प्राडो यमहन इति दः । सूचन इति किम् । आयस्त कूपाद्रज्जुम् । सकर्मकत्वे समुदायमा ग्रन्थ इति दः॥ Page #51 -------------------------------------------------------------------------- ________________ omewom जैनेन्द्रव्याकरणम् । वोपयमे ॥ १० ॥ उपयमो दारस्वीकारः। उपयमेऽथै वर्तमानाद्यमों: परः सि वा किद्भवति ॥ उपायत कन्याम् । उपायंस्त कन्याम् । स्वीकृतावुपाद्यम इति दः । इयमप्राप्ते विभाषा। स्वोकारसूचने पूर्वविप्रतिषेधेन पूर्वेण नित्यो विधिः॥ EDISASRAE H भुस्थोरिः॥ द इति वर्तते । भुसंज्ञकानां स्था इत्येतस्य च धोरिकारोऽन्तादेशो भवति सो सिश्च दे कित् । अदित । अधित । उपास्थित । प्रादिति सेः खम् । सन्निपात्रपरिभाषाया अनित्यतां वक्ष्यति । तिष्ठतेरुपान्मन्त्रकरणे धेरिति दः । इत्ववचनसामर्थ्यादेपो निवृत्तिः सिद्धेति किद्ग्रहणमुत्सरार्थमनुवर्तमान सेरपि विशेषणम् । तः सेट् पूशीविन्मिविदुषो न ॥ ६१ ॥ पशीस्विमिश्विद्धृष इत्येतेभ्यः परस्तसंज्ञः सेद न किद्भवति ॥ पवितः । पवितवान् । युकः कितीति इटि प्रतिषिद्ध पूङ इति तत्वोरिड विभाषितः । शीड़ । शयितः । शयितवान् । अनुबन्धो यवन्तनिवृत्त्यर्थम् । शेश्यितः। शेश्यितवान् । एनिवाक्चादुडोऽसुधिय इति यत्वम् । स्विदा । प्रस्वेदितः। प्रस्वेदितवान् । प्रमेदितः । प्रमेदितवान् । प्रवेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः। प्रधर्षितवान् । वैयात्ये धृष् इत्येव भवति । पूङस्तयोर्व्यक्तखार्था इति कर्मणि क्तः। शीडो धिगत्यर्थाचेति कतरि चेति । स्विदादीनां कर्त्तरिचारम्भेक्त इति कतरिक्ता आदितः सेटि प्रतिषेधे वाभावारम्भयोरिति पक्षे भवति।। ३८-No. 10 Vol XXXI- October 1909. RELIA Reasoomnamasome Page #52 -------------------------------------------------------------------------- ________________ indeatmlaINSHAMITRama ४८ महावृत्तिसहितम् । त इति किम् । पवित्वा । पूङ इतीपक्षे मृडादिनियमादकित्वम् । सेडिति किम् । पूतः । पूतवान् । मृषः स्वार्थे ॥ १२ ॥ स्वार्थस्तितिक्षा। मृषेोः स्वाथै वर्तमानात्तसंज्ञः सेट न किद्भवति । मर्षितः। मर्षितवान् । स्वार्थ इति किम् । अपमृषितं वाक्यमाह । धूनामनेकार्थत्वात् स्वार्थग्रहणं पठितापेक्षम् । पाठस्तूपलक्षणम् । सेडित्येव । मृषु सहने चास्योदि वात् यस्य वेतीटि प्रतिषिद्ध मृधम् ॥ वोदुङो भावारम्भयोः शपः ॥ ६३ ॥ त सेण्न किदिति वर्तते । उदुङो धाः शब्धिकरणात्परो भावे चारम्भे च तः सेड् वा न किद्भवति । भावग्रहणं क्तस्य विशेषणम् । आरम्भ प्राधः क्रियाक्षणः । स धार्विशेषणम् । द्युतितमस्य । द्योतितमस्य । सम्बन्धे ता। कर्तस्वविवक्षायां नफितेत्यादिना ताप्रतिषेधः । द्युतितमनेन । लोठितमनेन । प्रलुठितः । प्राठितः । प्रलुठितवान् । प्रलोठितवान् । कर्तरि चारम्भेक्त इति कर्तरि क्तः। उदुङ इति किम् । विदितमनेन । प्रविदितः। भावारम्भयोरिति किम् । रुचितः कार्षापणः । शब्धिकरणादिति किम् । गुधितमस्य । प्रगुधितः । नाविकरणोऽयम् । सेडित्येव । रूढमस्य । प्ररुढः। तपरकरणमसन्देहार्थम् । निकुचित इति नकारस्य खे कृते सन्निपातलक्षण विधिरनिमित्तं तद्विघातस्येत्युहुङो विकल्पा न भवति । विहितविशेषणाद्वा ॥ नाङस्थफात्वा ॥४॥ सेडिति वर्तते वेति च । नकारोडो घोस्थकारान्तात् फकारान्ताच क्त्वा सेट वा किद्भवति । श्रथित्वा । श्रंथि tumagaAMASURE amavanamang Band pagemensiwan - Page #53 -------------------------------------------------------------------------- ________________ नुच्चित्वा वा दृषिमाडादिनि जैनेन्द्रव्याकरणम् । त्वा । ग्रथित्वा । ग्रन्थित्वा । गुफित्वा । गुम्फित्वा । मृडादिनियमान्नित्यमकित्ये प्राप्ते विधिर्विभाष्यते। नोऊ इति किम् । गो फत्वा। नन्वत्रापि व्युडोवोहलः संश्चेति विकल्पेन भाव्यम् । एवं तर्हि ऋफेरफित्वा प्रत्युदाहरणम् । थफान्तादिति किम् । संसित्वा॥ वञ्चिलुच्यत्तुषिमृषिकषः ॥ ५ ॥ वञ्चिलचिऋतिवृषिमृषिकृष इत्येतेभ्यः परः क्त्वा सेड या किद्भवति । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतेर्वागइति यदा ईयङ् न भवति तदा ऋतित्वा। अतित्वा । तृषित्वा । तर्षित्वा।मृषित्वा।मर्षित्वा। कृषित्वा । कर्षित्वा। मृडादिनियमान्नित्यमकित्वं प्राप्तम्सेडित्येव । वङ्क्त्वा । मृष्टा । वोदित इति पक्षे नेट् ॥ व्युडो ऽवो हलः संश्च ॥ ६ ॥ सेडिति वर्तते वेति च ॥ उकारोङ इकारोङश्च धोरवकारान्ताद्धलादेः परः संश्च त्तवा च सेटौ वा किती भवतः । उकारेकारोङो ऽजन्तत्वासम्भवाडलग्रहणमा. दिविशेषणम् । दिद्युतिषते । दिद्योतिषते । द्युतिस्वाप्यो. र्जिरिति षस्य जिः।द्युतित्वा ।द्योतित्वा। लिलिखिषति । लिलेखिषति । लिखित्वा । लेखित्वा । सन्न किदेव क्त्वापि सेण्मृडादिनियमादकित् । तयोरप्राप्त कित्वमनेन विधीयमानं विकल्प्यते । व्युङ इति किम् । विवर्तिषते। वर्तित्वा । अव इति किम् । दिदेविषति । देवित्वा । हलादेरिति किम् । एषिषिषति । एषित्वा । सनि एपि कृते द्वित्त्वम् । सेडित्येव । बुभुक्षते । भुक्त्वा ॥ Page #54 -------------------------------------------------------------------------- ________________ A n imalas महावृत्तिसहितम् । युक्तवदुसि लिङ्गसंख्ये ॥ ७ ॥ युक्तः प्रकृत्यर्थः । प्रत्ययार्थेन सम्बन्धात् । उसोऽर्थ उस् । उसि युक्त इव लिङ्गसंख्ये भवतः। ईबथै वत् । उसिति नाशस्य संज्ञा । उसा नस्य त्यस्यार्थः साहचर्यादुस् । तत्रोस] प्रकृत्यर्थे इव लिङ्गसंख्ये विधीयते । लिङ्ग स्त्रीपुंनपुंसकानि। संख्या एकत्वधित्वबहुत्वानि । पालो नाम राजा तस्यापत्यं राष्ट्रशब्दाद्राज्ञोऽनित्यञ् । बहुवे तस्योपि कृते पञ्चालाः क्षत्रियाः पुल्लिङ्गा बहुसंख्याः । तेषां निवासी जनपदस्तस्य निवासादूरभवावित्यागतस्याण जनपद् उसित्युस् । क्षत्रियेषु ये लिङ्गसंख्ये ते जनपदेऽपि भवतः । पञ्चाला। कुरवः । अङ्गाः । वङ्गाः। कलिङ्गाः । एवं वरणानामदूरभवः । गोदी नाम हदी तयारदूरभवः । वरणादेरिति उस वरणाः शिरीषाः। गोदौ । अातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा । पञ्चाला रमणीया बहूना बहुक्षोरघृता बहुमाल्यफलाः। वरणा रमणीयाः । गोदा रमणीयौ । अजातेरिति बक्तव्यम् । पञ्चाला जनपदः । गोदौ ग्रामः । अत्र जनपदग्रामयोजोतित्वान्नातिदेशः । जात्यर्थो जातिः । तेन तद्विशेषणानामपि प्रतिषेधः । पञ्चाला जनपदो रमणीयः । नेदं वक्तव्यम् । सज्ञाप्रामाण्यात् । यथा वर्षी आपो दारा गृहाः सिकता इत्येवमादीनां संज्ञाशब्दानां संज्ञाप्रामाएयादेव स्वलिङ्गन स्पसंख्यया च साधुत्वमेवं जातेरपि भविष्यति । पञ्चालादीनान्तु संज्ञाशब्दानामन्वाख्यानप्रदर्शनार्थमुस्लिङ्गसंख्यातिदेशश्च विधीयते इत्यदाषः । उसीति किम् । आमलकं फलम् । उपि कृते फलेऽथै आमलकशब्दस्य स्त्रीलिङ्गमा भूत् । लिङ्गसंख्ये इति किम् । a nmaanandmavasandasTRAKARBARISAWARA Page #55 -------------------------------------------------------------------------- ________________ Romasan MADHUDUsetana जैनेन्द्रव्याकरणम् । बर्या अदूरभवो ग्रामः । वरणादित्वादुस् तस्य वनं बदरीवनम् । वनस्पतित्वातिदेशो मा भूत् । विभाषाषधिवनस्पतिभ्य इति णत्वं प्रसज्येत । वेति व्यवस्थितविभा. षानुवृत्तर्मनुष्याथै उसि विशेषणानां न लिङ्गसंख्याति देशः । पञ्चाला अभिरूपः। वद्रिका दर्शनीयः । पञ्चेव मनुष्य इवे प्रतिकृती क इतिकः । तस्योस् मनुष्य इत्युस् । खलतिकादिषु संख्यातिदेश एव । खलतिकस्य पर्वतस्यादुरभवानि खलतिकं वनानि । हरीतक्यादिषु लिङ्गातिदेश एव । हरीतक्या अवयवः फलानि हरीतक्यादेरित्युस् । हरितक्यः फलानि । तिष्यपुनर्वसूनां भइन्छे द्वित्वम् । तिष्य एकः पुनर्वसू द्रौ । तेषां भदन्छ द्वित्वं भवति । उदिता तिष्यपुनर्वस्तू । तिष्यपुनर्वसूनामिति किम् । राधानुराधाः । श्रवणधनिष्ठाः । भग्रहणं किम् । तिष्ये जातः । पुनर्वस्वोर्जातो तत्र जात इत्यागतस्याणो भेभ्यो बहुलमित्युप् । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसवो माणवकाः। ननु गौणत्वादेवात्र न भविब्यति । पर्यायार्थ तर्हि भग्रहणम् । पुष्यपुनर्वसू सिध्यपुनवसू इति । बहुवचननिर्देशः किमर्थः । एकवद्भावे मा भूत् । इदं तिष्यपुनर्वसु । इदमेव ज्ञापकं वा तरुमृगादिसूत्रे वेति योगविभागोऽस्ति । द्वन्द्व इति किम् । यस्तिब्यस्ता पुनर्वसू येषां ते तिष्यपुनर्वसवो मुग्धाः । तिष्यादय एवात्र विपर्ययेण प्रतीयन्त इति भविषयत्वमस्ति । जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति न वक्तव्यम् । सामान्यविशेषात्मकत्वावस्तुनः । विशेषेष्वनुत्ताकारबुद्धिनिमित्तं सामान्यत्वम् । वृत्ताकारबुद्धिहेतवो विशेषाः। तत्र सामान्यविवक्षायामेकत्वं भवति । सम्पन्न R ememestinkinmennam osam Page #56 -------------------------------------------------------------------------- ________________ mammonsoorate seumsARIES महावृत्तिसहितम् । व्रीहिः । विशेषविवक्षायां बहुत्वम् । सम्पन्ना ब्रीहयः । संख्यानुप्रयोगे जातिविवव । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति । अस्मदो व्योरेकस्य च वा बहुत्वं न वक्तव्यम् । कत्वमहं ब्रवीमि । आवांबवः । वयं बम इति । आत्मन इन्द्रियाणां च स्वातनयं पारतच्यं विवक्षया भविष्यति । कदाचिदात्मा स्वतनो भवति । अनेनाणा पश्यामि । कदाचिदिन्द्रियाणां स्वातच्यम् । इदम्मेऽपि पश्यति । तत्रात्मनः स्वातत्र्यविवक्षायामेकत्वमिन्द्रियाणां स्वाव्ये बहुत्वम् । सविशेषणस्यात्मविवक्षैव । अहं देवदत्तो ब्रवीमि अहं साधुर्ब्रवीमि । युष्मदि गुरावुभयविवक्षा। त्वं मे गुरुः । यूयं मे गुरवः । एतच शब्दशक्तिस्वाभा व्यात् । फल्गुनीप्रोष्ठपदानां नक्षत्रे दयाबहुत्वं वेति वक्तव्यम् । कदा पूर्व फल्गुन्या कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः। यदा फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो विवक्ष्यते तदा बहुत्वमन्यदा बित्वम् । स्वाभाविकत्वादभिधानस्यैकशेषानारम्भः । स्वभावत एव शब्द एकशेषमनपेक्ष्य एकत्वद्रित्वबहुत्वेषु वर्तते । अत एवैएकशेषानारम्भः । एकत्वादीनां प्रकृत्यु. पात्तानामभिव्यक्तये विभक्त्युपादानम् । यथा एको मौ बहवः पञ्च सप्तेति । एवं वृक्षः वृक्षौ वृक्षाः । अथ प्रत्यर्थ शब्दनिवेशानैकेनानेकस्याभिधानं तत्रानेकार्थाभिधाने अनेकशब्दत्वं प्रसक्तमत एकशेषः । अत्रोच्यते । यदि भिन्नेष्वभिन्नाभिधानप्रत्ययहेतुर्जातिः शब्दार्थः । तस्याः प्रत्यायने एक एव शब्दः समर्थः । अथ द्रव्यं शब्दार्थः । तच्चानेकं व्याहत्ताभिधानबुद्धिलिङ्गम् । तस्याभिधित्सायामनेकशब्दत्वे प्राप्त एकशेष इति । opan Page #57 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ५३ 1 एतदप्ययुक्तम् । अवशिष्टः शब्दो निवृत्तशब्दस्य यद्यर्थमभिधत्तं तदास्य द्वित्वेऽपि वृत्तिरिति किमेकशेषेण । अथ नाभिधत्ते तदा पश्चादपि स एवार्थः कथमनेकत्रार्थे वृत्तिः । सरूपाणां द्वन्द्व निवृत्त्यर्थमेकशेष इत्यपि नास्त्यनभिधानात् । न हि भवति द्वौ च द्वौ च द्वरिति । अथ विरूपशब्दार्थ एकशेषः । तथाहि । वृडो यूना तल्लक्षणश्चेदेव विशेषः । अपत्यमन्तर्हितं वृद्धम् । एवकारो भिन्नक्रमः । विशेषो वैरूप्यम् । वृद्धः शिष्यते यूना सह वचने वृद्ध युवलक्षणे एव यदि विशेषः समानायां प्रकृतौ । गार्ग्यश्च गार्ग्यायणश्च गाग्यैौ । दातिश्च दाक्षायणश्च दाती । वृद्ध इति किम् । औपगवश्चानन्तर औपगविश्व युवा औपगवौपगवी । गार्गि गायणा । यूनेति किम् । गर्गश्च गार्ग्यश्च गर्गगाग्यैौ । तल क्षण एवेति किम् । गार्ग्य वात्स्यायनौ । अत्र प्रकृतिविशेषो scयस्ति । एवकारः किमर्थः । भागवित्तिभागवित्तिका । भागवित्तेरपत्यं युवा । दोष्वण सैौवीरेषु प्राय इत्यत्र क्षेत्रस्यापि भावान्न । तल्लक्षण एव विशेष इति किम् । बैदश्च वृडो वेदश्व युवा वैदवेदौ । तल्लक्षण वैरूप्याभावात् द्वन्द्वो भवत्येव । स्त्री पुंवच । स्त्री वृद्धा यूना सह वचने शिष्यते पुंवद्भावश्वास्या भवति तल्लक्षण एव यदि विशेषः । गार्गी च गायीयपश्चगाग्यौ । दाची च दाक्षायणश्च दाक्षी । नेदं द्वयं वक्तव्यम् । जीवति वंश्ये वृद्धं इयमभिधत्ते । अजीवति वृडयूनोर्द्वन्द्वो नास्त्यनभिधानात् । जीवति वंश्ये वडा स्त्रीं युवानश्च सामान्येन वृद्धशब्द एवाभिधत्ते द्वन्द्वस्य चानभिधानम् । यदपि पुमान् स्त्रिया सह वचने शिष्यते तल्लक्षण एव यदि विशेषः । कठश्च कठी च कठौ । मयूरश्च मयूरी च मयूरौ । प्राणिधर्मयेोः स्त्रीपुंसयेोर्ग्रहणादिह Page #58 -------------------------------------------------------------------------- ________________ a goDNESDADAGIshauISH AASHIRDLIRUDIINDIA ..ReareraturmascuRADONI a teREA anim ashomaamiesmaRDARSmarwLasmamaANINTIMAnurugreemaNAHIMIRDLIRLS महावृत्तिसहितम् । न भवति । नदनदीति । घटघटी। स एवोदचनादि । तल्लक्षण इत्येव । कुकुटमयूर्यो। एवकार इत्येव । इन्द्रेन्द्राण्या। भवभवान्यौ। पुयोगलक्षणाऽप्यत्र विशेषः । इदमपि जातिमात्र विवक्षया सियति । द्वन्द्वस्य चानभिधानम् । अभिधाने द्वन्द्वोऽस्ति । नदनदीपतिः। ब्राह्मणवत्साब्राह्मजीवत्सर। भ्रातृपुत्रौ स्वमृदुहितृभ्यां शिष्यत इति न वक्त व्यम् । भ्राता च स्वसा च भगिनी वा भ्रातरौ । पुनश्च दुहिता च पुत्रौ । विवक्षया द्वन्द्वानभिधानञ्च । इदं तर्हि वक्तव्यम् । नपुंसकमनपुंसकेनैकवचास्यान्यतरस्यान्तल्लक्षण एव यदि विशेष इति। शुक्लञ्च वस्त्रं शुक्लश्च कम्बलः शुक्ला च साटो तदिदं शुक्लम् । तानीमानि शुक्लानि । नदं ज्यायस्त्रिषु लिङ्गेषु नपुंसकस्य प्रश्नादौ प्राधान्यान सामान्यविशेषापेक्षया वचनभेदः । पिता मात्रा स्वसुरः स्वश्वान्यत स्यामित्यपि न वक्तव्यम् । असामान्यविवक्षया पितरौ स्वसुराविति द्वन्टोऽप्यस्ति । मातापितरौ । स्वश्रुस्वसुरी । स्वश्रूशब्दः स्त्रियामिहैव निपातितः। त्यदादीनि सनित्यम् । सर्वैरिति त्यदादिभिरन्यैश्च सहवचने त्यदादीनि शिष्यन्त इत्येतदपि नास्ति। त्यदादीनामन्यापेक्षया सामान्यवाचित्वं त्यदादिषु च यद्यत्पर तत्तत्सामान्यवाचीति तत्प्रयोगो युक्तः । स च देवदत्तश्च ता। कश्च देवदत्तश्च का । स च यश्च यौ । अधात्र कस्य लिङ्गं स च स्थाली च कुण्डञ्चस च देवदत्ता च कुण्डं चेति। उच्यते । छन्द्वापवादोऽयम् । द्वन्छे चान्त्यलिङ्गम् । अत्रापि तदेव युक्तम् । इदं चापि न वाच्यम् । ग्राम्यपशुसङ्घवतरुणेषु स्त्री । ग्राम्या ये पशवस्तेषां सधेषु स्त्री शिष्यते अत रुणाश्चेद् ग्राम्यपशवः । गावश्च स्त्रियो गावश्च पुमांसः।। RECENE Page #59 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । गाव इमाः । अजा इमाः। ग्राम्यग्रहणं किम् । श्रारण्यानां मा भृत् । हरव इमे । पृषत इमे । पशुग्रहणं किम् । ब्राह्मणा इमे । सधेष्विति किम् । एतौ गावी चरतः। अतरुणेष्विति किम् । वत्सा इमे । वर्करा इमे । कथं नेदं वक्तव्यं लिङ्ग मशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति । अन्यथा अश्वा इमे इत्येवमादिषु एकशेषेषु अनिष्टं स्त्रीलिङ्गं प्रसज्येत ॥॥ इत्यभयनन्दिमुनिविरचितायां जैनेन्द्रव्याकरणमहा वृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ SEEMASALAB BRAN MROMARUDHAREREOutOMDARA Nep Page #60 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । भूवादयो धुः ॥१॥ भू इत्येवमादयः शब्दाः प्रत्येक धुसज्ञा भवन्ति । भू एच स्पर्द्ध इत्यादि ।धारित्यधिकृत्य लडादिविधिः कार्य भवति । एधते स्पर्द्धते । आदिशब्दो व्यवस्थावाची। तेन आणवयत्यादीनां निरासः । अर्थपदोपलक्षितानाञ्च व्यवस्था । ततो धुसमानशब्दानां यावामादिवित्येवमादीनां सर्वनामविकल्पप्रतिषेधस्वर्गादिवाचिनामग्रहणम् । भूशब्द आदिरेषामिति वसे चादय इति प्रामोति । नैवम् । भूवादीनां वकारोऽयं लक्षणार्थः प्रयुज्यते । इकोयएभिर्व्यवधानमेकेषामिति संग्रहः । तेन त्रियम्बकं यजामहे वायुवम्वरयोरिवेत्यादि सिद्धम् । भुवो वार्थ वदन्तीति भवते. सम्पदादिपाठाक्विप् । भुवं भवनं क्रियां वदन्तीति बहुलवचनादण्यन्तादपि वदेरौणादिके इत्रि कृते भूवादयः। अस्मिन्पक्षे शिशप्रयोगादाणवयत्यादीनां क्षेपः । भ्वर्था वा वादयः स्मृताः। अथवा वा गतिगन्धनयोरित्यस्मात्पर प्रादिशब्दः। भुवो वादयोवाच्यवाचकभावसम्बन्धे ताभ्वर्थ इत्यर्थः। ये तु वकारो मङ्गलार्थ इति पठन्ति । त इदं वाच्या। यद्याधिक्याबकारो मङ्गलमतिप्रसङ्गः स्यात् । एतेन तत् ज्ञानं प्रत्युक्तम् । मङ्गलाभिधेयश्च वकारो नाममालादिषु न पठ्यते । उत्तौ मध्यनिपातश्च चिन्त्यः। धुप्रदेशाधोर्यकियासमभिहार इत्येवमादयः॥ अकर्मको धिः॥२॥ अकर्मको धुधिसज्ञो भवति । कत्रीप्यमित्यादिना लक्षणेन विहितं कर्म तदविवक्षितं वा नास्याकर्मकः।। धिप्रदेशा अनो.रित्येवमादयः ॥ Anantas - - Page #61 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । कार्यार्थी प्रयोगीत् ॥ ३॥ शाने अन्यस्य कार्यार्थमाश्रीयते प्रयोगे च न श्रूयते यः स इत्सझो भवति । अहउण् णकारः। त्रिमिदा स्नेहने टुनदि समृडौ। डुकृञ करण इत्यादिषु भिटुडवो डेङस्यादिषु उकारः। कार्यार्थ इति किम् । कुलाख: कुलीनः । परमकुलीन इत्यत्र खकारस्याऽप्रयोगित्यात् खित्यझेर्मुमचइति मुम् प्रसज्येत । अप्रयोगीति किम् । परमकुलीनः । ईनादेशः कार्यमिति मुम् स्यात् । ननु कार्यार्थोऽप्रयोगी चखः कथं नेत्सः । उभयविशेषणोपादानात् । अन्यस्य कार्यार्थो भूत्वा योऽप्रयोगीत्यदोषः । अन्वर्था चेयमित्संज्ञा । एति गच्छति नश्यतीत् तेन तस्य लोप इति न वक्तव्यम् । प्रयोगानुसारेणाप्रयोगित्वावगतेः । प्रतिपत्ति. गौरवमिति चेदुपदेशेऽजनुनासिकदित्यनुनासिकत्वमपि प्रयोगादेवावसीयत इति समानम् । इत्प्रदेशाष्टिदादिरित्येवमादयः॥ यथासंख्यं समाः॥४॥ यथासंख्यं यथाक्रम समाः शिष्यमाणा भवन्ति । यथासंख्यं यावद्यथाववृत्यसादृश्य इति हसः । समास्तुल्याः । तुल्यत्वञ्च द्विष्ठमतः पूर्वोद्दिष्टानामनु द्दिष्टाः समाःज्ञेयाः। मिप्यस्थतोऽतंततां प्रथमसंख्यस्य मिपः प्रथमसंख्योऽम् इत्येवमादि योज्यम् । समा इति किम् । सङ्घाकलक्षणो. षेऽज्यनिजामण सङ्घादयश्चत्वारोऽर्था अनादयस्त्रयो वैषम्यात् सङ्घादिषु चतुर्वर्थस्वत्रंतादण भवति । तथा यमन्तादिनन्ताच्च । समशब्दस्य सर्वार्थे युक्तार्थे च सर्वनामसञोक्तान तुल्यार्थे । Page #62 -------------------------------------------------------------------------- ________________ mmontane o nesiamombaonmameromematment महात्तिसहितम् । स्वरितेनाधिकारः ॥ ५॥ स्वरितेन लिङ्गेनाधिकारो वेदितव्यः । त्यः परः ड्याम्मृद इत्येवमादिः स्वरित इति प्राचार्यप्रतिज्ञया लिङ्ग म् । व्यामिश्रः स्वरित इत्यस्याचा धर्मत्वेन रोरीत्येवमा दिषु हल्स्वसम्भवादग्रहणम् । अधिकारो विनियोगे। व्यापार इत्यर्थः । स्वरितेनेति योगविभागाद्यथासंख्य मपि स्वरितेन ज्ञेयम् ॥ ङनुदात्तेतो दः ॥ ६॥ उकारतोऽनुदात्तेतश्च धोर्द एव भवति । डितः। घूङ । सूते । शीङ । शेते । इङ् । अधीते । अनुदात्ततः । आस । आस्ते । वस । वस्ते । चक्ष । आचथे । चक्षेङित्करणमनर्थकमनुदात्तत्त्वाद्युच् । विचक्षणः । लः कर्मणि च भावे च धेरिति धोलकारा पिहिताः। तद्वारेण दविधी मविधौ च प्राप्ते प्रकृतिनियमोऽयम् । अनुदात्ततेो द एव भवति । दस्त्वनियमः । सोऽन्येभ्योऽपि प्राप्तः। ममिति द्वितीयो नियमः। यत्र मञ्च दश्च प्राप्ताति तत्र ममेव भवति। यदि त्यनियमः स्यान् डनुदात्तेत एव दो भवति नान्येभ्यस्तदान्यत्र मस्य सिद्धत्वान् ममिति सूत्रमनर्थकं स्यात् । तदारम्भादिष्टावधारणं सिद्धम् । किञ्च त्यनियमे हिड्नु दात्ततोऽपि में प्राप्नोति तन्निवृत्तये शेषान्ममिति शेषग्रहणं कुर्यात् । तदकरणं च ज्ञापकं प्रकृतिनियमस्य ॥ ङौ ॥७॥ किरिति भावकर्मणाः सञ्ज्ञा। डौ द एव भवति । आस्यते भवता। सुप्यते भवता । भावस्यैकत्वं युष्मदस्मदर्थाऽसम्भवश्च । कारकेभ्यः पृथग्भूतो धोरर्थः स्वप्रधा AMMUNISonam maya - Page #63 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ५६ नको भावः । एति जीवन्तमानन्द इत्यत्र आनन्दा बाह्य एतेः कर्तृत्वेन विवक्षित इति दो न भवति । कर्मणि । क्रियते कटः । कर्मकर्तरि । लूयते केसरः । भिद्यते कुसूलः स्वयमेव । अर्थनियमोऽयम् । दस्तु कर्तर्यपि प्राप्तः स ममि. त्यनेन नियमेन निवय॑ते । यदि ङावेव दो भवतीति त्यनियमः स्याद् भावकर्मणारनियतत्वान्मेऽपि प्राप्ते तन्नि प्रत्यर्थं शेषात् कर्तरि ममित्युत शेषाकरणं ज्ञापकमर्थनियमस्य । एवं प्रकृतिनियमे ऽर्थनियमे च सति ममित्यत्र कर्तृग्रहणं शेषग्रहणञ्च प्रत्याख्यातम् ॥ कर्तरि ने॥८॥ कर्तरि नार्थे दो भवति । कर्मव्यतिहारे अ इति जो विहितस्तत्सहचरितः कर्मव्यतिहारो आर्थः । कर्मव्यतिहारश्च कर्मग्रहणसामर्थात् क्रियाव्यतिहारः । अन्यस्य कर्तुः मिष्टां क्रियां यदान्यः करोति तदिष्टां चेतरस्तदा क्रियाव्यतिहारः। व्यतिलुनीते। व्यतिपुनीते। आरम्भसामयात् कर्तव सिद्ध कर्तृग्रहणमुत्तरार्थ न गतिहिंसार्थेभ्य इति । कर्तरि कर्मव्यतिहारे विहतस्य दस्य प्रतिषेधो यथा स्थादिह मा भूत् । व्यतिभूयते सेनया । व्यतिगम्यन्ते ग्रामाः। व्यतिहन्यन्ते दस्यवः। क्रियाव्यतिहार इति किम् । पारिभाषिककर्मव्यतिहारे मा भूत् । देवदत्तस्य धान्यं व्यतिलुनन्ति ॥ न गतिहिंसार्थभ्यः ॥६॥ गत्यर्थेभ्यो हिंसार्थेभ्यश्च धुभ्य आथै दो न भवति । व्यतिगच्छन्ति । व्यतिधावन्ति । हिंसार्थेभ्यः । व्यतिहिं सन्ति । व्यतिभिन्दन्ति । व्यतिछिन्दन्ति । व्यतिपिंषन्ति। - - Page #64 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । बहुवचननिर्देशो हसादिसंग्रहणार्थः । व्यतिहसन्ति । व्यतिजल्पति । व्यतिपठन्ति । व्यतिकथयन्ति । हृवह्योरप्रतिषेधो वक्तव्यः । सम्प्रहरन्ते राजानः । व्यतिवहन्ते नधः । गतिहिंसयोः प्रतिषेधो गतिहिंसाहेता न भवति । व्यतिगमयन्ते । व्यतिभेदयन्ते । परस्परान्योन्येतरेतरे ॥१०॥ परस्पर अन्योन्य इतरेतर इत्येतेषु प्रयुक्तेषु साथै दो न भवति। परस्परस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । व्यतिभ्यां घोतितेऽपि कर्मव्यतिहारे परस्परादिपदप्रयोगो द्वावपूपी भचयेति यथा । परस्परादिशब्दानां कथं सिद्धिः । द्वित्वप्रकरणे कर्मव्यतिहारे सर्वनानो हित्वम् । सवच बहुलमिति वक्ष्यति ॥ निविशः ॥ ११ ॥ नि इति स्वरूपस्य ग्रहणं ननिसज्ञाया। निपूर्वोद्विशो दो भवति । निविशते । निविशेते। निविशन्ते । लावस्थायामडागमः । तद्भक्तो न व्यवधायकः । न्यविशत । ममिति मंप्राप्तम् । सनिर्देशः समर्थार्थः । सामर्थ्यञ्च धार्गिना। तेनेह न भवति । मधुनि विशन्ति भ्रमराः अनर्थकस्वाहा ॥ परिव्यवक्रियः ॥ १२ ॥ परि वि अब इत्येवंपूर्वात् क्रीणातेी भवति । परिक्रीणीते । विक्रीणीते। अवक्रीणीते । अफाप्ये फले विधिरयम् । अनर्थकत्वादिह न भवति उपरि क्रीणाति । गवि क्रीणाति । अपचाव क्रीणीवः। क्री इति अनुकर Page #65 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ६१ णम् | अनुकार्येणार्थवत्त्वान्मृत्वे सति स्वादिविधिः । प्रकृतिवदनुकरणमिति धुत्वातिदेशादियादेशः । उत्तरत्र जेरिति निर्देशात् वत्करणादपि स्वाश्रयोऽपि कचिदेव ॥ विपराजेः ॥ १३ ॥ वि परा इत्येवंपूर्वाज्जयते भवति । विजयते । पराजयते । अत्रापि सनिर्देशः समर्थस्य गेग्रहणार्थः । तेनेह न भवति । बहुविजयति वनम् । परा जयति सेना ॥ आङो दो ऽव्यसने ॥ १४ ॥ व्यसनं कसनं विवरणं वा । अन्येषां दारूपाणां व्यसने वृत्तिर्नास्ति । आङपूर्वाद्ददातेरव्यसनेऽर्थे दो भवति । विद्यामादत्ते । अकत्रीप्ये फले प्रापणार्थमिदम् । अव्यसनमिति किम् । आस्यं व्याददाति । पिलकं व्याददाति । विपादिकां व्याददाति । स्वाङ्गकर्मकादिति वक्तव्यम् । इह मा भूत् । व्याददते पिपीलिकाः पतङ्गमुखम् । यद्यकीयेफले प्राप्तस्याव्यसन इति प्रतिषेधः कीप्ये फले व्यसने दः प्राप्रोति । नैवम् । अव्यसन इति योगविभागाद् येन केनचित्प्राप्तस्य प्रतिषेधः । श्राङिति ङित्करणं किम् । आा ददात्यसौ भिक्षामिदानीमहमस्मार्षम् | आङिति योगविभागः । तेन स्थः प्रतिज्ञाने दो भवति । अनित्यं शब्दमातिष्ठन्ते । गमयतेः कालहरणे | आगमयस्व तावद्देवदत्त । नुप्रच्छिभ्याञ्च । आनुते शृगालः । आपृच्छते गुरुमिति सिद्धम् ॥ क्रीडेा ऽनुपर्याङः ॥ १५ ॥ अनुपरि आङ इत्येवंपूर्वीत् क्रीडो दो भवति ॥ अनुक्रीडते । परिक्रीडते । आक्रीडते । गिसाहचर्यादना Page #66 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । गैरेव ग्रहणादिह न भवति । माणवकमनु क्रीडति । माणवकेन सहेत्यर्थः। भार्थ इत्यनुना योग इप गितिसज्ञाप्रतिषेधश्च । शिक्षेजिज्ञासायां दो वक्तव्यः । शकेः सन्नन्तस्येदं ग्रहणम् । विद्यासु शिक्षते । धनुषि शिक्षते ।। कर्मविवक्षायां शिक्षां चक्रे । हरतेगतिताच्छोल्ये । पैतृ कमवा अनुहरन्ते मातृकं गावः । मातुरागतं ऋतष्ठणिति ठण । गतिताछील्य इति किम् । मातरमनुहरन्ति । शप उपलम्भन इति च वक्तव्यम् । वाचा शरीरस्पर्शनमुपलम्भः । देवदत्ताय शपते । उपलम्भन इति किम् । शपति॥ ___ समो ऽकूजे ॥ १६ ॥ सम्पूर्वात् क्रीडो ऽकूजेऽर्थे दो भवति । संक्रीडते। संक्रीडेते । संक्रीडन्ते । अकूज इति किम् । संक्रीडन्ति शकटानि । अव्यक्तं शब्दं कुर्वन्तीत्यर्थः ॥ स्थो ऽवविप्राच्च ॥ १७ ॥ अव विप्र इत्येवंपूर्वीत् सम्पूर्वीच तिष्ठते भवति। अवतिष्ठते । वितिष्ठते । प्रतिष्ठते । सन्तिष्ठते ॥ ज्ञीप्सास्थेयोक्तौ ॥ १८ ॥ परपरितोषार्थमात्मरूपादिप्रकाशनं ज्ञीप्सा । स्थीयते ऽस्मिन् निर्णयरूपेणेति स्थेयः । बहुलवचनादधिकरणे य । जीप्सायां स्थेयोक्तौ च तिष्ठतेः भवति । ज्ञीप्सायाम् । तिष्ठते कन्या। छात्रेभ्यस्तिष्ठते ब्राह्मणी। छात्रेभ्यः स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः। ज्ञीप्सनक्रियया कर्मव्यपदेशभाजां छात्राणामुपेयत्वात् संप्रदानत्वम् । स्थेयोक्ती । देवदत्ते तिष्ठते । त्वयि तिष्ठते । मयि तिष्ठते । संशयानिश्चयं करोतीत्यर्थः।। - - Page #67 -------------------------------------------------------------------------- ________________ Mode जैनेन्द्रव्याकरणम् । उद ईहे ॥ १६ ॥ उत्पूर्वात्तिष्ठतेरीहार्थे वर्तमानादो भवति । गेहे उत्तिष्ठते । धर्म उत्तिष्ठते । घटत इत्यर्थः । ईह इति किम् । अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । ईह इति ईहतेः पर्यायग्रहणात् गम्यमानायामीहायां न भवति । आसनादुत्तिष्ठति । उत्तिष्ठति सेना । अस्माद् ग्रामाद्दिष्टिः (?) पञ्च पुरुषा उत्तिष्ठन्ति ॥ उपान्मन्त्रकरणे ॥ २० ॥ उपपूर्वात्तिष्ठतेमन्त्रकरणे दो भवति । जगत्योपतिष्ठते । तृष्टुभापतिष्ठते । मन्त्रकरण इति किम । भती रमुपतिष्ठति भायी यौवनेन । उपादिति योगविभागः । तेन देवपूजासङ्गतिकरणमित्रकरणपथिषु दो भवति । देवपूजायाम् । सीमन्धरमुपतिष्ठते । सङ्गतिकरणे । रथिकानुपतिष्ठते । मित्रकरणे । महामात्रानुपतिष्ठते । सङ्गतिकरणमुपश्लेषः । मित्रकरणं मानसः सम्बन्धः। पथि। अयं पन्थाः स्रघ्नमुपतिष्ठते ॥ वा लिप्सायामिति वक्तव्यम् ॥ * ॥ भिक्षुको दातृकुलमुपतिष्ठते । उपतिष्ठति वा ॥ धेः ॥ २१ ॥ अकर्मको धिरिति । उपपूर्वात्तिष्ठतेर्धी भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनमुपतिष्ठते । भोजने भोजने ओदने ओदने उदीक्षत इत्यर्थः । धेरिति किम । स्वामिनमुपतिष्ठति ॥ व्युत्तपः ॥ २२ ॥ धेरिति वर्तते। वि उदित्येवम्पूर्वात्तपतेर्डेो भवति । man madmaan - - Page #68 -------------------------------------------------------------------------- ________________ nandasstatusanditamountinuotosmaranteetainedesawrappuramoment maandanaatantwaaurandarmanen महावृत्तिसहितम् । वितपते । ज्वलतीत्यर्थः । उत्तपते । धेरित्येव । उत्तपति सुवर्ण सुवर्णकारः। वितपति पृथ्वीमादित्यः। दहतीत्यर्थः । व्युद इति किम् । निपति । दीप्यत इत्यर्थः॥ स्वाङ्गकर्मकाचेति वक्तव्यम् ॥ * ॥ वितपते पाणिम् । उत्तपते पाणिम् । आत्मीयमङ्गं स्वाङ्गं न पारिभाषिक तत्र तेनेह न भवति । वितपति परपाणिम् । उत्तपति देवदत्तो यज्ञदत्तस्य पृष्ठ म् ॥ प्राङो यमहनः ॥ २३ ॥ आपूर्वाभ्यां यम हन इत्येताभ्यां धिभ्यां दो भवति। आयच्छते । दीर्घा भवतीत्यर्थः । अाहते । आघ्नाते। आध्नते । यमः काप्ये फले समुदायमा ग्रन्थ इति दः सिहोऽन्यत्रेदम । धेरित्येव । आयच्छति रज्जुम । आहन्ति पापम् ॥ स्वाङ्गकर्मकाचेति वक्तव्यम् ॥ * ॥ आहते वक्षः । स्वाङ्गादिति किम् । परकीयाने कर्मणि मा भूत् । आहन्ति शिरः परकीयम् ॥ समो गम्प्रच्छिस्वच्छिश्रविद्शः ॥ २४ ॥ धेरिति वर्तते। सम्पूर्वेभ्यो गम-प्रच्छि-स्-ऋच्छि श्र-विद्-दृश-इत्येतेभ्यो दो भवति । सङ्गच्छते । संपृच्छते। संस्वरते । क इति ऋच्छतेरियर्तश्च ग्रहणम । समृच्छते । समियते। समरिष्यते । ऋच्छतेरनादेशस्य ग्रहणम । आदेशस्य ऋग्रहणेन सिद्धत्वात् । समृच्छिष्यते । संशृणुते। (विदेरादादिकस्य ग्रहणं मवद्भिस्साहचर्यात् । संवित्ते। संपश्यते । धेरित्येव । सङ्गच्छति सुहृदम् । संवेत्ति धर्मम । गेरस्यत्यूयोर्वेति वक्तव्यम् ॥ * ॥ निरस्यते । निरस्यति । समूहति । समूहते ॥ masan drurammeetinumanandHemammeetuReadonlaenilionishaadebasode amasomaaseemewomana Page #69 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | निसंव्युपाद् हृः ॥ २५ ॥ पुनः संग्रहणाडेरिति निवृत्तम् । नि-सं-वि-उप इत्येवम्पूर्वात् ह्वयतेर्दो भवति । निह्रयते । संहयते । विह्नयते । उपह्वयते । हृयतेरात्वेन विकृतनिर्देशेऽपि प्रकृतिग्रहणं न व्यो लिटोति निर्देशात् ॥ आङः स्पर्द्धे ॥ २६ ॥ ६५ स्पर्डः पराभिभवेच्छा । आङपूर्वात् ह्रयतेः स्पर्द्धवि - षये दो भवति । मल्लो मल्लमाह्वयते । छात्रछात्रमाह्वयते । स्पर्द्धयाह्वानं करोतीत्यर्थः । स्पर्द्ध इति किम । गामाह्वयति ॥ गन्धनावक्षेप सेवा न्यायप्रतियत्नप्रकथेोपयेोगे कृञः ॥ २७ ॥ 1 गन्धनं सूचनम् । अवक्षेपो भर्त्सनम् । सेवा संश्रयः । अविधिना प्रवृत्तिरन्यायः । श्रविद्यमानार्जनं विद्यमान संस्कारो वा प्रतियत्नः । प्रबन्धेन कथनं प्रकथा | उपयोगो धर्मादिनिमित्तो व्ययः । गन्धनादिष्वर्थेषु वर्तमानात् कृञो दो भवति । गन्धने । उत्कुरुते । अयमिमं सूचयतीत्यर्थः । अवक्षेपे । स्येनो वर्तिकामुपकुरुते । भर्त्सयतीत्यर्थः । सेवायां । गणानुपकुरुते । सेवत इत्यर्थः । अन्याये । परदारानुपकुरुते । न्यायमनपेक्ष्य तेषु प्रवर्तत इत्यर्थः । प्रतियने । एधा दकस्योपस्कुरुते । प्रतियत्ने कृञ इति कर्मणि ता। उपात्प्रतियत्नवैकृतेत्यादिना सुट् । प्रकथायाम् । जनापवादान् प्रकुरुने। उपयेागे । शतं प्रकुरुते । धर्माद्यर्थं विनियुत इत्यर्थः । एतेष्विति किम् । कटं करोति । आविः Page #70 -------------------------------------------------------------------------- ________________ BIRROR pamummymanteedomondmadamensinesssames Hasi महात्तिसहितम् । करोतीत्यत्र आविः शब्द एव गन्धने वर्तते न करोतिः। अपकारप्रयुक्तं वा सूचनं गन्धनमित्यदोषः॥ प्रसहने धेः ॥ २८ ॥ प्रसहनमभिभवः । अधिपूर्वात्कृतः प्रसहनेऽर्थ दो भवति शत्रूनधिकृरुने । वादिनोऽधिकुरुते । अभिभवतीत्यर्थः । प्रसहन इति किम् । अधिकरोति। अकाप्ये फले ममेव भवति ॥ शब्दकर्मणो वेः॥ २६ ॥ कर्मह कत्रीप्यम । विपूर्वात् करोतेः शब्दकर्मकाद्दो भवति । ध्वाजो विकुरुते स्वरान् । क्रोधाविकुरुते स्वरान्। शब्दकर्मण इति किम् । विकरोति कटम् । शब्दग्रहणेन शब्दविशेषाः स्वरादयो गृह्यन्ते । तेनेह न भवति । विकरोति शन्दम् । विकरोत्यनुवाकम। विकरोत्यध्यायमसाव हा ॥ धेः ॥ ३० ॥ विपूर्वाकरोतेधेयॊ भवति । विकुर्वते सैन्धवाः । साधुदान्ता ओदनस्य पूर्णाश्छात्रा विकुर्वते । तृप्त्यर्थे योगे उपसंख्यानमिति करणे ता॥ सम्मानोत्सजनोपनयनजानभृति गणनव्यये नियः ॥ ३१ ॥ सम्मानः पूजनम् । उत्सचनमुतक्षेपः। उपनयनमाचार्यकरणम । ज्ञानमवगमः । भृतिवेतनादानम् । ऋणशुल्कादिनिर्यातनं गणनम् । व्यया धर्मादिष्वर्थविनियोगः । सम्मानादिषु यथासम्भवं विशेषणेषु नयतेोर्दी भवति । सम्माने । नयते चार्वी स्याद्वादे । चार्वी BR imanoramasoommame Desawana - - Page #71 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ६७ बुद्धिस्तद्योगादाचार्योऽपि तथेोक्तः । विनेयेषु प्रतिपादन सम्मानं करोतीत्यर्थः । उत्सञ्जने । बालमुदानयते । उत्क्षिपतीत्यर्थः । उपनयने । माणवकमुपनयते । आत्मनः शिष्यभावेन माणवकं प्रापयतीत्यर्थः । ज्ञाने । नयते चार्वी तत्त्वार्थे | तत्त्वपदार्थान निश्चिनोतीत्यर्थः । भृतैौ । कर्मकरानुपनयते । वेतनादानेन पुष्णातीत्यर्थः । गणने । मद्रकाः कारं विनयन्ते । निर्यातयन्तीत्यर्थः । व्यये । शतं विनयते । सहस्रं विनयते । एतेष्विति किम् । अजां नयति ग्रामम् ॥ कर्तस्थे कर्मण्यमूर्ती ॥ ३२ ॥ नयतेः कती लकारवाच्यः । रूपाद्यात्मिका मूर्तिः । कफलता कर्मता । तेन कर्त्राप्ये क्रियाफले सिडे - sपि दे नियमार्थमेतत् । कर्तृस्य इति किम । देवदत्तो जिनदत्तस्य क्रोधं विनयति । कर्मणीति किम् | बुड्या विनयति । अमूर्तविति किम् । गड्डम् विनयति ॥ किरते हर्षजीविकाकुलायकरणे ॥ ३३ ॥ किरतेर्दो भवति हर्षजीविकाकुलायकरण इत्येतेषु गम्यमानेषु । हर्षे । अपस्किरते वृषभो हृटः । जीविकायाम् । अपस्किरते कुक्कुटो भक्षार्थी । कुलायो निवासः । कुलायकरणे । अपस्किरते श्वा आश्रयार्थी । चतुष्पाच्छकुनिष्वपाडर्षादाविति सुट् ॥ वृत्तिसर्गतायने क्रमः ॥ ३४ ॥ वृत्तिरविघातः । सर्ग उत्साहः । तायंनं पृधुभावः । वृत्त्यादिष्वर्थेषु वर्तमानात् क्रमेद भवति । वृत्तौ । नये Page #72 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । वस्य क्रमते बुद्धिः। न प्रतिवध्यत इत्यर्थः । सर्गे। क्रमते जैनेन्द्राध्ययनाय । उत्सहत इत्यर्थः। तायने । नास्मिन्मूढे शास्त्राणि क्रमन्ते । न तायन्त इत्यर्थः । एतेष्विति किम् । कामति । क्रमो म इति दीत्वम् ॥ परापात् ॥ ३५ ॥ वृत्तिसर्गतायन इति वर्तते । पर-उप-इत्येवम्पूर्वात् क्रमेयॊ भवति । पराक्रमते । उपक्रमते। सिद्धे सत्या. रम्भा नियमाय परोपाभ्यामेव नान्यस्माः । अनुक्रामति । वृत्त्यादिष्वित्येव । पराक्रामति । उपकामति ॥ ज्योतिरुदतावाङः ॥ ३६ ॥ आपूर्वीत् क्रमेयोतिषामुद्गमनेऽर्थे दो भवति । आक्रमते सूर्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतीषि । ज्योतिरुद्धताविति किम । आक्रामति धूमो हर्म्यतलम । आक्रामति माणवकः कुतपमित्यत्रोद्गतिरपि नास्ति ॥ वेः स्वार्थ ॥ ३७ ॥ स्वार्थः पादविक्षेपः । विपूर्वात् क्रमेः स्वार्थ दो | भवति । सुष्टु विक्रमते । साधु विक्रमते । विक्रमणमश्वादीनां गतिविशेषः । स्वार्थ इति किम् । विक्रामत्यजिनसन्धिः । स्फुटतीत्यर्थः॥ प्रादारम्भे ॥ ३८॥ आरम्भः प्रथमं कर्म । प्रपूर्वात् क्रम प्रारम्भे दो भवति । प्रक्रमते भाक्तुम् । परोपादित्यत उपादिति वर्त | ते। उपक्रमते भोक्तम् । आरभते भोक्तुमित्यर्थः। Page #73 -------------------------------------------------------------------------- ________________ ountedmmedianematomunismatamannatantammansiseaseanteenlandsometimesntinendmedeodendedaseemaanindestination जैनेन्द्रव्याकरणम् । आरम्भ इति किम् । पूर्वेद्युः प्रक्रामति । अपरेधुरुपकामति । पूर्वस्मिन्नहनि यदनेन गतं तदपरस्मिन्नागच्छतीत्यर्थः॥ वा गेः॥ ३ ॥ अगेः क्रमो वा दो भवति । क्रमते । इयमप्राप्ते विभाषा । वृत्त्यादिषु पूर्वेण नित्यो विधिः। अगेरिति किम् । संक्रामति ॥ ज्ञो ऽपन्हवे ॥ ४० ॥ अपन्हवो ऽपलापः। अपन्हवेऽर्थे जानातेः भवति। शतमपजानीते । सहस्रमपजानीते । अपन्हव इति किम । चिदपि जानासि ॥ धेः ॥ ४१ ॥ जनाते. दो भवति । सर्पिषो जानीते । दध्नो जानीते। सर्पिषा द्धना चौपायनेन सम्पश्यत इत्यर्थः । ज्ञो स्वार्थ करण इति करणे ता। अकाप्ये फले इदं दविधानम् । धेरिति किम् । स्वरेणपुत्रं जानाति ॥ संप्रतेरस्मृतौ ॥ ४२ ॥ स्मृतिराध्यानं चिन्तनं वा । सम्प्रतिपूर्वाजानातेरस्मृत्यर्थे दो भवति । शतं सजानीते । शतं प्रतिजानीते । अस्मृताविति किम् । मातुः सञ्जानाति । पितुः सनानाति । स्म्रर्थदयेषां कर्मणीति ता॥ दीप्यु पोक्तिज्ञानेहविमत्युपमन्त्रणे वदः ॥ ४३ ॥ दीप्तिः प्रकाशनम् । उपेत्योक्तिरुपोक्तिः। उपसान्त्वनमित्यर्थः । ज्ञानं पदार्थावगमः। ईहो यत्नः । नानाम Anemiam Page #74 -------------------------------------------------------------------------- ________________ umonese samasumommawwarene rnamamunmanduadidasimusalumARASHRONIXXDOLLARDHURIAOMINORANORMACIDEOneImatalalaanimation महावृत्तिसहितम् । तिविमतिः । उपमन्त्रणं रहस्यनुकूलनम् । दीप्त्यादिध्वर्थेषु वदतेर्दो भवति । दीप्तौ । वदते चार्वी । तत्वार्थे दीप्यमानो वदतीत्यर्थः । उपोक्तौ। कर्मकरानुपवदते । उपेत्य सम्भाषत इत्यर्थः । ज्ञाने। वदते चार्वी । चन्द्रोदये जानाति वदितुमित्यर्थः । ईहे । कोऽस्मिन् क्षेत्रे वदते । को यता इत्यर्थः । विमता । गेहे विवदन्ते । गोष्ठे विवदन्ते । विचित्रं भाषन्त इत्यर्थः । उपमन्त्रणे । कुलभायोमुपवदते । परदारानुपवदते । अनुकू लयतीत्यर्थः । एतेष्विति किम् । वदति देव दत्तः॥ व्यक्तवाक्तमुक्तौ ।। ४४ ॥ व्यक्तवाची व्यक्तवर्णत्वान्मनुष्यादयः प्रसिडाः। सम्भूय वचनं समुक्तिः। व्यक्तवाचां समुक्ता गस्यमानायां वदतेो भवति । सम्प्रवदन्ते ग्राभ्याः । सम्प्रवदन्ते साधवः। सम्भूय भाषन्त इत्यर्थः । व्यक्तवागिति किम । सम्प्रवदन्ति कुक्कुटाः।समुक्ताविति किम् । देवदत्तोवदति जिनदत्तम्। सादृश्ये पुनरर्थे वा । *धेरिति किम । पूर्वमुक्तमनुवति। व्यक्तवाक्समुक्तावित्येव। अनुवदन्ति वाप्यः ॥ वा विवादे ॥ ४५ ॥ विवादा विप्रलापस्तत्र वर्तमानाद्वदतेर्वा दो भवति । विप्रवदन्ते सांवत्सराः । विप्रवदन्ति सांवत्सराः । विप्रवदन्ते वादिनः । विप्रवदन्ति वादिनः । युगपद्विरुद्ध वदन्तीत्यर्थः । व्यक्तवाग्ग्रहणमनुवर्तते । ततो व्यक्तवाकुसमुक्ताविति नित्ये प्राप्ने विकल्पः। विवाद इति किम् । सम्प्रवदन्ते साधवः ।व्यक्तवागित्येव । सम्प्र * श्रात्रादर्शपुस्तके कश्चिदेशो नितितः। RAMILAIsaiaRMIRANGANAHARAames e m Page #75 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ७१ वदन्ति शकुनयः । समुक्तावित्येव । सम्प्रवदन्ति वादिनः क्रमेण ॥ ग्रो वात् ॥ ४६ ॥ अवपूर्वाद्विरतेह भवति । अवगिरते । श्रवगिरते । अवगिरन्ते । गृणातेरवपूर्वस्य प्रयोगो नास्ति । अवादिति किम् । गिरति । निगिरति ॥ प्रतिज्ञाने समः ॥ ४१ ॥ प्रतिज्ञानमभ्युपगमः । प्रतिज्ञानेऽर्थे सम्पूर्वाद्विरतेर्दो भवति । अनेकान्तात्मकं वस्तु सङ्गिरते । शतं सङ्गिरन्ते । प्रतिज्ञान इति किम् । सङ्गिरति ॥ उच्च। ऽधेः ।। ४८ ॥ उत्पूर्वाचरतेरर्दो भवति । गुरुवचनमुच्चरते । उक्रम्य चरनीत्यर्थः । अधेरिति किम् । धूम उच्चरति । उदूर्ध्व गच्छतीत्यर्थः ॥ समो भया ॥ ४६ ॥ सम्पूर्वाच्चरतेर्भा तेन योगे दो भवति । रथेन सञ्चरते । अश्वेन सञ्चरते । भान्ते प्रयुक्ते दो भवति न तु गम्यमाने । भायुक्तादिति किम् । त्रींल्लोकान् सञ्चरति जिनधर्मः । अत्र स्वात्मनेति करणं गम्यमानम् ॥ दातश्च सा चेदवर्थे ऽशिष्टव्यवहारे इति वक्तव्यम् ॥ * ॥ सम्पूवाणेो भायोगे देो भवति सा चेदवर्थे भा । इदमेव ज्ञापकमशिष्टव्यवहारे भाऽपि भवतीति 1 दास्या सम्प्रयच्छते || वृषल्या सम्प्रयच्छते कामुकः । सम इति सम्बन्धे ता तेन प्रशब्देन व्यवधानं न भवति । अबथ Page #76 -------------------------------------------------------------------------- ________________ - Deceas ousbainamastosantatistatseaseDosantumsdewasanantatistiansduaadimanmaanamanhanismatalaananewdefitnesamaanemomaulanakubetter महावृत्तिसहितम् । इति किम । पाणिना सम्प्रयच्छति । नेदं वक्तव्यम् । कर्मव्यतिहारे दः ।सहार्थे च भा द्रष्टव्या ॥ स्वीकृतावुपाद्यमः ॥ ५० ॥ पाणिग्रहणमविरोधो वा स्वीकृतिः । उपपूर्वाद्यमः स्वोकृतावर्थे दो भवति । कन्यामुपयच्छने । भार्यामुपयच्छते । स्वोकृताविति किम । परभार्यामुपयच्छति ॥ शुस्मृदृशः सनः ॥ ५१॥ श्रु-स्मृ-दृश-इत्येतेभ्यः सन्नन्तेभ्यो दो भवति । श्रुश्रूषते शास्त्रम् । सुस्मूर्षते पूर्ववृत्तम् । दिदृक्षते देवम । श्रुशिभ्यामकर्मकावस्थायां समो गम्प्रच्छीत्यादिना दो विहितस्तत्र सनः पूर्ववदित्येव दः सिडः सकर्मकाथ मिझ । स्मरतेरप्राप्ते विधानम् ॥ ज्ञः ॥ ५२ ॥ जानातेः सन्नन्तात् दो भवति । जिज्ञासते धर्मम् ।। ज्ञोऽपन्हवे धेः संप्रतेरस्मृताविति जानातेयॊ विहितः । तथा काप्ये फले ज्ञोऽगेरित्यत्र पूर्ववत्सन इति सिद्धस्ततान्यत्रेदं वचनम् ।। नानाः ॥ ५३ ॥ अनुपूर्वाजानातेः सन्नन्ताद्दो न भवति । पुत्रमनुजिज्ञासति । भृत्यमनुजिज्ञासति ॥ सकर्मकादिति वक्तव्यम् ॥ * ॥ इह मा भूत् । अनुजिज्ञासते मनसा नो वक्तव्यम् । पूर्वेण प्राप्तस्यायं प्रतिषेधः । पूर्वेण च सकमकादेव सन्नन्ताद्दो विहितः । धेस्तु सनः पूर्ववदिति दः । अनोरिति किम् । पुत्रं जिज्ञासते ॥ bestnum । - Page #77 -------------------------------------------------------------------------- ________________ Mosador momummomama जैनेन्द्रव्याकरणम् । प्रत्याश्रुवः ॥ ५४ ॥ नेति वर्तते । प्रति आङ इत्येवम्पूर्वात् शृणोतेः सन्नन्ताहो न भवति । प्रतिशुश्रूषति । आशुश्रूषति शास्त्रम् । श्रुस्मृर्देशः सन इति प्राप्तस्यानेन प्रतिषेधः । सनिर्देशः समर्थार्थः । सामर्थ्यच्च धार्गिना । तेनेह न प्रतिषेधः । देवदत्तं प्रतिशुश्रूषते ।। सदेगात् ॥ ५५॥ नेति निवृत्तमसम्भवात् । गनिमित्तभूतः सदिरूपचाराद्गः । सदेविषयादो भवति । शीयते । शीयेते । शीयन्ते । पाघ्रादिना शीयादेशः । गादिति किम् । शत्स्यति । अशत्स्यत् । शिशत्सति ॥ मृङो लुङ्लिङोश्च ॥ ५६ ॥ म्रियतेलु लिङोर्गपराच दो भवति । अमृत । मृषी । आशिषि लिङ्। उरिति सिलिङो किम् । गपरात् खल्वपि । नियते । नियस्व । रिङ् यलिङश इति रिादेशः । ङित्वादेव दे सिडे नियमार्थमिदमन्यत्र दो न भवति । मरिष्यति । अमरिष्यत् । ममार ॥ सनः पूर्ववत् ॥ ५५ ॥ पूर्वेण तुल्यं वर्तत इति पूर्ववत् । पूर्वञ्च प्रत्यासत्तः सनः । पूर्वी यो धुस्तद्वत्सन्नन्तादो भवति । येभ्यो धुभ्यो येन विशेषणेन दो विहितस्तेभ्यः सन्नधिकेभ्योऽपि दो भवतीत्यर्थः । यथा अनुदात्तेतो द इति । शेते। आस्ते । एवं सन्नन्तादपि शिशयिषते । आसिसिषते । गिविशेषऐन निविशा निविशते। निविविक्षते । अर्थविशेषणेन Page #78 -------------------------------------------------------------------------- ________________ manna m anmamtapmanamaanaa maanu ७४ महावृत्तिसहितम् । गन्धनादिना उत्कुरुते । अयमिममुच्चिकीर्षते । उभयविशेषेण ज्योतिरुद्गतावाङः । आक्रमते । अाचिकंसते । स्नोर्दार्थात् क्रम इतीप्रतिषेधः । कारकविशेषेण । ज्ञोऽपन्हवे धेः । सर्पिषो जानीते । सर्पिषो जिज्ञासते । इह जुगुप्सते मीमांसत इति गुपप्रकृतेरवयवस्यानुदात्तत्करणं सन्नन्तसमुदायस्य विशेषकमिति दः सिडः । यद्येवं गोपायत्यादावपि स्यात् । कर्तव्योऽत्र यत्नः। पूर्ववदिति किम् । शिशत्सति । मुमूर्षति । अत्र दनिमित्तं नास्ति ॥ आम्वत् तत्कृजः ॥ ५८ ॥ आम्ग्रहणेन यस्मादाम् विहितस्तस्य ग्रहणम् । श्राम इव आम्बत् । तस्य कृञ् तत्कृञ् । यस्मादाम् तस्येव धोस्तत्कृञो दो वेदितव्यः। ईहाञ्चक्रे । ईक्षाञ्चक्रे । लिटि परतः सरोरिजादेरित्याम् । अाम इति परस्योप् । लस्य कृत्त्वान्मृत्वे सति स्वादिविधिः। सुपो झेरिति तस्योप।लिड्वत् कृत्रीत्यनुप्रयोगस्य करोतेरनेन दः। विधिनियमश्चात्रेष्यते। पूर्ववदिति वर्तते । अकाप्य फले पूर्ववद्दो भवतीति विधिः । क प्ये फले आम्वदेव दो भवति । तेन दाईस्यैवामन्तस्य प्रयोगे दो भवतीति नियमादिह न भवति । उदुम्भाञ्चकार । तद्ग्रहणं किम् । आमन्तानुप्रयोगस्य ग्रहणं यथा स्यादिह मा भूत् । ईहते । करोतीति कृञ्ग्रहणं किमर्थम् । करोतेरेव यथा स्यादिह मा भूत्। ईक्षामास। ईक्षाम्बभूव । इह कृग्रहणादन्यनिरासार्थाज्ज्ञायते लिड्वत्कृत्रीत्यत्र प्रत्याहारग्रहणं कृभ्वस्तियोग इत्यत आरभ्य कृत्रो द्वितीयेति प्रकारेण ॥ युजो ऽयज्ञपात्रे गेः ॥ ५ ॥ Page #79 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ७५ कफलार्थेऽयमारम्भः । युजेर्गिपूर्वीद्दो भवत्ययज्ञपात्रविषये । प्रयुङ्क्तं । वियुङ्क्ते । नियुङ्क्ते । यज्ञपात्र इति किम् । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । गेरिति किम् । युनक्ति । युज समाधावित्यस्यानुदात्ते त्वाद्ग्रहणम् ॥ उदः ॥ ६० ॥ उत्पूर्वाद्यजेरयज्ञपात्रे देो भवति । उद्युङ्क्ते । नियमोऽयं हलन्तेषु उद् एव नान्यस्मात् । निर्युनक्ति । दुर्यु - नक्ति | संयुनक्ति ॥ मं क्ष्णोः ॥ ६१ ॥ सम्पूर्वीत् च्णुवो दो भवति । संदणुते। संदणुवाता संदणुवते शस्त्रम् ॥ भुजा ऽदा ॥ ६२ ॥ शब्दे कार्यस्यासम्भवाददावित्यर्थग्रहणम् । भुजेरद्यर्थवर्तमानाद्दो भवति । भुङ्क्ते । भुञ्जते । भुञ्जते । अद्यथासम्भवात्तौदादिकस्य भुजेरग्रहणम् । निभुजति पाणिम् । अदाविति किम् । भुनक्ति वसुधां भरतः । पालयतीत्यर्थः ॥ गेर्भीस्मेर्हेतुभये ॥ ६३ ॥ एयन्ताभ्यां भी स्मि इत्येताभ्यां हेतुभयेऽर्थे दो भवति । तद्योजक हेतुरिति हेतुः । तस्य भयशब्देन भावसाधनेन काभीभिरिति षसः । भयग्रहणेन विस्मयोपीह लक्ष्यते । मुण्डो भीषयते । इतः बुङिनत्यमिति षुक् । मुण्डो विस्मापयते । जटिला विस्मापयते । स्मिङ इत्यात्वम् । 1 Page #80 -------------------------------------------------------------------------- ________________ mom महावृत्तिसहितम् । हेतुभय इति किम् । कुञ्चिकयैनं भाययति । वाचा विस्माययति । अकाप्यफलाऽयमारम्भः ॥ वञ्चने गृधिवञ्चः ॥ ६४ ॥ णेरिति वर्तते । कञ्चन विसंवादनम् । गृधि वञ्चि इत्येताभ्यां ण्यन्ताभ्यां वञ्चनेऽर्थे दो भवति । माणवकं गईयते । माणवकं वञ्चयते । विसंवादयतीत्यर्थः। वच्चन इति किम् । श्वानंगईयति।कातामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । गमयतीत्यर्थः॥ लियो ऽधाष्टय सम्मानने च ॥६५॥ रिति वर्तते। न धाष्ट्यंमधा शालीनीकरणम् । सम्माननं पूजनम् ।लिनातेर्लीयतेश्च एयन्ताधाष्ट्यसम्माननयोर्वचने च वर्तमानादो भवति । अधाष्ट्ये । श्येनो वर्तिकामुपलापयते। अभिभवतीत्यर्थः। सम्मानने । जटाभिरालापयते । हेता भा। आत्मानं पूजयतीत्यर्थः । वच्चने च कस्त्वामुल्लापयते । प्रलम्भयतीत्यर्थः । विभाषा लियोरिति व्यवस्थितविभाषाश्रयणादेषु त्रिषु नित्यमात्वम् । अधाष्टयादिष्विति किम् । बालकमुल्लापयति ॥ कृजो मिथ्यायोगेऽभ्यासे ॥ ६६ रिति वर्तते । अभ्यासो गुणनिका । करोतेर्ण्यन्तामिथ्याशब्दयोगे ऽभ्यासेऽर्थे दो भवति । पदं मिथ्या कारयते । स्तुतिं मिथ्या कारयते। सदोषं पुनःपुनरुच्चारयतात्यर्थः। कृत इति किम् । पदं मिथ्या वाचयति । मिथ्या योग इति किम् । स्तोत्रं सुष्टु कारयति । अभ्यास इति किम् । सकृत्पदं मिथ्या कारयति । एकवारमुच्चारयती |त्यर्थः॥ Page #81 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । अस्वरितेतः काप्ये फले ॥६॥ णेरिति निवृत्तम् । उत्तरत्र णिच इति निदेशात्। जितः स्वरितेतश्च ये धवस्तेभ्यो दो भवति कर्तारमामोति चेत् क्रियाया फलम् । फलं सर्व क्रियातो भवतीति सामर्थ्यात् क्रिया लभ्यते । फलग्रहणं मुख्यफलपरिग्रहार्थम् । जितः । पुनीते। लुनीते । कुरुते। स्व रितेतः । यजते। वयते । मुख्य क्रियाफलमत्र कतारमाप्नोति । कर्मप्ये फल इति किम् । पचन्ति भक्तकराः । वयन्ति भृतकाः । नात्र मुख्यं फलं किन्तु भृतिरानुषङ्गिक वा फलम् । अस्वरितेत इति किम् । याति । वाति ॥ वदेो ऽपात् ॥ ६८ ॥ अपपूर्वाददतेयॊ भवति काप्ये फले । एकान्तवादमपवदते। कत्राप्ये फले इत्येव । अपवदति । इतः प्रभृति काप्ये फले दो वेदितव्यः ॥ समुदायमो ऽग्रन्ये ॥६६॥ सम उत् आङ इत्येवम्पूर्वाद्यमेरग्रन्थविषये दो भवति । व्र.होन संयच्छने आत्मनश्चेद् व्रीहयो भवन्ति । भारमुद्यच्छते । पापमायच्छते । अग्रन्थ इति किम् । उद्यच्छति चिकित्सा वैद्यः । चिकित्सेति वैद्यकग्रन्थः । कत्राप्ये इत्येव । संयच्छति आयच्छति परस्य वस्त्रम् । आडो यमहन इत्यनेन धेर्दविधानमुक्तम् ॥ ज्ञोऽगेः ॥ ७० ॥ जानातेरगिपूर्वाद्दो भवति काप्ये फले । गां जानीते । अगेरिति किम् । स्वर्गलोकं प्रजानाति । काप्ये फले इत्येव । परस्य गां जानाति ॥ Page #82 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । णिचः ॥ ७१ ॥ णिजन्त हो भवति काप्ये फले । कटं कारयते । ओदनं पाचयते । लक्षणे स्वरितेत्करणात् ज्ञायते हेतुमणणिचा ग्रहणमिदम् । काप्ये फले इत्येव । परस्य कर्ट कारयति ॥ पादम्याड्यमाङ्यसपरिमुहरूचिनृद्धद्ववसः ॥२॥ णिच इति वर्तते । पा दमि आङयम् आङयस परिमुह-कचि-नृत्-धेट्-वद्-वस-इत्येतेभ्यो ण्यन्तेभ्यः कर्ताप्ये फले दो भवति। पाययते । दमयते । आयामयते यमोऽपरिवेषण इति मित्सज्ञाप्रतिषेधात् प्रो न भवति । आयासयते । परिमोहयते । रोचयते । नर्तयते । धापयते । वादयते । वासयते । पाधेटोरद्यर्थत्वान्नतिवद्योश्चल्यर्थत्वाचल्यद्यर्थादिति में प्राप्तमन्येषामा धेः प्राणिकर्तृकादिति तत आरम्भः ॥ वा वाग्गम्ये ॥१३॥ वागिति नेदं पारिभाषिकस्यार्द्धपात्रवागित्यस्य ग्रहणं किं तर्हि वाकछन्दः । पदान्तरमित्यर्थः । वाग्गम्ये काप्ये फले वा दो भवति। स्वं धान्यं पुनीते। स्वं धान्यं पुनाति । षड़भिर्योगैर्नित्यं दे प्राप्ते विकल्पोऽयम् ॥ मम् ॥ १४ ॥ नियमार्थम् । यस्मान्म दश्च प्रामोति तस्मान्ममेव भवति । पूर्वेण प्रकरणेन प्रकृतिनियमः कृतो दस्त्वनियत इत्युभयप्राप्तिरस्ति । याति । वाति । प्रविशति । आक्रामति धूमः । डौ द एव भवतीति अर्थनियमो व्याख्या: Page #83 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । ७६ तः। ततः कर्तरि मं द्रव्यम् । यदि वा कर्तरि ने इत्यतः कर्तरि इति वर्तते । तेनेह न भवति । गम्यते । रम्यते। परानुकृञः ॥ १५ ॥ परा अनु इत्येवंपूर्वात् कृतो मं भवति । गन्धनादिषु दःप्राप्तस्तदपवादोऽयम् । पराकरोति । अनुकरोति । काप्ये फले ममेव भवति । कस्मान्न नियमः । तत्रापूर्वो विधिरस्तु नियमो वास्त्वित्यपूर्व एव विधिर्भवति ॥ प्रत्यभ्यतिक्षिपः ॥ ७६ ॥ प्रति अभि अति इत्येवम्पूर्वात् क्षिपो में भवति । प्रतिक्षिपति। अभिक्षिपति । प्रतिक्षिपति । स्वरितेत्त्वादः प्राप्तः। एतेभ्य इति किम् । आक्षिपते । प्रवहः ॥ ७७ ॥ प्रपूर्वादहतेः काप्ये फले मं भवति । प्रवहति ॥ मृषः परेः॥ १८ ॥ परिपूर्वान्मृषतेम भवति । परिमृष्यति। परिमृष्यतः। परिमृष्यन्ति । वहिमपि केचिदनुवर्तयन्ति । परिवहति । परेरिति किम् । मृष्यते परीषहान् साधुः ॥ व्याङच रमः ॥ १६ ॥ वि आङ इत्येवम्पूर्वात् परिपूर्वाच रमेम भवति ।। विरमति । आरमति । परिरमति । अनुदात्तत्त्वादः प्राप्तः । एतेभ्य इति किम् । रमते । अभिरमते ॥ उपात् ॥८०॥ Nagar m Page #84 -------------------------------------------------------------------------- ________________ ८० महावृत्तिसहितम् ।। ___ उपपूर्वाच्च रमेमं भवति । भार्यामुपरमति । पृथग्योग उत्तरार्थः॥ वा धेः ॥८१॥ उपपूर्वाद्रमेधा में भवति । यावद्भक्तमुपरमति । उपरमते । निर्वर्तत इत्यर्थः॥ विरिरंसतीत्यत्र पूर्वस्य दनिमित्ताभावात् सनः पूर्ववदिति दो न भवति ॥ बुध्युघ्नराजनेद्रोणेः ॥ २ ॥ काप्ये फले णिच इति दे प्राप्ते ऽयमारम्भः । बुध युध नश जन इङ्घद्रु श्रु इत्येतेभ्यो एयन्तेभ्यो में भवति । येऽत्राकर्मकास्तेषामणी धेः प्राणिकर्तृकादिति सिद्धे अप्राणिकर्तृकार्थ ग्रहणम् । प्रवत्यादीनामचल्याद्य. र्थम् । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति पापम् । जनयति पुण्यम् । अध्यापयति शास्त्रम् । प्रावयति ग्रामम् । प्रापयतीत्यर्थः । द्रावयति लोहम् । विलापयती त्यर्थः । स्रावयति तैलम् । स्यन्दयतीत्यर्थः ॥ चल्यद्यर्थात् ॥ ३॥ णेरिति वर्तते। चलेरर्थः कम्पनम् । अदेरर्थोऽभ्यवहारः।चल्यर्थेभ्यो ऽद्यर्थेभ्यश्चधुभ्यो ण्यन्तेभ्यो मं भवति । चल्यर्थेभ्यः। चलयति । चोपयति। कम्पयति । कम्पने चले रिति मित्सज्ञायां प्रादेशः। अद्यर्थेभ्यः। निगारयति । भोजयति । प्राशयति। सर्वत्राद्यर्थकादेनेष्यते । श्रादयन्ते देवदत्तेन । इह पय उपयोजयते देवदत्तेनेति भक्षणार्थाभावान्मं न भवति । सकर्मकार्थमप्राणिकर्तृकार्थञ्च सूत्रम् ।। - - - Page #85 -------------------------------------------------------------------------- ________________ R जैनेन्द्रव्याकरणम् । अणो धेः प्राणिकर्तृकात ॥८४॥ अण्यन्तावस्थायां यो धुद्धिः प्राणिकर्तृकस्तस्मागण्यन्तान्मं भवति । आस्ते देवदत्तः । श्रासयति देवदत्तम् । शेते देवदत्तः। शाययति देवदत्तम् । प्रणाविति किम् । चेतयमानं प्रयोजयति । चेतयते । ननु च णिच इत्यत्र हेतुमपिणचो ग्रहणं व्याख्यातम् । अणाविति तस्यायं प्रतिषेधः। तेनान मं भवत्येव चेतयतीति। इदं तर्हि प्रत्युदाहरणम् । प्रारोहयमाणं प्रयोजयति आरोहयते । अथवा ऽणाविति धेर्विशेषणम् । अणी यो घिस्तस्य ग्रहणं यथा स्यात् । अन्यथा धुग्रहणे ण्यन्तविशेषणे इहैव मं स्याचेतयमानं प्रयोजयति चेतयति । प्रासयति इत्यादी न स्यात् । धेरिति किम् । कटं कुर्वाणां प्रयोजयति कारयते । प्राणिकर्तृकादिति किम् । शुष्यन्ति ब्रीहयः । शोषयते व्रीहीनातपः । प्राण्याषधिवृक्षेभ्योऽवयवे चेति पृथगनिर्देशादिह शब्दशास्त्रे वनस्पतिकायाः प्राणिग्रहणेन गृह्यन्ते ।। क्यतो वा ॥ ५ ॥ क्यषन्तादा मं भवति । वावचनसामर्थ्यात् पक्ष दोऽपि भवति । अपटत्पटद्भवति पटपटायति । पटपटायते । अव्यक्तानुकरणादनेकाचोऽनिता डाजिति डान् । डाचीति छित्वम् । मौ डाचि नित्यमिति तकारस्य पररूपत्वम् । टिखम् । डाउलोहितात्क्यषिति क्यष । एवमलोहितो लोहितो भवति लोहितायति । लोहितायते ॥ द्युद्भ्यो लुङि ॥८६॥ कृपूपर्यन्ता द्युतादयः। वेति वर्तते । धुतादिभ्यो वा मं भवति लुङि परतः। व्यद्युतत् । व्यद्योतिष्ट । अलु Page #86 -------------------------------------------------------------------------- ________________ ८२ महावृत्तिसहितम् | ते दत् । अलारिष्ट । मविधिपते द्युत्पुषादिलित्सर्त्तिशास्त्य - इत्यङ् । यद्यपि मे अविधानसामर्थ्यान्मविधिलब्धस्तथाप्यनुदातेत्करणं लुङोऽन्यत्र सावकाशमिति नित्यं मं स्यादिति विकल्पार्थं वचनम् । लुङीति किम् । द्यते । द्युता सहचरिता इतरेऽपि तथेोच्यन्त इति बहुवचननिर्देशः । स्यसनार्वृद्भ्यः ॥ ८७ ॥ द्युतादिष्वन्तर्भूता वृतादयः । वृतादिभ्यो वा मं भवति स्ये सनि च सति । वत्स्र्त्स्यति । अवस्र्त्स्यत् । विवृ त्सति । वर्तिष्यते । अवर्तिष्यत । विवर्तिषते । एवं वृध सृध स्यन्द इत्येते योज्याः । मविधा न हतादेरितीदप्रतिषेधः ॥ लुटि च क्लृपः ॥ ८८ ॥ लपेलु टि स्यसनेोश्च वा मं भवति । कल्प्ता । कलप्तारौ । कल्तारः । कल्प्स्यति । अकल्प्स्यत् । चिक्लप्सति । कल्पितारः । कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । क्लृपेर्वृतादित्वादेव स्यसनोर्विकल्पे सिद्धं चकारेणानुकर्षणमसन्देहार्थम् । क्लप इति लत्वं किमर्थम् । ऋकारस्थस्य रेफभागस्य रेफग्रहणेन ग्रहणं यथा स्यात् । क्लृप्तवान् । मातृणाम् । लत्वं णत्वच्चं सिद्धम् !! स्पढ़ें परम् ॥ ८६ ॥ स्पर्दे पर कार्य भवति । इयेाः प्रसङ्गयेोरन्यार्थ - येोरेकस्मिन् युगपदुपनिपाते सङ्घर्षः स्पर्द्धः । यञ्यता दी: सुपीति दीत्वस्यावकाशः । देवाभ्याम् । वृक्षाभ्याम् । बही झल्येदित्यस्यावकाशः । देवेषु । वृक्षेषु । इहाभयं Page #87 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । प्रामाति । देवेभ्य इति सूत्रविन्यासे परमेत्वं भवति । अप्रवृत्ती पर्याये वा प्राप्ते वचनम् । कार्यकालं सज्ञापरिभाषमिति । यावन्ति कार्याणि तावछा सूत्रस्य भेद' इति विधिनियमश्चेदं सूत्रम् । यत्र परस्मिन्कार्यं कृते पुनः प्रसङ्गविज्ञानात्पूर्व तत्र विधिः। यत्र परमेव कार्य दृश्यते सकृद्गते परनिर्णये बाधितो बाधित एवेति । तत्र नियमः। तद्यथा द्वित्वस्यावकाशः । बेभिद्यते । जेरवकाशः । विचति । वेविच्यते इति परत्वाजौ कृते पुनः प्रसङ्गाद् द्वित्वम् । जसिशसः शिरित्यस्यावकाशः । कुण्डानि । डेसुटोरमित्यस्यावकाशः । यूयं राजानः । इह यूयं गुरु कुलानि इति पर एवाम्भावः । अतुल्यबलयोः स्पों न भवति । उत्सर्गादपवादः । परनित्यविचारणे भवेन्नित्यम् । नित्यात्तथान्तरङ्गम् । तस्मादप्यनवकाशं यत् । एकार्थयोरपि नास्ति विरोधः। धोर्विहितास्तव्यादयः पर्यायेण भवन्ति ॥ नब्बाध्य भासम् ॥ १० ॥ नपा निर्दिष्टो बाध्यो भवति आ साधिकारपरिसमारित्येषोऽधिकारो वेदितव्यः । लोके संज्ञासमावेश दृष्ट इन्द्रः शक्रः पुरन्दर इति । शास्त्रेऽपि त्यः कृड्य इति शेषोऽगएवेत्यवधारणाज्ज्ञापयति इहापि संज्ञासमावेशः स्यादिति यत्नः क्रियते । यत्र नपः समावेश इष्यते तत्र चशब्दापादानमस्ति । यथा यश्चैकाश्रय इति । वक्ष्यति प्रोधि च । विदि।भिदि । स्फे रुः । शिक्षिाभिक्षिानपा निर्दिष्टा घिसंज्ञा रुसंज्ञया बाध्यते । समावेशे हि अततक्षदित्यत्र धौ कच्यनके सन्वदिति कच्परे धौ परतः Page #88 -------------------------------------------------------------------------- ________________ - ८४ महावृत्तिसहितम् । सन्वद्भावः प्रसज्येत । अविव्रजदित्यत्र धेर्दीत्वं स्यात् । नबिति किम् । षाभ्रव्यः । पुल्लिङ्गा गुसंज्ञा पुल्लिङ्गया भसंज्ञया बाध्यते ॥ खो स्त्र्याख्यो मुः ॥ ११ ॥ खियमाचक्षाते इति स्त्राख्यो । प्रे इति नियमादप्राप्तः सुपीति योगविभागाकः । यावोकारोकारौ स्च्याख्यौ तदन्तं शब्दरूपं मुसंज्ञं भवति । सुम्मिङन्तं पदमित्यत्रान्तग्रहणमन्यत्र सज्ज्ञाविधौ तदन्तविधिप्रतिषेधार्थमिह नाभीयते आमीयुवोरिति नियमारम्भात् । वाविति यणादेशादूकारो द्विमानस्तत्साहचर्यादीकारो द्विमात्रः । ईकारः। कुमारी । गौरी । लक्ष्मीः । ऊकारः। ब्रह्मबन्धूः। वामोरूः। यवागः । अयमारित्यादि मुसंज्ञाकायम् । वाविति किम् । मात्रे । दुहित्रे । स्त्राख्याविति किम् । हे ग्रामणीः। हे खलपूः । नेमा स्त्रियमेवाचक्षाते। आख्याग्रहणं किम्। शब्दार्थे स्त्रीत्वे यथा स्यात् पदान्तरगम्ये मा भूत् । ग्रामण्ये स्त्रियै। ग्वलप्वे स्त्रियै । उभयलिङ्गानामिष्वसनिप्रभृतीनां शब्दार्थ एव स्त्रीत्वम् । इष्वै असन्यै स्त्रियै । तथा गुणशब्दानां पय स्त्रियै । इदञ्चाख्याग्रहणस्य प्रयोजनम् । कुमारी भिवात्मानमाचरति आचारे सर्वमृझ्यः किबिति कि । कुमार्यै देवदत्ताय । लक्ष्मीमतिक्रान्ताय अतिलक्ष्म्यै । प्रागेव मुसंज्ञा वृत्ता तदन्तान्मुकार्य भवति । इह अतिकुमारये देवदत्ताय । प्रादेशे कृते आमनलविधावितिप्रतिषेधान्मुकार्य न भवति। स्त्री ॥ १२॥ Page #89 -------------------------------------------------------------------------- ________________ s tandees amountainmente जैनेन्द्रव्याकरणम् । स्त्रीशन्दश्च मुसंज्ञो भवति । आमीयुवोः वा डिति प्रश्चेति नियमविकल्पयोः सामान्येन पुरस्तादयमपवादः। हे स्त्रि। स्त्रीणाम् । स्त्रियै । प्रादेशनुडागमाः सिद्धाः ।। आमीयुवाः ॥ ३ ॥ आमि परत इयुवोः स्थानिनौ रवौ स्त्रयाख्यो मुसज्ञौ भवतः । सिद्धे सत्यारम्भो नियमार्थ अाम्येव मुसंज्ञा नान्यत्र । हे श्रीः । हे अः । इयुवोरिति किम् । प्रध्यै । वर्षावै॥ वा ॥ १४ ॥ वा मुसंज्ञा भवतीत्यामीयुवाः । श्रीणाम् ।। श्रियाम् । भ्रूणाम् । भ्रुवाम् ॥ ङिति प्रश्च ॥ ५ ॥ खोर्यः प्रः स्त्र्याख्य इयुवाश्च स्थानिनी यो वा तेषां। जिति वा मुसंज्ञा भवति । कृत्यै । कृतये । धेन्वै । धेनवे । पक्षे स्वऽसनीति सुसंज्ञा । सोर्डित्येप । इयुवौ । श्रियै । श्रिये । भ्रवै । भ्रुवे । स्त्र्याख्यावित्येव । अग्नये । अतिकृतये । अतिश्रिये । अतिभ्रुवे देवदत्ताय । वा वोः प्र इति किम् । मात्रे । दुहिने। स्वसखि ॥ ६६ ॥ प्रो वोरिति वर्तते । वोः प्रस्तुसंज्ञो भवति सखिशब्दं वर्जयित्वा । असखीति प्रतिषेधात् सिद्धी भेति निदश चाख्याख्यस्य ख्याख्यस्य च प्रस्येह ग्रहणम् । अग्नये। वायवे । ख्याख्यश्च यो मुसंज्ञो न भवति तस्य ग्रहणम् । कृतये । धेनवे । मुसंज्ञाविषये नब्बाध्य पास । Ramp a wan Page #90 -------------------------------------------------------------------------- ________________ ८६ महावृत्तिसहितम् । मिति सुसंज्ञा बाध्यते । कृत्याम् । धेन्वाम् । असखीति किम् । सख्युः । सख्यैौ । श्रसखीति पर्युदासोऽयम् । तेन शोभनः सखा सुसखा । अतिसखा । अतिसखेरागच्छति अतिसखेः । स्वस खिशब्दादन्यत्वमस्तीति सुसंज्ञा । मृद्ग्रहणेन तदन्तविधिरिति वा । खाः प्र इत्येव । पित्रे । मात्रे । सुप्रदेशाः सेोडितीत्येवमादयः ॥ पतिः से ॥ ७ ॥ पतिशब्दः स एव सुसंज्ञी भवति । प्रजापतिना । प्रजापतये | पतिरेव स इति कस्मान्न नियमः । एवं हि इन्द्रे स्था इति पूर्वनिपातवचनमनर्थकं स्यात् इन्द्रे पतिरिति ब्रूयात् । नान्यस्य से सुसंज्ञासम्भवः । अपि चानेकप्राप्तावेकस्य नियम इतिवचनमनर्थकं स्यात् । पटुमृदुगुप्त पटव इति । स इति किम् । पत्या । पत्ये ॥ प्रो धि च ॥ ८ ॥ प्र इति मात्रिकस्य संज्ञा । प्रो घिसत्रज्ञो भवति । भेत्ता । बोडा । धीति नपा निर्देशः किमर्थः । पुल्लिङ्गया रुसज्ञया बाधा यथा स्यात् । प्रयोजनमग्रे वक्ष्यते । चशब्दः सञ्ज्ञान्तरसमावेशार्थः । धि च भवति यच्चान्यत्प्राप्नोति तच्च भवति । इहाप्रविनय्य गत इति सुसंज्ञासमावेशः । विश्व ना च विनरौ तावाचष्टे णिच । णाविष्टवन्मृद इति इष्टवद्भावः । टिखम् । प्रशब्देन योगः । क्को प्यादेशे णिखे प्राप्ते धिसंज्ञायां सत्यां प्ये धिपूर्वादिति ऐरयादेशः सिडः । सुसंज्ञायाञ्च पूर्वनिपातः । अन्यथेकारोकाराभ्यामन्यत्र सावकाशा धिसंज्ञा इकारोकारविषयत्वादनवकाशया सुसंज्ञया बाध्येत ॥ Page #91 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । स्फे रूः ॥ ६ ॥ प्र इति वर्तते । स्फसज्ञे परतः प्रो कसज्ञो भवति । कुण्डा । हुण्डा । स्पर्डी । नुविधावुपदेशाश्रयणात्प्रागेव नुम् । सरोरुहल इति अस्त्यः। अजाद्यताम् ।। दीः ॥ १० ॥ दीरिति द्विमात्रस्य सज्ञा । दीश्च रुसज्ञो भवति । ईहाञ्चके । लिटि परतः सरोरिजादेरित्याम् । शेषमाम्वत्तत्कृत्रइत्यत्रोक्तम् । रुरिति पुल्लिङ्गनिर्देशः किमर्थः। ईकारोकारविषयया मुसज्ञया बाधा मा भूत् । द्वयोः समावेशे हे परमवाणी३कइत्यत्र ऋसमोरिति मुसज्ञाश्रयः कप । उसञ्ज्ञाश्रयोऽनृतानन्तस्याप्येकैकस्य रोरिति पविधिश्च सिद्धः॥ यत्त्ये तदादि गुः ॥ ११ ॥ यो हि यस्मात्त्यः स तस्येत्युच्यते यस्य धोदो वा त्यस्तस्मिन् परतस्तदादिशब्दरूपं गुसनं भवति । केवलायाः प्रकृतेयंपदेशिवद्भावात्तदादित्वम् । दाग्धि । जुहोति । करिष्यति । कुण्डानि । गुकार्यमेषिडागमश्च । जसि नोङ इति दीत्वञ्च । यदिति सज्ञिनिर्देशार्थम् । अन्यथा तदादीति न लभ्येत तथाच त्ये सति पूर्वमात्रस्य गुसज्ञा स्यात् । तत्र को दोषः । इह न्यविशत प्राकरोदिति सगेरडागमः स्यात् । यत्त्य इति यच्छन्देन त्यस्य विशेषणं किम् । अस्यापत्यमिः। देवदत्त इं पश्येत्यत्र आदेरैप स्यात्। अखस्य स्थानिवद्भावाद्यवधानमिति चेत् योऽनादिषादचा पूर्वस्तं प्रति स्थानिवद्भावः । आदिपाच्चैषोऽचः पूर्वो निष्पनस्य पदस्य पदान्तरेणाभिसम्बन्धात् । यत्य इति ईनिर्देशः - - Page #92 -------------------------------------------------------------------------- ________________ ८८ महावृत्तिसहितम् । किमर्थः । यस्यस्तदादि गुरित्युच्धमाने यस्य त्यः सम्भवति तस्यान्यस्मिन्नपि शब्दे गुसंज्ञा स्यात् । तथा च स्त्रियै इदं रूपथं भुवे इदं भवर्थम् । इयुवा प्रसज्येयाताम् । तदादिवचनं किमर्थम् । यत्रानेकस्त्यः सम्भवति तत्र तदादेर्गुसंज्ञा यथा स्यात् । करिष्यति । कुण्डानि । स्यान्तस्य समुमकस्य च गुसंज्ञायां यञ्यता दी घेकाविति दीत्वं सिद्धम् । गुरिति पुल्लिङ्गनिर्देश भपदसंज्ञासमावेशार्थः । इह बाभ्रव्य इति गुसंज्ञाश्रय आदेरै । भसंज्ञाश्रयः कढोरोऽस्वयम्भुव इति ओकारः । इह च यजुः पण्यमस्य याजुष्कः । गुसंज्ञाश्रम आदेरैप स्वादावधे इति पदत्वे पदसंज्ञाश्रयानि रिसत्वषत्वानि सिद्धानि । नपुंसकलिङ्गा हि गुसंज्ञा होतु रपत्यं हौत्र इत्यत्र सावकाशा सती पदसंज्ञया बाध्येत । सुम्मिडन्तं पदम् ॥ १०२ ।। नः क्य इति नियमारम्भात् सुबिति प्रत्याहार - ग्रहणं नेपो बहोः । मिङा साहचर्याद्वा । सुबन्तं मिङन्तं च शब्दरूपं पदसं भवति । सूपकारः पचति । पदसंज्ञायो रित्वादिविधिः । वासूसादेशविधिश्व भवति । ननु सुम्मिनै त्यो त्यग्रहणे यस्मात्स तदादेर्ग्रहणमित्यन्तग्रहणं किमर्थम् । अन्यत्र संज्ञाविधौ तदन्तविध्यभावज्ञापनार्थम । तेन दृषत्तीर्णेत्यत्र क्तान्तस्य क्तक्तवतुइत्यनेन तसंज्ञा नास्तीति प्रान्तस्य तो न इत्येष विधिदृषद्दकारापेक्षया न भवति । इह च कुमारीगौरितरा तादी इत्यनेन तरान्तस्य भसंज्ञा नास्तीति भरूपेत्यादिना प्रादेशो न भवति । पदमिते नपा निर्देशो भसंज्ञया बाधा यथा स्यादित्येवमर्थः । अन्यथा राज्ञः राजन्य इत्यत्र भसंज्ञाश्रय Page #93 -------------------------------------------------------------------------- ________________ tosmmissionnotati on Home maabmonsumptin ute जैनेन्द्रव्याकरणम्। ८९ | मनोखं पदसंज्ञाश्रयं नखच्च स्यात् । पदप्रदेशा पदस्थेत्येवमादयः॥ नः क्ये ॥ १०३ ॥ क्य इति क्यचक्यङ्ग्यषामविशेषग्रहणम् । क्ये परतो नान्तस्य पदसंज्ञा भवति । राजानमिच्छति राजीयति । राजेवाचरति राजायते । श्रचर्म चर्म भवति चीयते । पदत्वे सति नखं सिद्धम् । नखं सुविधिकृतुकीति नियमादन्यत्र सिद्धमिति क्यची तीत्वं दीरकृद् इति दीत्वच्च भवति। त्यखे त्याश्रयमिति पदत्वे सिद्ध नियमार्थमिदम् । नान्तमेव क्ये पदसंज्ञं भवति नान्यत् । वायति । शुच्यति । कुत्वं न भवति । नान्तं क्य एवेति विपरीतो नियमो नाशङ्कनोयः । अकाविति को नखप्रतिषेधात् ज्ञायते पदत्वे हि नखप्राप्तिः ॥ सिति ॥ १०४ ॥ सिति त्ये परतः पूर्व पदसंज्ञं भवति । भवतोऽयं भवदीयः । भवतष्ठसछसावितिछस् । यचिभइति पदसंज्ञायां बाधितायां पुनरारम्भः । एवमूणा अस्यास्तीति ऊर्णायुः । ऊणाहंशुभंभ्यश्च युमिति युस । यस्य याति खं न भवति । अहँय्युः । अहंयुः। शुभंय्युः। शुभंयुः । वा पदान्तस्येति परस्वविकल्पः॥ स्वादावधे । १०५ ॥ अध इति प्रतिषेधाद्वाया एकस्य सोर्ग्रहणम् । स्वादी धवर्जिते परतः पूर्वं पदसंज्ञं भवति। राजभ्याम् ।राजभिः । राजत्वम । राजता । अध इति किम् । राजानी राजानः। manandament a p paparwwwse Page #94 -------------------------------------------------------------------------- ________________ ९० महावृत्तिसहितम् । 1 यद्येवं राजेत्यन्त्रापि प्रतिषेधः स्यात् । नैवं शक्यम् । अध इति पर्युदासोऽयं धादन्यत्र पदसंज्ञा विधीयते । धे तु पूर्वेण भविष्यति । यद्येवं सुवाचैौ सुवाच इत्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वं प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः । राजेत्यत्र अकाविति प्रतिषेधात् ज्ञायते सौ पदसंज्ञा भवति । एवमप्यध इति अनन्तरस्य स्वादौ विधेः प्रतिषेधोऽयं सुवाचा सुवाच इत्यत्र पूर्वेण प्राप्तिरस्त्येव कर्तव्यrse यत्न उत्तरपदत्वे चापदादिविधौ त्यलक्षणं न भवतीति ॥ यचि भः ॥ १०६ ॥ स्वादावध इति वर्तते । यकारादावजादौ च स्वादा धवर्जिते पूर्व भसंज्ञं भवति । गार्ग्यः । वात्स्यः । दाक्षिः । प्लाक्षिः । पूर्वेण पदसंज्ञा प्राप्ता भत्वाद्यस्य ङयावेत्यखम् । नभङ्गिरोमनुषां वत्युपसङ्ख्यानम् ॥॥नभसा तुल्यं वर्तते इति नभस्वत् । अङ्गिरस्वत् । मनुष्यत् । वृष्णोवस्वश्वयेोवर्भसंज्ञेति केचित् । वृष्णो वसुः वृषण्वसुः । वृषणश्वः । मत्वर्थे स्तौ ॥ १०७ ॥ मत्वर्थे त्ये परतः सकारान्तं तकारान्तश्च भसंज्ञं भवति । तपस्वी | यशस्वी । विनस्मायामेवात्रज इति विन् । मतोर्विशेषणत्वेपि मत्वर्थग्रहणेन ग्रहणम् । यथा देवदत्तशाला पण्डिता आनीयन्तामित्युक्ते देवदत्तो विशेषणभूतोऽपि यदि पण्डितः सोऽपि आनीयते । भास्वान् । विद्युत्बान् । मरुत्वान् । स्ताविति किम् । राजबद् गृहम् ॥ कारके ॥ १०८ ॥ Page #95 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । ६१ कारक इत्ययमधिकारः। यदित उर्डमनुक्रमिष्यामः कारक इत्येवं तद्वेदितव्यम् ।कारकं निर्वर्तकं हेतुवा । कस्य ? क्रियायाः। का च क्रिया। ध्वर्थः । कारक इति निर्धारणलक्षणेयमीप । जात्यपेक्षकवचनम । सानो वा निर्देशः। कारकेषु यध्रुवं तदपादानं यः कर्मणापेयोऽर्थः स सम्प्रदानमित्यादि योज्यम् । वक्ष्यति ध्यपाये ध्रुवमपादानम् । ग्रामादागच्छति । स्वर्गादवरोहति । अपायक्रिययोनीमाऽपि निर्वर्तकः । देवदत्तोऽपि ध्रुवत्वाद् ग्रामोऽ पादानम् । कारक इति किम् । वृक्षस्य पर्ण पतति । कुड्यस्य पिण्डः पतितः। अपायक्रियाया निवर्तकत्वेन वृक्षः कुड्यञ्च न वि. वक्षितम् । अकथितञ्च । आपादानादिभिरकथित च कारक कर्मसंज्ञं भवति । प्राचार्य धर्म पृच्छति । कारक इति किम् । प्राचार्यस्य शिष्यं धर्म पृच्छति । आचार्यस्य शिष्यविशेषणत्वादकारकत्वम् । यदा कारकञ्चारकञ्च सर्वमकथितमप्रतिपादितमित्यर्थस्तदेदं प्रत्युदाहरणम् । असकीर्तितमिति व्याख्याने कारकमेव लभ्यते । प्रदेशेषु कारकाभिधानेऽपादानादीनां ग्रहणम् ॥ ध्यपाये ध्रुवमपादानम् ॥ १०६ ॥ धीवुद्धिः । प्राप्तिपूर्वको विश्लेषोऽपायः । धिया कृतो अपायो ध्यपायः।धीप्राप्तिपूर्वको विभाग इत्यर्थः । धीग्रहणे ह्यसति कायप्राप्तिपूर्वक एवापायः प्रतीयेत धीग्रहणेन सर्वः प्रतीयते । ध्रुवमविचलं अवधिभूतं वा । ध्यपाये साध्ये यद् ध्रुवं तदपादानसंज्ञं भवति । ग्रामादागच्छति । ग्रामो देवदत्तं नानुपतति इति ध्रुवः। अथवा अपायात्प्रागपि ग्रामः । अपाऽयेपि ग्राम एव । देवदत्त SI - S Page #96 -------------------------------------------------------------------------- ________________ anim o omsometimetaboliunliminine antanatanAmAnastasiestae n akaman amamaan महात्तिसहितम् । स्त्वपाये ग्रामग्रहणेन न गृह्यत इति ग्रामो ध्रुवः । एवमश्वाडावतः पतितः । गच्छतः सार्थादवहीनः । देवदत्तो जिनदत्तादागतः । मेरा परस्परतोऽपसर्पतः। शृङ्गाच्छरो जायने । गङ्गा हिमवतः प्रभवति । इह ग्रामानागच्छतीति पूर्वमपादानसंज्ञा पश्चात्प्रतिषेधः। धियाऽपायस्य विशेषणं किम् । अधर्माजुगुप्सते । प्रेक्षापूर्वकारी दुःखहेतुरधर्म इति बुध्या संप्राप्य ततो निवर्तत इति अपादनत्वम् । एवमधर्माबिरमति प्रमाद्यति । व्याघ्राद्विभेति । चौरेभ्यस्त्रायते । अध्ययनात् पराजयते । न शक्नोतीत्यर्थः । यवेभ्यो गां वारयति । अकार्यात्सुतं वारयति । कूपादन्धं वारयति।उपाध्यायादन्तई।भयं सम्चिन्त्य निवर्तत इत्यर्थः। विवक्षातः कारकाणि भवन्ति । उपाध्यायादधीते । उपाध्यायाच्छणाति । अधिवक्षायां नटस्यं शृणाति । ग्रन्थिकस्य शृणाति । ध्रुवमिति किम् । अरण्ये बिभेति । नात्र भयावधिभूतमरण्यं किं तर्हि चौराः । नपा निर्देशः किमर्थः । वक्ष्यमाणाभिः संज्ञाभिर्वाधा यथा स्यात् । धनुषा विध्यति । पुलिङ्गया करणसंज्ञया वाधात् । कांस्यपात्र्यां भुङ्क्त । पुलिङ्गाधिकरणसंज्ञैव । धनुविध्यतीति कर्तृसंज्ञा । इह गां दोग्धि पय इति परत्वा. कर्मसंज्ञा । अपादानप्रदेशाः कापादाने इत्येवमादयः ।। कर्मणोपेयः सम्प्रदानम् ॥ ११० ॥ उपपूर्वादिओ घे कृते उपेय इति भवति । कर्मणा य उपेयोऽर्थस्तत्कारकं सम्प्रदानसंज्ञं भवति । उपाध्यायाय गा ददाति । देवाय बलिं प्रयच्छति । कर्मणेति किम । गवा उपाध्यायमुपैति । सम्प्रदानमित्यन्वर्थसंज्ञाकरणात् ददा - memama Page #97 -------------------------------------------------------------------------- ________________ emedies जैनेन्द्रव्याकरणम् । त्यर्थानां धूनां द्रव्येण कर्मणा उपयोऽर्थः सम्प्रदानमिति । तेनेह न भवति । देवदत्तस्थ वस्त्रं दर्शयति । मित्रस्य कार्य कथयति । अजां नयति ग्रामम् । सम्यक् प्रदानं सम्प्रदान मिति चाश्रितम । तेनेह न भवति । नतः पृष्ठं ददाति। रजकस्य वस्त्रं ददाति । राज्ञो दण्डं ददाति । इह तर्हि कथं श्राडाय निगृण्हते। युद्धाय सन्नाति । तिष्ठते ब्राह्मणी छात्रेभ्यः । तादात् सिडम् । अथवा कथंचिद्विवक्षितभेदाभिः सन्दर्शनप्रार्थनाध्यवसायक्रियाभिः क्रियापि व्याप्या सती कर्मतयोपेयत्वात् सम्प्रदानत्वम । तेनेहापि भवति । रोचते देवदत्ताय मोदकः । स्वदते देवदत्ताय मोदकः । पुष्पेभ्यः स्पृहयति । मित्राय कथयति । मित्राय क्रुध्यति । मित्राय गुह्यति । मित्राय ईय॑ति । मित्रायासूयति । मित्राय कुप्यति । कोपादन्यत्र क्रुधादानां प्रार्थनादिभिः क्रियावि. शेषैर्भेदो न विवक्षितः इति क्रियायाः कर्मव्यपदेशो नास्ति । भार्यामीय॑ति । ओषधं देधि । शप उपलम्भनेऽर्थे भेदः । देवदत्ताय शपते। न्हुङ आत्मनि न्हवे भेदः । मित्राय नहुते । अन्यत्र मित्रं न्हुते । राधीक्ष्योर्दैवालोचने । पुत्राय राध्यति । पुत्राय ईक्षते । अन्यत्र पुत्रस्य राध्यति । पुनमीक्षते । यत्र च प्रत्यापूर्वः शृणोतिरभ्युपगमे वर्तते। देवदत्ताय प्रतिशृणोति । अनुप्रतिपूर्वश्च गृणातिर्यदि कथयितुः प्रोत्साहने वर्तते । आचार्याय अनुगृणाति । आचार्याय प्रतिगृणाति । इह भेदाभेदविवक्षा। देवदत्ताय श्लाघते । देवाय प्रणमति । देवं प्रणमति । गत्यर्थानां चेयामसम्प्राप्तावुभे । यथा ग्रामाय गच्छति । ग्राम गच्छति । ग्रामाय ब्रजति । ग्रामं व्रजति चेपायामिति medias । Page #98 -------------------------------------------------------------------------- ________________ - - mon महावृत्तिसहितम् । किम् । मनसा पाटलिपुत्त्रं गच्छति । सम्प्रासाविति किम् । पन्थानं गच्छति । भार्या गच्छति। अन्यत्राभेदविवव । कटं करोति । ओदनं पचति शास्त्रं पठति । सग्योश्च क्रुधिद्रयोः। मित्रमभिक्रुध्यति । मित्रमभिद्रुह्यति । सिद्धिरनेकान्तादित्यतो भेदाभेदोभयधि वक्षा प्रत्येतव्या। परेषामपि प्रतिपत्तिगौरवं तुल्यम् । क क्रियाया व्याप्यत्वमिष्टं क च नेति दुर्बोधम् ॥ धारेत्तमर्णः ॥ १११ ॥ ऋणे उत्तम उत्तमम् । निपातनात् सविधिः।धारय तेरुत्तमो योऽर्थस्तत्कारकं सम्प्रदानसंज्ञं भवति । देवदत्ताय गां धारयति । उत्तमर्ण इति किम् । देवदत्ताय शतं धारयति दरिद्रः॥ परिक्रयणम् ॥ ११२ ॥ परिक्रीयते ऽनेनेति परिक्रयणं तत्कारक सम्प्रदानसंज्ञं भवति । शताय परिक्रीतः। सहस्राय परिक्रीतः। साधकतमत्वात् करणसंज्ञा प्राप्ता ॥ साधकतमं करणम् ॥ ११३ ॥ क्रियायामतिशयेन साधकं साधकतमं तत्कारक करणसगं भवति । दानेन भागं दयया सुरूपं ध्यानेन मोक्षं तपसेसिद्धिम् । सत्येन वाक्यं प्रशमेन पूजां वृत्तेन जन्मानमुपैतिमयः॥ तमग्रहणं किमर्थम् । यथा रूपप्रस्तावे अभिरूपाय कन्या देयेत्युक्ते ऽभिरूपतमायेति गम्यते। एवमिहापि कारकाधिकारादकारके संज्ञावृत्तिर्नास्तीति साधकं कर Page #99 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ६५ मित्युक्त sपि साधकतममिति गम्यते तदेतत् तमग्रहणं ज्ञापकमन्यत्र तमग्रहणेन विना प्रकर्षो न लभ्यते । तेनाarrsधिकरण इत्यनेन मुख्याख्ययेारधिकरणत्वं सिद्धम् | तिलेषु तैलम् । गङ्गायां घेोपः । साधकतमस्याविवक्षायां स्वरूपाच्या भवति । पुंल्लिङ्गनिसम्प्रदानसञ्ज्ञया देशः किमर्थः । परिक्रमाका बाधा मा भूत् । शतेन परिश्रीतः । वचनात् साऽपि भवति । शताय परितीनः । दिवः कर्म व व समावेशो यथा स्यात् । चचैर्दीव्यति ॥ दिन i दिवेः साधकं भवति । श्रान् दीव्यति । शलाकां दीव्य । नया निर्देशात् करणत्वमषि ॥ श्राधारा ऽधिकरणः ॥ ११५ ॥ ote श्रधियतेऽस्मिन् नित्याधारः । इदमेव निपातनमधिकरणे घञः । आधारो यस्तत् कारकमधिकर एस भवति । यद्येवं कर्तृकर्मणोरधिकरणसंज्ञा प्राप्ता तदाश्रितत्वात् क्रियायाः । एवं तर्हि कर्तृकर्मणोः क्रियाश्रययोधीरणादाधारोऽभिप्रेतः । पूर्व तमग्रहणेन ज्ञापितं गौण. स्याप्याधारस्याधिकरणत्वम् । कर्तृकर्मणोः सत्यपि क्रियाधारत्वे नवकाशत्वात् कर्तृकर्मसञ्ज्ञे भविष्यतः । भेदवि वक्षायामधिकरणत्वमपि । अशनक्रिया देवदत्ते वर्तते विक्लेदनं तण्डुलेषु । पश्लेषिको वैषयिकोऽभिव्यापक |इत्याधारस्त्रिविधः प्रोक्तः । कटाकाशतिलेषु च । औपश्लेषिकः । कटे आस्ते । स्थाल्यां पचति । वैषयिकः । आकाशे -No. 2 Vol. XXXII.-Feb. 1910. 1 1 Page #100 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् ।। शकुनयः । गङ्गायां घोषः । गुरौ वसति । यद्धीना यस्य स्थितिः स तस्याधारोऽभिव्यापको विभागाप्रतीतेः । तिलेषु तैलम् । धनि सर्पिः। अधिकरणप्रदेशा ईवधिकरण इत्येवमादयः॥ कर्मैवाधिशीङ्स्यासः ॥ ११६ ॥ अधिपूर्वाणां शीङ्स्था आस इत्येषामाधारो यस्तत् कारकं कर्मसञ्जमेव भवति । ग्राममधिशेते। पर्वतमधितिष्ठति । प्रासादमध्यास्ते । एवकारः पुंल्लिङ्गाधिकरणसज्ञासमावेशनिवृत्त्यर्थः । कर्मप्रदेशाः कर्मणीवित्येवमादयः ।। वसोऽनपाध्याङः ॥ ११७ ॥ अनु उप अधि आङ् इत्येवम्पूर्वस्य वसतेराधारो यस्तत् कारकं कर्मसंज्ञं भवति । ग्राममनुवसति । गिरिमुपवसति । गृहमधिवसति । वनमावसति । इह कथं ग्रामे उपवसति। भोजननिवृत्तिं करोतीत्यर्थः । अत्रापि त्रिरात्रादेराधारस्य कर्मत्वं प्रतीयते॥ अभिनिविशश्च ॥ ११ ॥ अभिनि इत्येवंपूर्वस्य विशतेराधारो यस्तत् कारक कर्मसंज्ञं भवति । ग्राममभिनिविशते । गेहमभिनिविशते। चकारात् कचिदधिकरणसंज्ञाऽपि भवति । या था संज्ञा यस्मिन्नभिनिविशते । अर्थेष्वभिनिविपुः । कल्याणेऽभिनिवेशः ॥ काप्यम् ॥ ११६ ॥ का क्रियया यदाप्यं तत् कारक कर्मसंज्ञं भवति । Page #101 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । कर्तृग्रहणादाप्यग्रहणसामर्थ्यादा क्रिया लभते । तत्र कर्म॥ प्राप्यं विषयभूतञ्च निर्वर्त्य विक्रियात्मकम् । कर्तुश्च क्रियया व्याप्यमीप्सितानीप्सितेतरत् ॥ आप्यत्वसामान्यं सर्वत्र विद्यते । प्राप्यम् । ग्रामं गच्छति । आदित्यं पश्यति । विषयभूतम् । जैनेन्द्रमधीते । हिमवन्तं श्रृणोति । निर्वयम् । घटं करोति । ओदनं पचति । विक्रियात्मकम् । काष्ठानि दहति । घटं भिनत्ति। ईप्सितम्। गुडं भक्षयति । दिन भुङक्त । अनीप्सितम् । ग्रामं गच्छन् व्याघ्रं पश्यति । कटंकानमृद्भाति । अनुभयम् । ग्रामं गच्छन् वृत्तमूलान्युपसर्पति । कति किम् । भाषेष्वश्वं बध्नाति । अश्वेन कर्मणा भक्षणक्रियया माषाणामाप्यानां कर्मसंज्ञा मा भूत् । अथ सर्वाणि कारकाणि काप्यन्त इति कर्मसंज्ञा प्रामोति । नैष दोषः। सर्वेषु कारकेष्वाप्येषु प्राप्यग्रहणसामर्थ्यांदाप्यतमे संप्रत्ययः । तेन करणादिषु न भवति। पयसा प्रोदनं भुङ्क्त। इह कथं कर्मत्वं गेहं प्रविशतीति । आधारस्याविवक्षया ॥ ___ अकथितञ्च ॥ १२० ॥ अकथितमसीर्तितम् । अपादानादिभिर्विशेषकारकादिभिरकथितञ्च यत् कारकं तत् कर्मसंज्ञं भवति । अकथितमप्रधानमिति गृह्यमाणे इह देवदत्तात् गां याचत इत्यप्रधानतयाऽपादानसंज्ञा कर्मसंज्ञया बाध्येत । दुहियाचिरुधिप्रच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधा॥ । Page #102 -------------------------------------------------------------------------- ________________ | ९८ महात्तिसहितम् । विशासिगुणेन च यत् सचते तदकोर्तितमाचरितं कविमा। aar T HINRNEELamincomena दुहि । गां दाग्धि पयः । गाः कारकमपादानत्वेनासीर्तितमपायस्याविवक्षितत्वात् । गोरप्याप्यत्वेन सिडं कर्मत्वमिति चेत् परिगणनार्थमिदं वक्तव्यम् । इह मा भूत् । नटस्य शृणोति श्लोकम् । याचि । माणवकं गां याचते। याचनमात्रेणापायस्याविवक्षितत्वात् । रुधि । गामवरुणद्धि ब्रजम् । सतोऽप्याधारस्थाविवक्षा । अनुदा कन्येति यथा। प्रच्छि । प्राचार्य धर्म पृच्छति । प्रश्नमात्रेणापायस्याविवक्षा।भिक्षि। देवदत्तं गांभिक्षते। चित्र । वृक्षमवचिनोति फलानि । उपयोगनिमित्तं प्रयोगनिमित्तम् । अथवा. उपयोगो दुग्धादि तन्निमित्तं गवादि । इहापि तर्हि स्यात् । पाणिना कांशपायां दाग्धि पाण्यादिकमप्युपयोगनिमित्तमित्याह । अपूर्व विधौ । यस्य पूर्वी विधि!क्तः। इह तु पूर्वमेव करणसञ्ज्ञा अधिकरणसञ्ज्ञा च विहिता। ब्रुविशाख्योर्गुणेन च क्रियया कर्मणा वा यत् सचते सम्बध्यते तदकीर्तितमित्युक्तमाचार्येण ।वि। माणवकं धर्म ब्रूते। शालि। माणवकं धर्ममनुशास्ति । माणवकस्य सम्प्रदानत्वेनाविवक्षा । अकथितमिति किम् । देवदत्तात् गां याचते । चकारोऽनुक्तसमुच्चयार्थः । तेन कालभावाध्वगन्तव्यः कर्मसंज्ञा ह्यकर्मणामिति लब्धम् । काले। मासमास्ते । संवत्सरं वसति । भावे । गोदाहं स्वपिति । अध्वा च स गन्तव्यश्चेति इच्छया विशेषणत्वम् । क्रोशमास्ते । क्रोशं स्वपिति । देशोऽपि कर्मसंज्ञा इति केचित् । कुरूनास्ते । कुरून् स्वपिति । अथ नीवहि Page #103 -------------------------------------------------------------------------- ________________ Reme andinatandonedmaine d minto DIRL. maMSANATAURABARDAm a जैनेन्द्रव्याकरणम् । हरतिकृषजयत्यादयो द्विकर्मका उपलभ्यन्ते । तेषां कथं द्विकर्मकत्वं प्रधानाप्रधानकर्मणाः सामान्येनाप्यत्वात् । अजां नयति ग्रामम् । भारं वहति ग्रामम् । भारं हरति ग्रामम् । शाखां कर्षति ग्रामम् । देवदत्तो जिनदत्तं शतं जयति । देवदत्तो ग्रामं शतं दण्डयति । अयं तु विशेषः । प्रधानकर्मण्यभिधेये लादीनाहुईिकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ नीयते अजा ग्रामम् । उयते भारो ग्रामम् । हियते भारो ग्रामम् । कृष्यते शाखा प्रामम् । जीयते जिनदत्तः शतम् । दण्ड्यते जिनदत्तः शतम् । अप्रधाने कर्मणि दुहादीनाम् । दुह्यते गाः पयः। याच्यते माणवको गाम् । अबरुध्यते गां ब्रजः। पृच्छयते आचार्यो धर्मम् । भिक्ष्यते देव. दत्तो गाम् । अवचीयते वृक्षः फलानि । उच्यते माणवको धर्मम् । शिष्यते माणवको धर्मम् । गान्ते कर्तुश्च कर्मण इति उत्तरसूत्रेणारयन्तावस्थायां यः क ण्यन्तावस्थायां कर्मतामापनः प्रयोज्यस्तस्याभिधाने लादीनाहुः । बोध्यते माणवकः शास्त्रम् । गम्यते माणवको ग्रामम् । भोज्यते माणवक ओदनम् । आस्यते माणवको मासम् । अध्याप्येते माणवको जैनेन्द्रम् । ननु ण्यन्तेषु धुषु ण्यन्तवाच्यया क्रियया प्रेषणाध्येषणलक्षणया यदाप्यते तत् प्रधानं कर्म । अवयवक्रियया यदाप्यतेऽप्रधानम् । एवं च सति प्रधानकमंण्यभिधेयेलादीनाहुरित्यनेनैव सिद्धत्वादनर्थकमिदंण्यन्ते कर्तुश्च कर्मण इति । नानर्थकं समुच्चयार्थमेतत् प्रधाने कर्मणि लादयो भवन्त्यप्रधाने च । तेन बोध्यते माणवकं धर्मः। भाज्यते माणवकमोदनः । अध्याप्यते माणवकं - - Page #104 -------------------------------------------------------------------------- ________________ १०० महावृत्तिसहितम् । जैनेन्द्रः । अकर्मणां गत्यर्थानां च प्रधान एव कर्मणि लादयः । आस्यते माणधको मासम् । आस्यते माणवको | गोदाहम् । गम्यते माणवको ग्रामम् । प्राप्यते माणवको ग्रामम् ॥ ज्ञागम्यद्यर्थधेरणि की गौ ॥ १२१ ॥ ज्ञार्थानां गम्यानामधर्थानां धीनाञ्च धूनामण्यन्तानां यः कर्ता सो सति कर्मसंज्ञो भवति । ज्ञार्थीनाम्।जानाति माणवको धर्मम् ।ज्ञापयति माणवकं धर्मम् । बुध्यते माणवको धर्मम् । बोधयति माणवकं धर्मम् । पश्यति माणवको ग्रामम् । दर्शयति माणवकं ग्रामम् । गंम्यानाम् । गच्छति माणवको ग्रामम् । गमयति माण. वकं ग्रामम् । याति माणवको ग्रामम् । यापयति माणवकग्रामम् । अद्यर्थीनाम् । भुङ्क्ते ओदनं माणवकः । भाजयति माणकमोदनम् । अश्नाति माणवक आदनम् । आशयति माणवकमोदनम् । धीनाम् । प्रास्ते माणवकः । आसयति माणवकम् । शेते माणवकः । शाययति माणवकम् । अत्रापि पूर्ववणिजन्तवाच्यया क्रियया प्रेषणाध्येषणलक्षणया प्राप्यत्वात् कर्मसंज्ञा सिद्धा । यद्यपि स्वातंत्रयमाप्यत्वञ्चास्ति तथापि कर्मवेत्यवधारणात् कर्तृसंज्ञा न भवतीति । एवं सिद्ध नियमार्थमिदं तेषामेवाणी कती ण्यन्ते कर्मसंज्ञो भवति नान्येषाम् । पचत्योदनं देवदत्तः। पाचयत्योदनं देवदत्तेन । अणि कतैति किम् । गमयति देवदत्तो जिनदत्तम् । तमंन्यः प्रयुङक्ते । गमयति देवदत्तेन जिनदत्तम् । नयत्यादयः प्रापणार्थी न गत्यर्थीस्तेनेह कर्मसंज्ञा न भवति। अजां नयति देवदत्तः । नाय Page #105 -------------------------------------------------------------------------- ________________ ladanandindains जैनेन्द्रव्याकरणम् । यति देवदत्तेन । भारं वहति वाहीकः । वाहयति वाहीकेन । यदा गत्यर्थतासंभवस्तदा भवति कर्मसंज्ञा । वहन्ति पलीवदी यवान् । वाहयन्ति बलीवदीन यवान् । प्रवहत्युदकं देवदत्तः । प्रवाहयत्युदकं देवदत्तम् ॥ अद्यर्थेषु अदिखाद्योः प्रतिषेधो वक्तव्यः॥ * ॥ अत्ति देवदत्तः । आदयति देवदत्तेन । खादयति देवदत्तः । खादयति देवदत्तेन ॥ अथवा सर्वमद्यर्थकार्यमदन भवति इति वक्तव्यमधिकरणे तविधि मुक्त्वा ॥ * ॥ आदयते माणवकेन । चल्यद्यर्थादिति ममापि न भवति । भक्षिरहिसार्थः कर्मसंज्ञो न भवति इति वक्तव्यम् । भक्षयति पिण्डी देवदत्तः । भक्षयति पिण्डी देवदत्तेन । अहिंसार्थस्येति किम् । भक्षयति बलीवर्दो यवम् । भक्षयति बलीवदं यवम् । अत्र हिंसाऽस्ति । वनस्पतिकायानां प्राणित्वात् । प्रकृतेन कर्मणा अकर्मका इह गृह्यन्ते तेन धिग्रहणे कालादिकर्मणः कती कर्मसंज्ञो भवति । प्रास्ते मासं देवदत्तः । आसयति मासं देवदत्तम् । आस्ते गोदाहं देवदत्तः । आसयति गोदोहं देवदत्तम् । आस्ते क्रोशं देवदत्तः। प्रासयति क्रोश देवदत्तम् ।। शब्दे च ॥ १२२ ॥ शब्दे कर्मभावेन क्रिवाभावेन च यो धुर्वर्तते तस्याण्यन्तस्य कर्ता गा कर्मसंज्ञो भवति। शब्दकर्मणः शृणोति देवदत्तः शब्दम् । श्रावयति देवदत्तं शब्दम् । उपलभते देवदत्तः शब्दम् । उपलम्भयति देवदत्तं शब्दम् । अधीते माणवकस्तर्कम् । अध्यापयति माणवकं तर्कम् । शब्द क्रियस्य । जल्पति देवदत्तः । जल्पति देवदत्तम् । विलपति | - Page #106 -------------------------------------------------------------------------- ________________ mummatrimost M dambaseDNUNAAMRUARODHAMAARI महावृत्तिसहितम् । देवदत्तः । विलापयति देवदत्तम् । चशब्दो ऽनुक्तसमुच्चयार्थः । तेन ह्वयत्यादिषु न भवति । यति देवदत्तः ।हापयति देवदत्तेन । क्रन्दति देवदत्तः। क्रन्दयति देवदत्तेन । हक्रोर्न वा ॥ १२३ ॥ ह कृ इत्येतयारण्यन्तयोर्यः कर्ता स ण्यन्तयोन वा कर्मसंज्ञो भवति । नवेति निर्देशात् प्राप्त चाप्राप्त च विकल्पः । प्राप्ते । अभ्यवहरति देवदत्तः। अभ्यवहारयति देवदत्तं देवदत्तेनेति वा । विहरति देवदत्तः । विहारयति देवदत्तं देवदत्तेनेति वा । विकुर्वते सैन्धवाः। विकारयन्ति सैन्धवान् सैन्धवैरिति वा । अद्यर्थगन्धर्थे धिसंज्ञायां पूर्वेण प्राप्तिः। अप्राप्ते। हरति माणवको भारम । हारयति माणवकं माणवकेन वा । करोति कटं देवदत्तः । कारयति कटं देवदत्तं देवदत्तेन वा । चकारोऽनुक्त समुच्चयाऽनुवर्तते । तेन अभिवदिदृश्योर्दविषये विकल्पः । अभिवदति गुरूं देवदत्तः । अभिवादयते गुरुं देवदत्तं देवदत्तेन वा । पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान भृत्यैरिति वा । णिच इति दविधिः। स्वतन्त्रः कता ॥ १२४ ॥ स्वतन्त्र आत्मप्रधानः । क्रियासिौ स्वतन्त्रो योऽर्थस्तत् कारकं कर्तृ संज्ञो भवति। देवदत्तः पचति । देवदत्तेन कृतम् । प्रेषितः करोतीत्यत्रापि स्वातन्त्र्यं गम्यते । अनिच्छायामकरणात् । इह स्थाली पचतीति स्वातन्यं विव. क्षितम् ।। तद्योजको हेतुः॥ १२५ ॥ - Page #107 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १०३ योजकः प्रेरकस्तस्य स्वतन्त्रस्य योजको योऽर्थस्तत् कारक हेतुसंज्ञं भवति । पुल्लिङ्गकर्तृसंज्ञासमावेशात् कर्तृसंज्ञं च । कारयति । भोजयति । हेतुत्वातुमतीति णिच । कर्तृत्वाल्लकारवाच्यता । गौणस्यापि योजकस्य हेतुत्वम् । भिक्षा वासयति । कारीषेोऽग्निरध्यापयति । तद्योजक इति वचनं ज्ञापकं तृजकाभ्यां कर्तरीत्यस्य तासप्रतिषेधस्यानित्यत्वम् ॥ निः ॥ १२६ ॥ अधिकारोऽयम् । प्राग्धोस्ते इत्यतः प्राक् । यानित उर्द्धमनुक्रमिष्यामो निसंज्ञास्ते वेदितव्याः । वक्ष्यति चादिरसत्वे । च वाह अह एव । निरिति पुल्लिङ्गनिर्देश: किमर्थ: गितिसंज्ञाभ्यां समावेशी यथा स्यात् । निप्रदेशा निरेकाजनाङित्येवमादयः ॥ चादिरसत्वे ॥ १२१ ॥ सीदत अस्मिंलिङ्गसंख्ये इति सत्वम् । लिङ्गसंख्यावदद्रव्यमित्यर्थः । चादयो निसंज्ञका भवन्ति न चेत् सत्वे वर्तन्ते । चवा हा ग्रह एव एवम नूनम् शश्वत् भूपत् कूपत् कुवित् नेत् चेत् चण् कचित् यत्र नह ह त माकिम नकिम् माङ् । ङकारो माङि लुङीति विशेषणार्थः । अङिति माशब्दे माऽभवत् मा भविष्यति । न नञ् । ञकारो नञिति विशेषणार्थः । नहि वात्वाक ननु चत्वेच तु है न्वै नुवै रूवै रेवै श्रौषट् वौषट् स्वाहा स्वधा ओम् तथाहि खलु किल अथ अवस् स्म अस्मि आ इ उ ऊ ऋ लृ ए ऐ ओ औ उञ सुञ आदह आतङ्क वेलायाम् मात्रायाम् यावत् यथा किम् यत् तत् यदि पुरा धिक् हे हो पाट प्याट उताहो Page #108 -------------------------------------------------------------------------- ________________ ।१०४ महात्तिसहितम्। आहो अथो अधो मानो मनु नाना मन्ये असि बहि हिनु तु इति इव वत धवत एवं आ ां शं हिकम् हिरुक् शुभम् सुकम् शुकम् तुकम् नहि कम् ऊतम् सत्यम् अद्धा नो हि मुधा न चेत् जातु कथम् ऋते कुत्र अपि श्रादक आवहानोश्चित् वाह्यस् वत् दिष्ट्या पशु युगपत् फट् सह अनुषक् ताजा नाजक अङ्ग पुत्र अये अरे अवे वट वेद वाट् ऊं श्वक्तिवत् मर्या ईप कीम् सीम् गिविभक्तीस्वरप्रतिरूपकाश्च । गिप्रतिरूपका अवदत्तमित्यादौ । दुीतन्दुनय इति णत्वं न भवति । असत्व इति किम् । अस्यापत्यमिरिति ।। प्रादिः ॥ १२८ ॥ प्रादयो निसंज्ञा भवन्त्यसत्वे । प्रपरापसमनिर्दुयाङ्न्यधयोऽप्यतिमृदभयश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र । असत्व इत्येव । विप्रातीति विप्रःपरा जयति सेना । पृथक्करणमुत्तरार्थम् । प्रादीना मेव गिसंज्ञा यथा स्याचादीनां मा भूत् । उत्तरत्र प्रादि. ग्रहणे क्रियमाणे अक्रियायोगे निसंज्ञा न स्यात् । आ एवं नु मन्यसे । आ एवं किल तत् ॥ क्रियायोगे गि ॥ १२६ ॥ क्रियायोगे प्रादयो गिसंज्ञा भवन्ति । प्रणमति । परिणायकः। गेरसेऽपि विकृतेरिति णत्वं सिद्धम् । क्रियायोग इति किम् । प्रगता नायका अस्माद्देशात् प्रनायको देशः। नन्वत्रापि क्रिया ऽस्ति । योगग्रहणसामर्थ्यात् यक्रियायुक्तास्तं प्रति गितिसंज्ञा भवति । गमिक्रियया चात्र योगः। मरुच्छब्दस्योपसंख्यानम् । मरुत्तः । गिस्ताऽच | इति अनजन्तत्वेऽप्युपसंख्यानसामर्थ्यात्तादेशः। प्रज्ञाश्र Page #109 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १०५] डाचीवृत्तिभ्यो ण इति निर्देशादद्विषये तो गित्वम् । तिरोऽन्ताविति निर्देशादन्तःशब्दस्यापि क्यादिविषये ॥ ति ॥ १३० ॥ तिसंज्ञाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रस्तुत्य । तिसंज्ञायां तिकुप्रादय इति षसः। प्यस्तिवाक्से स्क इति प्यादेशः । पुंल्लिङ्गा गिसंज्ञा समाविशति । अभिषिच्य । प्रणम्य । षत्वणत्वे सिडे । योगविभागः किमर्थः । उत्तरत्र तिसंज्ञैव यथा स्यात् गिसंज्ञा मा भूत् । इह ऊरीस्यादिति । गिप्रादुयों यच्चस्तेरिति षत्वं स्यात् ॥ चिडाजूर्यादिः ॥ १३१ ॥ च्यन्तो डाजन्तमूरीप्रभृतयश्च शब्दाः क्रियायोगे तिसंज्ञा भवन्ति । अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य । डाच। अपटत् पटत् कृत्वा पटपटाकृत्य । कृभ्वस्तियोगे विडाच विहिता तत्साहचर्या-दीनामपि कृभ्वस्तिभिरेव योगे तिसंज्ञा भवति । ऊर्यादिषु च्व्यर्थो न संभवति । ऊरीकृत्य । उररीकृत्य । जरीभूय । उररीभूय । जरीउररीशब्दावङ्गीकरणे विस्तारे च । पांपीशब्दो विध्वंसे माधुर्य सकरुणविलापे । चंतालीप्रांतालीशब्दी वर्षे । वेताली वैरूप्ये। धूसीशब्दः कान्ता वाञ्छायाञ्च । सकलासंमकलाध्वंसकलाभ्रंसकला एते हिंसायाम् । गुलुगुधाशब्दो पीडायाम् । सञः सहाथें । फलू फली विक्ली अक्ली एते विकारे। बालंबी आलोष्टी केवासी केवाली वर्षाली भस्ससा मस्मसा एते हिंसायाम् । औषद चौषट् वषट् | स्वाहा स्वधा एते दानार्थाः। चादिषु च पाठाक्रियायोगे - Page #110 -------------------------------------------------------------------------- ________________ Diamomen महावृत्तिसहितम् । ऽपि निसंज्ञा। प्रादुस् श्रत् प्राविस । प्रादुःकृत्य । प्रादुर्भूय। अडाय । आविर्भूय । श्राविःशब्दः साक्षादादी च पठ्यते । तस्य दा कृषीति करोतियोगे तिसंज्ञाविकल्पः। आविकृत्य । आविष्कृत्वा ॥ अनितावनुकरणम् ॥ १३२ ॥ अव्यक्ती व्यक्ती वा शब्दोऽनुक्रियते तेनेत्यनुकरणम् । अनितिपरमनुकरणं क्रियायोगतिसंज्ञं भवति। खादकृत्य । पटत्कृत्य । अनिताविति किम् । खाडिति कृत्वा निरष्ठीवत् । खाट्छब्दस्य धाः प्राक प्रयोगः सविधिश्च प्रसज्येत । ध्वादेः षः स इत्यत्र सुब्धुष्ठीवतिष्वष्कतिष्ट्यायती. नां प्रतिषेध उक्तः॥ सदादरानादरयाः ॥ १३३ ॥ आदरः सम्भ्रमः । अवज्ञानमौदासीन्यं वा ऽनादरः। सच्छन्द आदानादर इत्येतयोरर्थयोस्तिसंज्ञो भवति । आदरे । सत्कृत्य । अनादरे । असत्कृत्य । अनादर इत्यर्थनिर्देशात् सच्छब्दस्य तदन्तविधिरिः । तेनेहापि भवति । परमसत्कृत्य । तिसंज्ञायां निसंज्ञासमावेशः। निसंज्ञस्यासंख्यत्याज्ज्ञिसज्ज्ञा । आदरानादरयोरिति किम् । सत्कृत्वा काण्डं गतः। विद्यमान कृत्वेत्यर्थः। भूषापरिग्रहे ऽलमन्तः ॥ १३४ ॥ अलमन्तरित्येता शब्दा भूषायामपरिग्रहे चार्थे यथासंख्यं तिसंज्ञौ भवतः। अलकृत्य । भूषयित्वेत्यर्थः। अन्तहत्य । मध्ये हत्वेत्यर्थः । भूषापरिग्रह इति किम् । अलं कृत्वा । अन्तर्हत्वा मूषिका गताः । पर्याप्तं कृत्वेत्यर्थः। - - Page #111 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १०७ परिगृह्येत्यर्थः। तिरोन्त वितिज्ञापकादन्तःशब्दस्य गिसंज्ञाऽपि । अङ्गिविधिणत्वेषु प्रयोगदर्शनात् । अन्त । अन्तद्धिः। अन्तणेयः॥ হৃথীলেজ: স্নাঘন। ৪। श्रद्धाधाऽभिखापन्कृितिः। अननःशब्दो अडाघातेऽर्थे तिसंसौ अवतः । कणेशब्द ईनन्तप्रतिरूपको निसंज्ञोऽभिलाषातिशशे वर्तते । मनःशब्दोऽपि तत्साहचर्यादिह तादृशः । कणेलत्य पुढे। मनोहत्य मुझे। अडा. घात इति किम । तन्दुलावर कणे हत्वा गतः । मनो हत्वा गतः । चेतो हवेत्यर्थः ।। पुराभिः ॥ १२६ ॥ पुरस अस्त मत्येता झिसंज्ञो क्रियायोगे तिसंज्ञौ भवतः । पुरःशब्दः पूर्वाधरावराणां पुरधवासीत्यत्र साधितः । अस्तंशब्दोऽनुपलब्धी वर्तते । पुरस्कृत्य गतः। अस्तङ्गत्य पुनरुदेति । नमःपुरसोस्त्योरिति सत्वम् । झिरिति किम् । पूः पुरौ पुरः कृत्वा गतः। अस्तं कृत्वा काण्डं गतः॥ गत्यर्थवदे इच्छः ॥ १३७ ॥ झिरिति वर्तते । अच्छशब्दो झिसंज्ञः गत्यर्थं वदता च तिसंज्ञो भवति । अच्छगत्य । अच्छगम्य । प्ये वाम इति वा मस्य खम् । अच्छाद्य । अच्छशब्दो हढाथै आभिमुख्य च वर्तते । झिरित्येव । उदकमच्छं गत्वा ॥ अनुपदेशे ऽदः ॥ १३८ ॥ - Page #112 -------------------------------------------------------------------------- ________________ १०८ महावृत्तिसहितम् । अवचनात्मिका प्रतिपत्तिरनुपदेशः। अदःशब्दोऽनुपदेशे तिसंज्ञो भवति । अदाकृत्य । अनुपदेश इति किम् । अदः कृत्वा गतः । एतत् कृत्वा गत इति परस्य कथयति ॥ तिराऽन्तः ॥ १३६ ॥ तिरःशब्दोऽन्त ने तिसंज्ञो भवति । तिरोभूय । अन्त विति किम् । तिरो भूत्वा स्थितः । तिर्यग्भूत्वा स्थित इत्यर्थः॥ वा कृजि ॥ १४० ॥ तिरःशब्दोऽन्ताडौं कृत्रि वा तिसंज्ञो भवति । प्राप्ते विकल्पः। तिरस्कृत्य ।तिरः कृत्वा । तिरसो वेति सत्वम् । अन्त वित्येव । तिरः कृत्वा काष्ठं गतः॥ उपाजेऽन्वाजे ॥ १४१॥ उपाजे अन्वाजे ईबन्तप्रतिरूपकावेतो कृत्रि वा तिसंज्ञौ भवतः । उपाजेकृत्य । उपाजे कृत्वा । अन्वाजाकृत्य । अन्वाजे कृत्वा । दुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः ॥ साक्षादादिः ॥ १४२ ॥ वेति वर्तते । साक्षात्मभृतीनि शब्दरूपाणि कृषि वा तिसंज्ञानि भवन्ति। विडातर्यादिरित्यतो मण्डूकप्लुत्या च्विग्रहणमर्थपरमनुवर्तते । तेन च्व्यर्थे तिसंज्ञावि. कल्पोऽयम् । साक्षात्कृत्य । साक्षात्कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा । यदा विरुत्पद्यते तदा विडाजूर्यादिरित्यनेन नित्यं तिसंज्ञा भवति । साक्षात् । मिथ्या। चिन्ता। IHARIDASHdmarane manand namasan mummon Page #113 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १०६ भद्रा। रोचना । लोचना। अमा । आस्था । अडा। प्रास्त्रा।प्राजयो । प्राजरहा। वीजा। वीजरुहा । संसयों। अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आईम् ।। तिसन्नियोगेलवणादीनांमकारान्तत्वं निपात्यते । अग्नौ । वसे । विकम्पने । विहसने । अग्नाप्रभृतय ईबन्तप्रतिरूपका निपातनं वा । वेति व्यवस्थितविभाषानुवर्तनाल्ल. वणादीनां व्यन्तानां मकारौकारनिपातनं न भवति । लवणीकृत्य । वसीकृत्य । नमस् । प्रादुराविःशब्दा ऊर्यादिष्वपि पठ्यते । तयोः कृषि विकल्पार्थ इह पाठः ॥ मनस्यरस्यनत्याधाने ॥ १४३ ॥ मनसिउरसिशब्दी ईबन्तप्रतिरूपको निपातनं च। अत्वाधानमुपश्लेषः । मनसि उरसि इत्येता अनत्याधानेऽर्थे कृषि वा तिसंज्ञौ भवतः । उरसिकृत्य । उरसि कृत्वा । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अनन्याधान इति किम् । उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने ॥ १४४ ॥ अनत्याधान इति वर्तते । मध्ये पदे निवचने इत्येते शब्दाः कृषि वा तिसंज्ञा भवन्ति अनत्याधाने । एकारान्तता पूर्ववद्वेदितव्या । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । मिवचने इति वचनाभावे वर्तते । निवचनेकृत्य । निवचने कृत्वा । अनत्याधान इत्येव । हस्तिनः पदे कृत्वा हस्तमास्ते ॥ हस्ते पाणी स्वीकृती तिः ॥ १४५ ॥ हस्ते पाण इत्येता स्वीकृलावर्थे कृत्रि तिसंज्ञा भवतः । हस्तेकृत्य । पाणाकृत्य । भायों कृत्वेत्यर्थः । nau RINRNaresentale Daularuaats - सन - Page #114 -------------------------------------------------------------------------- ________________ ११० महावृत्तिसहितम् । स्वीकृताविति किम् । हस्ते कृत्वा कार्षापणं गतः। नात्र दारस्वीकारः । पुनस्तिग्रहणं नित्यार्थम् ॥ प्राध्वं बन्धे ॥ १४६ ॥ प्राध्यामिति मकारान्तो भिसंज्ञः शब्द आनुलोम्ये वर्तते । प्राध्वंशब्दः कृषि तिसंज्ञा भवति बन्धो निमित्तं चेत् । प्राध्वसत्य । बन्धनिमित्तमानुलाम्यमिह प्राध्वंकरणम् । बन्ध इति किम् । प्रगतमध्वानं प्राध्वं कृत्वा शकटं गतः। तिकुप्रादय इति षसः। गेरध्वन इति सान्तोऽकारः । प्रतिपदाक्तपरिभाषानाश्रयणे प्रत्युदाहरणमिदम् ॥ जीविक्षोपनिषदाविने ॥ १४७ ॥ उपनिषद्रहस्यम् । जीविका उपनिषदित्येता शब्दाविवशब्दस्यार्थे कृत्रि तिसंज्ञौ भवतः । जोविकाकृत्य । उपनिषत्कृत्य । जीविकामिव उपनिषदमिव कृत्वेत्यर्थः । इवार्थ इति किम् । जीविकां कृत्वा गतः॥ प्राग्धोस्त ॥ १४८ ॥ प्रयोगनियमोऽयम् । ते गितिसंज्ञा धेः प्रागेव प्रयोकव्याः । तथा चैवोदाहृतम् । ते इति वचनं किमर्थम् । अनन्तराणां तीनां गीनां च ग्रहणार्थम् ॥ लो मम् ॥ १४६ ॥ नवानां लकाराणामनुबन्धापाये ल इति सामान्येन निर्देशः। लादेशो मसंज्ञो भवति । मिप वस् मस सिप थस् थ तिप् तस झि शतृ । नपा निर्देशः पुंल्लिङ्गया दसंज्ञया बाधा यथा स्यात् । समावेशे हि आक्रमत - Page #115 -------------------------------------------------------------------------- ________________ nce wererernantara Pratarunnernamasteniwanaww जैनेन्द्रव्याकरणम् । आदित्यः । सङ्गस्यत इत्यत्र क्रमो मे दीत्वं गमेरिणमे इति हद् प्रसज्येत । शतरि मसंज्ञा सावकाशेति मिक्षु वक्ष्यमाणाभिरस्मदादिभिः संज्ञाभिबाध्यत्वं नाशकनीयम् । सावैम्म इति वचनं ज्ञापकं मिड मसंज्ञाऽपि भवतीति ॥ इङानं दः ॥ १५० ॥ इडिति प्रत्याहार इडित्यतः प्रभृति ा झडो कारंण । इङ च आनश्च दसंज्ञौ भवतः। इट् पहि महि थास प्राथाम् ध्वम् त श्राताम् झ। आन इति शानो गृह्यते ॥ मिङस्त्रिशोऽस्मद्युष्मदन्याः ॥ १५१ ॥ मिङो मसंज्ञानि दसंज्ञानि च त्रीणि त्रीणि वचनानि अस्मद्युष्मदन्य इति एवंसंज्ञानि भवन्ति । मिप् वस मसित्यस्मद् । सिप थस् थेति युष्मद् । तिप् तस् झोत्यन्यः । दानामपि । इद् वहि महि इत्यस्मद् । थास् आथां ध्वमिति युष्मद् । तातां झङित्यन्यः । मिङ इति किम् । अनुत्तरस्य दस्य मस्य च ग्रहणार्थम् । त्रिश इति संख्यैकाद्वीप्सायामिति शस् ॥ साधने स्वार्थे ॥ १५२ ॥ अस्मदादयोऽन्वर्थसंज्ञा अनुवर्तन्ते । लस्येत्यधिकृत्याविशेषेण मिङादयो विहितास्तनियमोऽयम् । स्वस्यार्थः स्वोऽर्थो वा स्वार्थस्तस्मिन् स्वार्थे साधने ऽस्मदादयो वेदितव्याः । अस्मत्पदस्याथै साधने ऽस्मत्रिकं युष्मत्पदयार्थे साधने युष्मत्रिकमाभ्यामन्यस्याथै साधने ऽन्य त्रिकं भवति । अस्मदाद्यर्थानां साधनत्वे सति नियमो. mamapeewan Page #116 -------------------------------------------------------------------------- ________________ [११२ महावृतिसहितम् । ऽयम् । ततोऽस्मदादिपदानामनुप्रयोगे सत्यति चास्म-1 दादयो भवन्ति । अहं पचामि । आवां पचावः । वयं पचामः । पचामि । पचावः । पचामः । त्वं पचसि । युवा पचथः । यूयं पचथ। पचसि । पचथः । पचथ। स पचति । तो पचतः । ते पचन्ति । पचति । पचतः । पचन्ति । एवं दविधावपि योज्यम् । भावे ऽस्मद्युष्मदर्थयोरभावात् भावस्य चाभ्यामन्यत्वादेकत्वाच तस्मिन् साधने ऽन्य एव भवति । आस्यते भवता । ग्लायते भवता । यत्रा. स्मदाद्यर्था युगपत् साधनं तत्र क इष्यते । पूर्वनिर्णयेन यः पूर्वः। अत्र किमस्मदर्थ एव साधने ऽस्मद् भवति इत्यवप्रियते आहोस्विदस्मदर्थे साधने ऽस्मदेव भवतीति । उभयथाऽप्यदोषः सर्वेषां नियतत्वात् । ननु द्वितीये पक्षे त्वया कुर्वाणेनेत्यत्र दोषः । मैवम् । त्रिकापेक्षया नियमो न साधनापेक्षया ॥ प्रहालेमन्यवाचि युष्मन्मन्यतेरस्मदेकवच्च ॥१५३॥ मन्य इति मन्यतेरेकदेशः । ब्रूते इति वाक् । मन्यो वाक् यस्य प्रहासस्य तस्मिन् मन्यवाचि प्रहासे गम्यमाने युष्मद्भवति मन्यतेश्चास्मद्भवति एकवच । अस्मद्यष्मदोर्व्यत्ययार्थोऽयमारम्भः। एहिमन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पिता । एहि मन्यसे रथेन यास्यामीति प्राप्तम् । एवमेहि मन्ये ओदनं भाक्ष्यसे न हि भक्ष्यसे भुक्तः सो ऽतिथिभिः। द्वित्वबहुत्वविवक्षायामपि मन्यतेरेकवद्भावो भवति। एवं मन्ये रथेन यास्मथन यास्यथेति । प्रहास इति किम् । एहि मन्यसे ओदनं भोक्ष्य इति सुष्ठु मन्यसे साधु मन्यसे॥ - - acadensar momen Page #117 -------------------------------------------------------------------------- ________________ Ro m anture जैनेन्द्रव्याकरणम् । एकद्विबहवश्चैकशः ॥ १५४ ॥ यान्यस्मद्यष्मदन्यसरज्ञानां संज्ञित्वेनोपात्तानि षट त्रिकाणि तान्येकश एक द्वि बहु इत्येवंसंज्ञानि भवन्ति । मिबित्येकः। वसितिद्विः।मसिति बहुः। एवं शेषेषु त्रिकेषु योज्यम् । अस्मदादिसज्ञाः पुंल्लिङ्गा एकादिभिः सह समाविशन्ति ॥ सुपश्च ॥ १५५ ॥ त्रिश इति वर्तते। सुपश्च त्रिकाणि एकविघहु. संज्ञानि भवन्त्येकशः।सु इत्येकः । श्री इति द्विः। जसिति बहुः । एवं शेषेषु त्रिकेषु नेयम् । उभयत्र चशब्दः साधने स्वार्थ इत्यस्यानुकर्षणार्थः । एकार्थे साधने एको मिप भवति । द्वयर्थे दिवस । वहथै बहुर्मस् । एवं मिक्षु सुप्सुचयोज्यम् । ननु चसाधने स्वार्थ इत्येतन्मिङ उपपद्यते यतः साधन कारक क्रियाया निर्वर्तक क्रिया च ध्वः। घोश्च मिडो विहिता इति साधनवाचित्वोपपत्तेः। सुपस्त्वक्रियावाचिनो ड्याम्मृदो विधीयन्त इति तन्त्र साधने स्वार्थ इत्येतन घटते । नैष दोषः । अक्रियावाचिनोऽपि विधीयमानाः सुपः क्रियावाचिपदान्तरमाकाङ्क्षन्ति । पदान्तरवाच्यायाः क्रियायाः साधनभावोपपसेसुप्स्वपि.साधने स्वार्थ इत्ययं व्यवहारो युज्यते । देवदत्ता पचति । देवदत्तौ पचतः । देवदत्ताः पचन्ति । यत्रापि क्रियापदंन प्रयुज्यते वृक्षः प्लक्ष इति तत्राप्यस्ति भवतीति परः सनिहितस्तद्पेक्षया व्यवहारः । मिङ सामान्येन धुमात्राविधीयन्ते सुपश्च मृन्मानासषां सङ्करण प्राप्ती Page #118 -------------------------------------------------------------------------- ________________ ११४ महावृत्तिसहितम् । fararse | त्यनियमेोऽर्थनियमो वा । एकार्थ एव साधने एको भवति द्व्यर्थ एव साधने द्विर्भवति बह्नर्थ एव बहुर्भवतीति त्यनियमः । एकार्थे साधने एक एव भवति द्वयर्थे द्विरेव भवति बह्नर्थे बहुरेव भवतीत्यर्थनियमः | त्यनियमपक्षे सुपो भेरिति वचनं ज्ञापकमेकत्वादीनामभावेऽप्युत्पद्यन्ते केः सुप इति । अर्थनियमपक्षे एकत्वादयो नियता त्यान्न व्यभिचरन्ति त्याः पुनरनियता एकत्वादीनामभावे व्यतिकरणेन झिसकेभ्यो भवन्ति । तत्र सुपो रित्युचि कृते सुबन्तं पदं भवति ॥ विभक्ती ॥ १५६ ॥ सुप इत्यनुवर्तते त्रिश इति च । सुषां त्रीणि त्रीणि वचनानि विभक्तीसंज्ञानि भवन्ति । सु श्री जसिति त्रिको वर्गस्तस्त्र विभक्तो इति संज्ञा । त्रिकसमुदाये संज्ञा विहिता अवयवे ऽप्युपचर्यते । एवं सर्वत्र सुपां त्रिकेषु योज्यम् । मिड विभक्तीसंज्ञायां न गुणेो नापि देोषः । विभक्तीशब्दस्य कथं सिद्धिः । विपूर्वाद्भजेः क्तिच्कृतौखाविति क्तिच् तस्मात् कृदिकारादत्तेरिति ङीविधिः । महासंज्ञाकरणमुत्तरार्थम् ॥ तासामापपरास्तदुलचः ॥ १५७ ॥ तस्य विभक्तीशब्दस्य हलोऽचश्च आकारपकारपरास्तासां विभक्तीनां यथासंख्यं संज्ञा भवति । वा इप् भा अप का ता ईप् इति एताः संज्ञाः । सुपस्त्रिश इति चानुवर्तते । सुश्री जसिति वा । अम् श्राट् शसिति इप्टा भ्यां भिसिति भा । ङे भ्यां भ्यसिति अप् । ङसि Page #119 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ११५ भ्यसिति का । ङस् ओस् आमिति ता । ङिओस् सुप् इति इप् । तासां ग्रहणं सुव्वि भक्त्युपादानार्थम् । सपूर्वायावाया इत्येवमादयो निर्देशाः सैात्राः ॥ इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्ती प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ २ ॥ समर्थः पदविधिः ॥ १ ॥ परिभाषेयम् । समर्थपदाश्रयत्वात् समर्थः । पदसम्बविधिः पदविधिः । सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । द्विविधं साम मेकार्थी भावः परस्परव्यपेक्षा च । तत्र सविधिनामधुहद्विधिषु स्वभावत एकार्थीभावः सामर्थ्यमन्यत्र व्यपेar । एकार्थीभावे सङ्गतार्थः संस्पृार्थो वा समर्थः । व्यपेचाय सम्बडार्थः सम्प्रेक्षितार्थो वा समर्थः । वक्ष्यति इप् तच्छ्रितातीतपतितगतात्यस्तैः। धर्मं श्रितो धर्मश्रितः समर्थग्रहणं किम् । व्याचष्टे मुनिर्धर्मे श्रितः शिष्यो गुरुकुलम् । अत्र व्यपेक्षा नास्ति । भा गुणेोक्तार्थेनानैः । मदेन पटुमदपटुः । समर्थग्रहणं किम् । दन्ती भ्रमति मदेन पटुः शास्त्रेण । अप्तदर्थार्थबलिहितसुखरक्षितैः । रथाय दारु रथदारु । समर्थग्रहणं किम् । गच्छ त्वं रथाय दारु देवदतस्य गेहे । का भीभिः । संसाराद्भयं संसारभयम् । समर्थग्रहणं किम् । ध्यानी निःक्रामति संसाराद्भयमरण्ये | ता । मोक्षस्य मार्गो मोक्षमार्गः । समर्थ ग्रहणं किम् । अनन्तसुखं मोचस्प मार्गः स्वर्गस्य व्रतम् । ईप्छौण्डैः । अक्षेषु शौण्डो ऽक्षशण्डः । समर्थग्रहणं किम् । मूढः शक्त क्षेषु शैौण्डः पिबति पानागारे | पदग्रहणं किम् । Page #120 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारी च्छनं हर देवदत्तात् । वर्णविधा समर्थपरिभाषा नावतरतीत्यानन्तर्यमात्रेण यणादेशस्तुग्विधिश्च भवति । वा पदस्थत्यत्र पदग्रहणं द्विमात्रस्य विशेषणमिति पदविधिरयं न भवतीति विकल्पेन तुक्॥ सः॥२॥ स इत्ययमधिकारो वेदितव्य आ पादपरिसमाः । समुदायवाक्यपरिसमाप्तिश्चाश्रीयते तेन पदसमुदाये ससंज्ञा न प्रत्येकमिति । वक्ष्यति यावद्यथावधृत्य सादृश्ये । यथावृद्धमतिथीन भाजय । नित्यत्वात् सविधेरस्वपदविग्रहेणार्थः प्रदश्यते ये ये वडा इति । वीप्सायां यथाशब्दः । स इति पुंलिङ्गनिर्देशः किमर्थः । हादिभिर्विशेषसंज्ञाभिः समावेशे यथा स्यात् ॥ - सुप सुपा ॥३॥ सुबन्तं सुषन्तेन सह सो भवतीत्येतदधिकृतं वेदितव्यमा पादपरिसमाप्त। वक्ष्यति इसच्छितेत्यादि । धर्मश्रितः। लक्षणच्चेदं सुबन्तं सुबन्तेन सह सो भवति । यदृच्छया ऽतर्कितोपस्थिते चित्रीकरणे वा ऽयमिष्यते। तेन काकतालीयादयः सिद्धाः। तथाहि यदृच्छया तालस्य पतनं सन्निहितं काकश्चातर्कित उपस्थितः स काकस्तेन तालेन पतता हतः। अस्मिन्नर्थ ऽनयोः सामान्येन सः। काकश्च तालञ्च काकतालं तदिव काकतालीयम् । इवे | प्रतिकृतावित्यधिकृत्य कुशाग्राच्छ इति चानुवर्तमाने साद्विषयादिति च्छो भवति । एवमजाकृपाणीयमन्धकवर्तकीयम् ॥ pomonanesamana - Page #121 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । meroondemonetisanctunbathamtammanmate अधिकारोऽयम् । यानित ऊर्ध्वमनुक्रमिष्यामो हसंज्ञास्ते घेदितव्याः षमित्यतः प्राक् । वक्ष्यति स्तोके प्रतिना। सूपप्रति । शाकप्रति । अस्वपदेन विग्रहः । अस्त्यत्र किश्चित् सूपस्य मात्रा स्तोकमिति वा । अचान्ये मन्यन्ते अनव्ययस्याव्ययभवनमव्ययोभाव इत्यन्वर्थसंज्ञा कर्तव्या । एतचायुक्तम् । असंख्यस्य भिसंज्ञा युज्यते । अस्य च संख्या विद्यते। उपकुम्भेन । उपकुम्भाभ्याम् । उपकुम्भैः। दोषः खल्वपि भिसंज्ञायां झिसर्वनानोऽक्प्राटेरिति यथेहारभवति । उच्चकैः । नीचकैरिति । एवमिहापि प्राप्नोति उपानिकं प्रत्यग्निकमिति । तथा खित्योर्मुमच इति झेः प्रतिषेध उच्यते दोषामन्यमहः दिवामन्या रात्रिः । स इहापि प्रामोति । उपकुम्भमन्यः। उपमणिकामन्यः । इह च अस्य च्याविति झेः प्रतिषेधो वक्ष्यति दोषाभूतमहः दिवाभूता रात्रिरिति । स इहापि प्राप्नोति उपकुम्भीभूतः । उपमणिकीभूतः। तस्माल्लघीयसी ह इति संज्ञा युक्ता। यद्यवं कृकमिकंसकुम्भकुशाकर्णीपात्र ऽतो झेरित्यनेन सत्वस्य प्रतिषेधो न प्रामोति उपपयाकार इति । अद्यस्थस्येति तत्र वर्तते । हसे च ध स्थो भवतीति प्रतिषेधः सिडः । पूर्वपदप्राधान्यञ्च सहस्याभिधानवशाज्ज्ञेयम् । हप्रदेशा हादित्येवमादयः । झिविभक्त्यभ्यासप्रर्थाभावातोत्यसप्रतिव्यद्धिशब्दप्रभवपश्चाद्यथानुपूर्व्ययोगपद्य संपत्साकल्यान्तोक्तौ ॥५॥ malkandakniamini R - Page #122 -------------------------------------------------------------------------- ________________ amuna u tanAmeannamondusIONatimemenouris acousinesssansamunalamNASADIONaamromantidooaanMORADDAMARRIAT PCRUARURPRIMINADMIN महावृत्तिसहितम् । विभक्ती-अभ्यास ऋद्धि-अर्थाभाव अतीति-असंप्रतिव्यद्धि-शब्दप्रभव-पश्चात्-यथा-श्रानुपूज्यं-योगपश्च-सम्पत्साकल्य-अन्ताक्ति इत्येतेष्वर्थेषु यत् झिसंज्ञं वर्तते तत् सुबन्तेन समर्थन सह हसंज्ञकः सो भवति । विभक्त्यर्थः कारकमधिकरणादि । स्त्रीषु कथा वर्तते । अधि. स्त्रि । अधिकुमारि । ईबन्तेन वृत्तिः । हश्चेति नपुंसकलिङ्गातिदेशः । प्रोनपीति प्रादेशः । हादिति सुप उप । अभ्यासः समीपम् । उपकुम्भम् । उपगुरु । कुम्भस्याभ्यास इत्यर्थप्रदर्शनं तान्तेन रत्तिरिति केचित् । तदयुक्तम् । उपशब्दोऽयं द्योतकः स उत्तरपदार्थव्यतिरेकं न जनयति अभ्यासादीनान्तु शब्दानांवाचकानां सन्निधाने व्यतिरेका प्रतीयते यथा धवश्च खदिरश्चेत्यस्याथै समुच्चयो धवखदिरस्य तस्माद्वान्तेन वृत्तिः। विभूतेराधिक्यं ऋडिः। मद्राणां ऋडिः सुमद्रं सुमगधं वर्तते । पूर्वपदार्थस्य प्राधान्ये हसः । यदा तु मद्रा ऋया विशिष्यन्ते तदा शोभना मद्राः सुमद्रा इति तिकुप्रादय इति षसः । अथाभाव उत्तरपदार्थप्रध्वंसः । अभावो मक्षिकाणाममक्षिकम् । विमक्षिकम् । निर्मक्षिकम् । अर्थग्रहणं किम् । धर्माभावे इतरेतराभावे च मा भूत् । न भवति ब्राह्मणो गौरश्वो न भवतीति । अतीतिरतीतत्वम् । स्वत एवातिकान्तत्व. मित्यर्थः । अतीतानि तृणानि अतृणम् । नितृणम् । एवं निशीतं निवातं वर्तते । न सम्प्रति असम्प्रति नेदानीमित्यर्थः । न सम्प्रति तैस्कमतितैसकम् । नायं तैसकस्याच्छादनस्योपभोगकाल इत्यर्थः । तिसका नाम ग्रामस्तत आगतं तैमुकम् । विगम ऋद्धय॒डिः। गन्दिकानामृद्धर्विगमो marwarenesssapmuRememperamomamarpan Page #123 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । दुर्गन्दिकम् । दुर्घवनम् । शब्दप्रभवः शब्दस्य प्रकाशमानता। श्रीदत्तस्य शब्दप्रभव इतिश्रोक्तम् । तच्छ्रीदत्तमहो श्रीदत्तम् । श्रीदत्तशब्दो लोके प्रकाशत इत्यर्थः । पश्चात् । रथानां पश्चादनुरथं पादातम् । यथार्थो योग्यता। अनुरूपं सुरूपो वहति । सादृश्यमपि यथार्थः । उत्तरत्रासादृश्य इति प्रतिषेधाज्ज्ञायते । सदृशं व्रतस्य सव्रतम् । सशोलम् । हे काल इति सहस्य लादेशः। पूर्व पूर्वमनुपूर्व तस्य भाव भानुपूर्व्यम् । अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुक्रमेणेत्यर्थः। श्रानुपूर्व्य विन्यासविशेष इतियथार्थात् पृथगुक्तम्। योगपद्यसम्पत्साकल्यान्ताक्तिषु सहशब्दो वर्तते। योगपद्यमेककालता। सचक्रं धेहि । युगपञ्चक्रे धेहोत्यर्थः । सधुरं प्राज। युगपद्धरौ प्राजेत्यर्थः । सम्पत् सिडिः । आत्मभावनिष्पत्तिरित्यर्थः । वृत्तस्य सम्पत् क्षत्रस्य सम्पत् सवृत्तं साधूनाम् । सक्षत्रं शालकायनानाम् । साकल्य । सतृणमभ्यवहरति । सर्वेण सहाभ्यवहरतीत्यर्थः । अन्नः समाप्तिः। प्राभृतपर्यन्तमधीते। एवं सबन्धं सटीकम् । अत्र परिसमाप्तिरसाकल्येऽप्यध्ययने प्रतीयत इति साकल्ये नन्तर्भावः। इह आचण्डालं प्रयच्छतीति अन्ताक्तिरभिविधिरप्यस्ति। परत्वात्पर्यपावहिरन्चवःकयेति विभाषा भवति । आचण्डालमाचण्डालेभ्य इति । वीप्सायां वा हसे। वक्तव्यः । प्रत्यर्थम् । प्रतिपर्यायम् । अर्थमर्थ प्रति । पर्याय पर्यायं प्रति ॥ यावद्यथावधृत्य सादृश्ये ॥ ६ ॥ प्रसक्तस्य परिमाणमवधृतिः। सादृश्यं तुल्यतायावत् Page #124 -------------------------------------------------------------------------- ________________ १२० महावृत्तिसहितम् । यथा इत्येता शन्दाववधति असादृश्य इत्येतयोरथयो। सुपा सह यथासंख्यं हसो भवति । यावदमनं यावदवकाशमतिथीन् भोजय । यावन्त्यमत्राणि तावतो भोजयेत्यवधार्यते। यथावृह साधूनर्चय। यथापटु । यथाध्यापकम् । वृडानतिक्रमेणेत्यर्थः।उत्तरपदार्थानतिवृत्तिर्यथाशब्दस्यार्थी वीप्सा सादृश्यञ्च । अवधृत्यसादृश्य इति किम् । यावद दत्तं तावद्भुक्तम् । यथा देवदत्तस्तथेन्द्रदत्तः। पूर्वेणैव यथार्थ इसे सिद्ध सादृश्ये प्रतिषेधार्थमिह यथाशब्दापादानम् । गुणक्रियाछायासादृश्ये हसो वक्तव्यः॥ गुणः । यथाशक्ति । यथाबलम् । क्रिया । यथोपदेशम् । छाया। पथासुखम् । न वक्तव्यम् । अत्राप्युत्तरपदाथानतित्तिर्गम्यते ।। स्तोके प्रतिना ॥9॥ झीति निवृत्तम् । स्तोकं मात्रा । स्तोकेऽथै प्रतिना सह सुबन्तं हसो भवति । सूपस्य मात्रा सूपप्रति । शाकप्रति । स्तोकइति किम् । वृहं प्रति विद्योतते विद्युत् । बक्षणेऽत्र प्रतिशब्दो वर्तते ।। परिणा तशलाकासंख्याः ॥८॥ अक्षशब्दः शलाकाशब्दः संख्या च परिणा सह हसो भवति । परिणाक्षशलाकासंख्यमिति सिद्धे बहुवचन निर्देशादिसंग्रहो लब्धो वेतिसिंहावलोकनाटा । अक्षादयो यदा भान्ता एकत्वचाक्षशलाकयोः पूर्वोक्तस्थान्यथावृत्तौ परिशब्दो यदा वर्तते कितवव्यवहारविषये तदा वृत्तिरिष्यते। तथाहि पश्चिका नाम द्यूतं यत्र पञ्चाक्षाः । Page #125 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । शलाका वा पात्यन्ते पवस्वेकरूपासु पातयिता जयत्यन्यथा पाते जीयते । अक्षेणेदं न तथा वृत्तं यथा पूर्व जये अक्षपरि । शलाकापरि । संख्या । एकपरि । द्विपरि । त्रिपरि । चतुःपरि । परिणेति किम् । सुबन्तमात्रे मा भूत् । अक्षादय इति किम् । पाशकेनेदं न तथा वृत्सम् । एकत्वेक्षशलाकयोरिति किम् । अक्षाभ्यां न तथा वृत्तम् । कितवव्यवहार इति किम् । अक्षणेदं न तथावृत्तं शकटे॥ वा ॥६॥ वेत्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामस्तद्वा भवतीति वेदितव्यः । इत उत्तरः सविधिर्वा भवति पक्ष वाक्यमपि साधु भवति । पूर्वस्तु सविधिनित्यः । तेनास्वपदेन तत्र विग्रहो ज्ञेयः ॥ पर्यपाबहिरञ्चवः कया ॥ १० ॥ परि अप आऊ बहिस अचु इत्येते सुबन्ताः कान्तेन सह वा सो भवति । परित्रिगर्त वृष्टो देवः । वाक्यपक्षे परेर्वजने वा वचनमिति वा द्वित्वम् । परि परि त्रिगर्तेभ्यः । परि त्रिगर्तेभ्यः । अप त्रिगर्तेभ्यः। वर्जन ऽपपरिभ्यामिति का । आपाटलिपुत्रं वृष्टो देवः । आ पाटलिपुत्रात् । आकुमारं यशः समन्तभद्रस्य । आ कुमारेभ्यः । काडामर्यादावचन इति मर्यादाभिविध्योः का। बहिग्रामम् । बहिग्रामात् । इदमेव ज्ञापकं बहिःशब्दयोगे का भवति । अयं । प्राग्ग्रामात् । प्राची दिनमणीया इति वगृह्य दिक्छब्दभ्यो वा केभ्योऽस्तादिन्देशयोः काल इति अस्तात् । तस्याश्चेरुबित्युप । सुपो मेरिति सुप उप । Page #126 -------------------------------------------------------------------------- ________________ - - sammonsonanesaintainedanamikamar mathunmummonomuseummau samannedmin १२२ महावृत्तिसहितम् । पदत्वात् कुत्वम् । तेन योगे ता प्राप्ता तां बाधित्वा दिक्छन्दत्वात् का प्राप्ता तां बाधित्वा तातसर्थत्येनेति तायां प्राप्तायां अञ्चुम इति का भवति । कयेति किम् । परिगतः । अपगतः । वर्जनार्थाभावात् का नास्तीति कुतिपादय इति नित्यं षसो भवति । लक्षणेनाभिमुख्ये ऽभिप्रती ॥ ११ ॥ लक्ष्यतेऽनेनेति लक्षणम् । तद्वाचिना सुबन्तेन सह अभिप्रतिशब्दावाभिमुख्ये वर्तमानौ वा हसो भवति । अभ्यग्नि शलभाः पतन्ति । प्रत्यग्न शलभाः पतन्ति । अग्निमभि पतन्ति । अग्निं प्रति पतन्तीति वाक्यम् । अत्राग्निना चिहन शलभपातो लक्ष्यते । वीप्सेत्थम्भूतलक्षणेऽभिने । भागे चानुप्रतिपरिणेत्ति चेप् । लक्षणेनेति किम् । त्रुघ्नं प्रति गतः। दिङ्मोहात्तत्रैव पुनरागत इत्यर्थः । आभिमुख्य इति किम् । अभ्यङ्का गावः । अभिनव: प्रतिनवोऽको थासामिति । यद्यपि पूर्वपदार्थप्रधानो हसस्तथापोहार्थविशेषाभावेऽन्यपदार्थेऽपि स्यात् । अभि. प्रती इति किम् । येनाग्निस्तेन गतः । येनेत्यस्याग्निना सह हसो न भवति ॥ यत्समया ऽनुः ॥ १२ ॥ समयावाची अनुशब्द उपचारान् समया । यस्य समया यत्समया । मुख्येन समयाशब्देन योगाभावादिन भवति । अत एव नझितेत्यादिनापि न तासप्रतिषेधः । अनुर्यत्समयावाची तेन लक्षणभूतेन सह वा हसो भवति । अनुवनं गतोऽशनिः । वनमनुगत इति वाक्यम् । भागे e n managementinaamana Page #127 -------------------------------------------------------------------------- ________________ ReemandsomeomgaeeRORISMom spapemamtapmins जैनेन्द्रव्याकरणम् । चानुप्रतिपरिणेति लक्षणेप । वनेन समीपस्थमशनिगमनं लक्ष्यते । झिविभक्त्यभ्यास इत्येवं सिडे विकल्पार्थ वचनम् । यत्समयेति किम् । सक्षमनु विद्योतते ॥ प्रायामिना ॥ १३ ॥ अनुरिति वर्तते । लक्षणेनेति च । अनुनायामिना लक्षणभूतेन सह वा हसो भवति द्वयोः प्रकृयहीनयादीर्घयोर्योगे ऽनुः प्रयुज्यमान उभयादीर्घत्वमाह । तत्र प्रसिडायामेन लक्षणेनातिशयेन दीर्घेण वा हसत्तिर्भ. वति । अनुगङ्गं वाराणसी । अनुसीनं पाटलिपुत्तम् । वाक्यमपि साधु भवति । गङ्गामन्वायता वाराणसी। नद्यायामेन पत्तनायामो लक्ष्यते । लक्षणे इप् । अथवा हेतावनुना भार्थइतीब् । गङ्गया सहायतेत्यर्थः॥ तिष्ठग्वादीनिच ॥ १४ ॥ तिष्ठदगु इत्येवमादीनि च शब्दरूपाणि हसंज्ञानि भवन्ति । समुदाया एने हसंज्ञाः कार्यार्थ पाठादेवं निपात्यन्त इत्यर्थः। तिवृद्गुकालविशेषेऽन्यपदार्थे तिष्ठन्ति गावा यस्मिन् काले दाहाय तिष्ठद्गु । त्यद्योरिति लटः शत्रादेश निपाननाद्वा । स्त्रीगो व इति प्रादेशः।वहन्ति गावा या स्मन् काले वहदगु । श्रायतीगवम् । पूर्वपदस्य निपातनात् पुंवद्भावाभाव अकारश्च सान्तो निपात्यते । खलेवुसम् । निपातनादीपोऽलुप्। लूनयवम् ।लूयमानयवम्। लूयन्ते यवा यस्मिन् काले त्यध्वोरिति लटः शानादेशः। पूतयवम् । पूयमानयवम् । संहृतयवम् । संहियमाणयवम् । संगम् । संहियमाणव॒सम् । एते कालविशेषेऽन्यपदार्थ का समभूमिसमपदातिशब्दो पूर्वपदार्थप्रधाना amangneverences A namnama Page #128 -------------------------------------------------------------------------- ________________ १२४ महावृत्तिसहितम् | समत्वं भूमेः समत्वं पदातेरिति । उत्तरपदार्थप्रधाने तु समा भूमिः समभूमिरिति स एव । हसे पूर्वपदस्य केचिन्मकारान्तत्वमपीच्छन्ति । समम्भूमि । समम्पदाति । सुषमम् । विषमम् । निःषमम् । दुःषमम् । अवरसमम् । समशब्देन पूर्वपदार्थ प्राधान्ये हसः । अत्र शोभनत्वं समस्येत्येवमादिवाक्यमप्यूह्यम् । उत्तरपदार्थप्राधान्ये तु चसः । समाशब्दः संवत्सरवाचि । तेन वक्ष्यमाणो हसः । आयतीसमा । आयतीसमम् । पापसमम । पुण्यसमम् । केचित्तु समशब्देनैव भासमिच्छन्ति । आयत्या सममायतीसमम् । प्रगतमन्हः प्रान्हम् । उत्तरपदार्थ प्राधान्ये षसः । प्रान्हे कल्याणनामानावुदितौ तिष्यपुनर्वसू । प्ररथम । प्रसृगम् । प्रदक्षिणम् । अपदक्षिणम् । सम्प्रति । असम्प्रति । इच् । दण्डादण्डि । मुसलामुसलि । जइजिति इच् सान्तः । अन्यस्यापीति पूर्वपदस्य दीत्वम् । चशब्दोऽवधारणार्थः । तिष्ठद्ग्वादीन्येव नान्यैः सह वृत्तिं लभन्ते । परमं तिष्ठद्गु । सन्महत्परमेत्यादिना पसेो न भवति । पारे मध्ये तया वा ॥ १५ ॥ पारेमध्ये शब्द तान्तेन सह हसो भवति वावचनासोऽपि । प्रकृतेन वाग्रहणेन वाक्यस्य साधुत्वमभ्यनुज्ञायते । हसन्नियोगेन वानयेोरेकारान्तता निपात्यते । पारं गङ्गायाः । मध्यं गङ्गायाः । पारेगङ्गम् । मध्येगङ्गम् । तासपक्षे गङ्गापारम । गङ्गामध्यम् ॥ संख्या वंश्येन ॥ १६ ॥ विद्याजन्मादिकृतः सन्तानो वंशः । तत्र भवा Page #129 -------------------------------------------------------------------------- ________________ namaARDINeone Sapnemam HandsRBARINAMeautamdutar जैनेन्द्रव्याकरणम् । १२५ वंश्यः । संख्या वंश्यवाचिना सह हसो भवति । दिमुनी व्याकरणस्य वंश्यो । बिमुनि व्याकरणस्य । अत्र सम्बन्धे ता। यदा व्याकरणस्याचार्ययोरभेदविवक्षा यावेतो दौ मुनी तावेव व्याकरणमिति द्वौ मुनी बंश्यो दिमुनि व्याकरणमिति तदा सामानाधिकरण्यं भवति । एवं सप्तकासि त्रिकोशलम् । एकाश्रयस्य वसस्य चापवादोऽयम् ॥ नदीभिश्च ॥ १७ ॥ बहुवचननिर्देशादर्थस्येदं ग्रहणम् । नदीवाचिभिः शब्दैः सह संख्या हसो भवति । सप्त सिन्धवः समाहृताः सप्तसिन्धु । सप्तगङ्गम । द्वियमुनम् । तिस्रो गोदावर्यः समाहृताः। विगोदावरम् । कृष्णदपाण्डुपूर्वीया भूमेरः सान्त इष्यते । गोदावर्याश्च नद्य श्च संख्याया उत्तरे यदा इति अस्त्यः सान्तो भवति । नदीशब्दोऽपि नदीवचन इति तेनापि वृत्तिः।प नदम् । अत्राऽप्यः सान्तः । चकार: किमर्थः समाहारे यथा स्यादिह मा भूत् । वीरावतीको देशः। एका नदी एकनदी। खावन्यपदार्थे ॥ १८ ॥ __संख्येति निवृत्तम् । नदीभिरिति वर्तते । अन्यपदार्थ खुविषये नदोभिः सह सुबन्तं हसो भवति । उन्मत्तगङ्गं देशः । लोहितगङ्गम् । शनैर्गङ्गम् । तूष्णीगङ्गम् । अत्र वृत्तिपदेन संज्ञा,गम्यत इति सामर्थ्यानित्यः सविधिः। उन्मत्ता गङ्गा. यस्मिन् देशे इति सादृश्यमानेणार्थकथनं यथा गौरित्यस्यार्थे गच्छतीति । खाविति किम् । शीघा गङ्गा यस्मिन् देशे स शीघ्रगङ्गो देशः । अन्यपदार्थ इति किम । कृष्णावेष्णा । कृष्णा नाम नदीविशेषलक्षणः ॥ Daman - Page #130 -------------------------------------------------------------------------- ________________ १२६ महावृत्तिसहितम् । __षम् ॥ १६ ॥ अधिकारोऽयं प्राग वसात् । यदित ऊर्ध्वमनुक्रमिज्यामः षसंज्ञः सो भवति इत्येवं वेदितव्यम । वक्ष्यति इसच्छिनातीतपतितगतात्यस्तैः। धर्म श्रितो धर्मश्रितः । नपा निर्देशः किमर्थः । इह बीरपुरुषको ग्राम इति पूर्वापरप्रथमादिसूत्रेण प्राप्तः स्वपदार्थविषयत्वादन्तरङ्गः षसो बहिरङ्गेन वसेन बाध्यो यथा स्यात् । उत्तरपदार्थ.धानत्वं षसत्याभिधानवशात् ॥ इपा च प्राप्तापने ॥ २० ॥ इबन्तेन सह प्राप्तापन्ने शब्दरूपे बसो भवति । प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापजीविकः । स्त्रीगार्नीच इति प्रादेशः । चकारः किमर्थः । आकारादेशसमुच्चयार्थः । प्राप्ता जीविकां प्राप्ताजीविका । आपन्नो जीविकामापन्नाजीविका । प्रपञ्चार्थमिदं सूत्रम् । वसेनाप्येतत् सिध्यति। यदा कर्माण क्तस्तदा प्राप्ता जीविका येनेति विग्रहो यदा कर्तरि तदा प्राप्ता जीविका यं पुरुषमिति॥ इप्तच्छितातीतपतितगतात्यस्तैः ॥ २१ ॥ तच्छन्देन प्राप्तापन्नयोर्ग्रहणम् । इवन्तं श्रित अतीत पतित गत अत्यस्त इत्येतैश्च सह षसो भवति । जीविकां प्राप्तो जीविकाप्राप्तः। मुखापन्नः । धर्मश्रितः। संसारमतीतः। संसारातोतः । नरकं पतितो नरकपतितः। मोक्षं गतो मोक्षणतः । तुहिनमत्यस्तस्तहिनात्यस्तः । इषितिपदं सूत्रे वानिर्दिष्टे चोक्तं न्यगिति न्यक्संज्ञ Rames Page #131 -------------------------------------------------------------------------- ________________ Ramana जैनेन्द्रव्याकरणम् १२७ तस्य वृत्तौ पूर्वमिति पूर्वनिपातः। महान्तं धर्म श्रित इति सापेक्षवाढत्यभावः । यदा महांश्चासो धर्मश्च महाधर्म इति तदा महाधर्मश्रित इति भवति ॥ स्वयं क्तन ॥ २२ ॥ स्वयमित्येतत् झिसंज्ञं क्तान्तेन सह षसो भवति । इबधिकारो ऽसम्भवादिमं योगमुत्प्लुत्य गच्छति । स्वयन्धातो पादौ । स्वयंगुप्ताः । कृग्रहणे तिकारकपूर्वस्यापि ग्रहणम् । स्वयंविलीनमाज्यम् । एकपदं प्रयोजनम् । स्वयंधातस्येदं स्वायंधानम् ।। __ खता क्रमे ॥ २३ ॥ प्राचार्यासनं खट्टा । उत्पथगमनमक्रमः । खदाशब्द इबन्तः क्तान्तेन सह षसो भवति अक्रमे। खटारूढो जाल्मः । खटाश्रितः । खट्वानुतः। सर्व एते अविनीतपयाया।गुरुभिरनुज्ञातेन खट्टा आरोढव्या तदन्यथाकरणमक्रमोऽत्र प्रतीयते । अत्रापि त्तिपदेनाक्रमो गम्यत इति नित्यः सविधिः। वाक्यं सादृश्यमात्रेण । अक्रम इति किम् । खष्टामारूढोऽध्यापको ऽध्यापयति ।। सामि ॥ २४ ॥ सामि इत्यर्ल्ड वाचि झिसंज्ञं तत् सुबन्तं क्तान्तेन षसो भवति । सामिकृतम् । सामिभुक्तम् । सङ्घाताडदुत्पत्तिः प्रयोजनम् । इबित्युपेक्षया गच्छति ॥ कालाः ॥२५॥ कालवाचिनः शब्दा इबन्ताः क्तान्तेन सह षसो भवति । कालाध्वन्यविच्छेद इत्यनेन या विहितेप् तस्या | - madeompRIRAINRo m anen Page #132 -------------------------------------------------------------------------- ________________ - - १२८ महावृत्तिसहितम् उत्तरसूत्रेणात्तान्तेन वृत्तिं वक्ष्यति विच्छेदे क्तान्तेनेहोदाहरणम् । षणमुहूर्ताश्चराः । ते उत्तरायणेऽहर्गच्छन्ति । दक्षिणायने रात्रिम् । तेन नास्त्यविच्छेदः । अहरतिमृता मुहुर्ताः । अहःसंक्रान्ताः । रोसुपीत्यन्हो नकारस्य रेफादेशः। रात्रयारूढाः। रात्रिसंक्रान्ताः। मासं प्रमिता मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपचन्द्रमाः। तेन विच्छेदः ॥ अविच्छेदे ॥ २६ ॥ क्तान्तेनेति निवृत्तम्। अविच्छेदोऽत्यन्तसंयोगः। कालाः इबन्ताः सुबन्तेन सह षसो भवति अविछेदे । अविच्छेदश्च कालस्य द्रव्य क्रियागुणैः सम्बन्धिभियाप्तिः।अत्यन्तं सुखमत्यन्तसुखम् । अत्यन्तरमणीयम् । सर्वरात्रकल्याणी। सर्वरात्रशाभना । कालाध्वन्यविच्छेद इतीप् ॥ भा गुणोक्त्यार्थेनानैः ॥ २७ ॥ भान्तं गुणोक्या अर्थशब्देन गुणवाचिभिश्च शब्दैः सह षसो भवति । शङ्कलया खण्डः शङ्कलाखण्डः । गुणवचनादुबिति मतोरुप् । एवं गिरिणा काणः गिरिकाणः। मदेन पटुर्मद पटुः । कुसुमैः सुरभिः कुसुमसुरभिः। कार्यकारणभावलक्षणमन्त्र सामर्थ्य शङ्कलादिकृतत्वात् खण्डत्वादीनाम् । उक्तिग्रहणं किमर्थम् । उच्यते इत्युक्तिः। गुणेनोक्तिगुणाक्तिः । गुणद्वारेण द्रव्ये यःशब्दो वर्तते तेन वृत्तियथा स्यात् केवलेन गुणेन मा भूत् । मदेन पाटवम् । वृत्तेन पाटवम् । अथैन । धान्येनार्थी धान्यार्थः । पुण्येनार्थः पुण्यार्थः। अर्थशब्दोऽत्र प्रयोजनवाची। उनैः । माषणोनो माषो नामाषविकलम्। एतैरिति किम।गोभिर्वपावान्।अस्त्यत्र dailadis - Page #133 -------------------------------------------------------------------------- ________________ जैनेन्द्रध्याकरणम् १२६ कार्यकारणभावः । गोभिः कृतत्वाद्वपावत्वस्य । इह कस्मान्न भवति । अदणा काणः । असामर्थ्यात् । नात्र काणत्वमक्षिकृतमन्येन केनापि काणः कृतः। केवलमणा काणत्वयुक्ता लक्ष्यते । इह कस्मान्न भवति । दना पटुः । घृतेन पटुः । अनभिधानात् ॥ पूर्वावरसदृशकलहनिपुणमित्रश्लक्ष्णसमैः ॥८॥ पूर्व-अवर-सदृश-कलह-निपुण-मिश्र इलक्ष्ण-सम इत्येतैः सह भान्तं षसो भवति। मासेन पूर्वो मासपूर्वः । सवत्मरपूर्वः । मासावरः । संवत्सरावरः । अस्मादेव वचनाद्भा । हेता वा । पित्रा सदृशः । पितृमशः । भा ऽतुलापमाभ्यां तुलाथै रिति भा । विद्यया सदृशो विद्यासदृशः । असिना कलहोऽसिकलहः । वाचा निपुणो वानिपुणः । गुडेन मिश्रा गुडमिश्राः । तिलमिश्रा আলা। ৰাৰা হল আন্তঃ । লিঙ্কামযঃ। সাদা समो मातृसमः । कुलेन समः कुलसमः॥ साधनं कृता बहुलम् ॥ २६ ॥ साधनं कारकं तत् कृदन्तेन बहुलं षसो भवति । कर्तृ । अहिना हतोऽहिहतः । करणम् । विषेण हतो विषहतः । कृद्ग्रहणे तिकारकपूर्वस्यापि । नवनिर्भिन्नः। तथा देवदत्तेन नखैर्निर्भिन्नः देवदत्तनवनिर्भिन्नः। कर्म । ग्रामं गमी ग्रामगमी । ओदनं बुभुक्षुरोदनबुभुक्षुः। अपादानम् । ग्रामनिर्गतः। अधर्मजुगुप्सुः। सम्प्रदानम् । पादाभ्यां हियते पादहारको भूपः । अधिकरणम् । गले चोपते गलेचोपकः । युड्याबहुलमिति बहुलवचनादुभयत्र कर्मणि Page #134 -------------------------------------------------------------------------- ________________ १३० महावृत्तिसहितम् । खुच् । कचिन्न भवति । दात्रेण लूनवान् । परशुना छिन्नवान् । व्यान्तैरधिकार्थवचन इष्यते । कुक्कुटैः सम्पात्याः कुक्कुटसम्पात्या ग्रामाः । प्रत्यासन्नताकथनम् । काकपेथा नदो | श्वलेाः कूपः । कण्टकसंचेय ओदनः । बाष्पच्छेद्यानि तृणानि । कचिन्न भवति । काकैः पातव्याः । काकैः पानीया नदी । कचिदधिकार्थाभावेऽपि । बुसान्ध्यम् । तृणोपेन्ध्यम् । पूर्वमुत्तरच्च कारकविभक्तीलक्षणं सविधानमस्यैव प्रपञ्चः । साधनमिति किम् । भिक्षाभिरुषितः । हेतौ भा । कृद्ग्रहणं किम् । कृदन्तेनैव वृत्तिI यथा स्यात् सुबन्तेन मा भूत् । अनविलिनी । तादल्प इत्यकारान्तात् ङीविधिः सिद्धः । सुपपुंलिङ्गयुक्ताद्भवति ॥ भक्ष्यान्नाभ्यां मिश्रणव्यञ्जने ॥ ३० ॥ मिश्रणव्यञ्जनवाचिनी सुबन्तेन भक्ष्यान्नवाचिभ्यां यथासंख्यं षसो भवति । गुडेन मिश्रा धाना गुडधानाः | वृत्तौ क्रियाया अन्तर्द्धावादप्रयोगः । एवं गुडपृथुकाः । तिलपृथुकाः । व्यञ्जनम् । दध्ना उपसिक्त ओदनो दध्योदनः । घृतादनः । अप्तदर्थार्थबलिहितसुखरक्षितैः ॥ ३१ ॥ तस्मै इदं तदर्थम् । अवन्तं तदर्थेनार्थशब्देन च बलिहित-सुख-रक्षित इत्येतैश्च सह पसेो भवति । रथाय दारु । रथदारु । कुण्डलाय हिरण्यम् । कुण्डल हिरण्यम् । बहुलग्रहणानुवृत्तेः प्रकृतिविकृतिभावे तदर्थेन वृत्तिः । विकृतिः प्रकृत्या सह इत्यर्थः । इह न भवति । रन्धनाय स्थाली । अवहननायोदूखलम् । इदमेव ज्ञापकं तादर्थ्य Page #135 -------------------------------------------------------------------------- ________________ - walasana जैनेन्द्रव्याकरणम् । अप भवति । कथमश्वघासो हस्तिविद्येति । तासेन सिद्धम् । अर्थशब्देन नित्यं वृत्तिः । मात्र इदं मात्रर्थम् । त्रिलिङ्गता लोकाश्रयत्वाल्लिङ्गस्य । आतुराी यवागूः । आतुरार्थः सूपः। देवाय बलिः। देववलिः। गृहबलिः । तादयें अप् । गोभ्यो हितं गोहितम् । अश्वहितम् । हितयोगे इदमेव ज्ञापकमपः । गोभ्यः सुखं गोमुखम् । अपचाशिष्येत्यादिना अप् । गोभ्यो रक्षितं गोरक्षितम् । तादर्थे अप। का भीभिः ॥३२॥ बहुवचनादर्थविज्ञानम् । कान्तं भीवचनैः सह षसो भवति । केभ्यो भीः कभीः । वृकभ्यो भीतो वृकभीतः। केभ्यो भीतिः वृकभीतिः । वृकेभ्यो भयं वृकभयम् । सुष्वनुग्रहार्थम् । पूर्वस्यायं प्रपः । मुक्तापेतापाढपतितापत्रस्तैः प्रायः ॥ ३३ ॥ मुक्त-अपेत-अपोढ-पतित-अपत्रस्त इत्येतैः सह कान्तं प्रायः षसो भवति । भवान्मुक्तो भवमुक्तः । पापापेतः। सुखापोहः । स्वर्गपतितः। तरङ्गापत्रस्तः । सर्वत्रापादाने का। प्राय इति किम् । प्रासादात् पतितः। भोजनादपत्रस्त इत्येवमादी न भवति ॥ स्तोकान्तिकदूरार्थकच्छ क्तेन ॥ ३४ ॥ स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृशब्दश्च कान्ता:क्तान्तेन सह षसो भवति । स्तोकान्मुक्तः। अन्तिकादागतः। अभ्यासादागतः। दूरादागतः। विप्रकृष्टादागतः । कृछान्मुक्तः । कृछाल्लब्धः । स्तोकार्थकृछ्रेभ्यो। Page #136 -------------------------------------------------------------------------- ________________ १३२ महावृत्तिसहितम् । sपादाने का । दूरान्तिकार्थेभ्य इप्चेति का । कायाः स्तोका देरित्यनुपू । ईप्लैौण्डैः ॥ ३५ ॥ ईबन्तं शैौण्डादिभिः सह बसेो भवति । शैौण्डैः सहचरिताः शैौण्डाः । अक्षेष प्रसक्तः शैौण्डोऽक्षरौण्डः । पानशौण्डः । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । सर्वत्र अधिकरणे ईप् । शैौण्ड धूर्त कितव व्याड संवीत समीरण अन्तर् बने अन्तर्वनान्त: । अधि । राज्ञि अधि राजाधीनम् । अषडक्षामितंग्वधिघोरिति खः । यदा पूर्वपदार्थप्राधान्यं विभक्त्यर्थश्च तदा हसः । अन्तर्वणम् । अधि । पण्डित । कुशल । चपल । निपुण ॥ सिद्धशुष्क पक्कबन्धैः ॥ ३६ ॥ सिद्ध-शुष्क पक्क बन्ध इत्येतैरीबन्तं षसो भवति । कांपिल्ये सिद्धः कांपिल्यसिद्धः । सांकास्यसिद्धः । ऊके शुष्कः । ऊकशुष्कः । छायाशुष्कः । कुम्भोषकः । स्थालीपकः । चक्रबन्धः । चारकबन्धः । साधनं कृतेत्यस्यैव प्रपञ्चः । ऋणे व्यैः ॥ ३१ ॥ fe ourः सह बसेो भवति ऋणे गम्यमाने । मासे देयमृणं मासदेयम् । मासैकदेशे मासशब्दः । अधिकरणे ईपू । एवं सवस्मरदेयम् । नियोगतः कार्यमृणम् । तेनेहापि भवति पूर्वाह्नज्ञेयम् । प्रातरध्येयम् । अत्र यत्यान्तेनैवाभिधानादिह न स्यात् । मासे दातव्यम् । मासे दानीयम् । ऋण इति किम् । मासे देया भिक्षा | Page #137 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १३३ । खा ॥ ३८ ॥ खुविषये ईवन्तं सुबन्तेन सह षसो भवति । अरण्येतिलकाः। वृत्तिपदेन संज्ञा गम्यत इति नित्यः सविधिः। ईपोऽहल इत्यनुप । एवमरण्येमाषकाः । वनेकसेरुकाः। वनेवल्वजकाः। पूर्वाह्नस्फोटकाः । कूपेपिशाचिकाः। तनाहोरात्रभेदाः ॥ ३९ ॥ भेदा अवयवाः । क्तान्तेन सह अहोरात्रभेदा ईवन्ताः षसो भवति । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरात्रभुक्तम् । अपररात्रभुक्तम् । भेदग्रहणं किम् । उलू. खलैराभरणैः पिशाची यदभाषत । एतत्तु ते दिवा नृत्त रात्रौ नृत्तन्तु द्रक्ष्यसि । तत्र ॥ ४० ॥ तेनेति वर्तते। तत्रेत्येतत् क्तान्तेन सह षसो भवति । तबकृतम् । तत्रभुक्तम् । तत्रपीतम् । ऐकपचं प्रयोजनम् । क्षेपे ॥ ४१॥ क्षेपः कुत्सा। क्षेपे गम्यमाने ईबन्तं तान्तेन सह षसो भवति । कृद्ग्रहणे तिकारकपूर्वस्यापि । अवतप्तेनकुलस्थितं एतत् । कार्येष्वनवस्थितत्वं तवेदमित्यर्थः । षे कृति बहुलमित्यनुप । एवमुदकेविशीर्ण भस्मनिहुतम् । निष्फलं तवेदमित्यर्थः। ध्वाङ्गैः ॥ ४२ ॥ क्तेनेति निवृत्तम् । क्षेप इति वर्तते । बहुवचनादर्थनिर्देशः। ध्वासवाचिभिः सुबन्तं षसो भवति क्षेपे । Page #138 -------------------------------------------------------------------------- ________________ Anomuskan महात्तिसहितम् । तीर्थे ध्वाज इव तीर्थध्वाक्षः। वृत्ताविवार्थस्यान्तर्भावः। तीर्थकाकः । श्राडवायसाः। अनवस्थित एवमुच्यते । ध्वारित्यर्थनिर्देशात्तत्सदृशानामपि ग्रहणमिति केचित् । तीर्थश्वा । तीर्थसारमेयः। तीर्थमृगालः । क्षेप इति किम् । तीर्थे ध्वाडो वास्यते। पात्रेसमितादयश्च ॥ ४३ ॥ क्षेप इति वर्तते । पात्रोसमितादयश्च शब्दा गणपाठादेव निपातिताः षसंज्ञा भवन्ति क्षेपे । पात्रे एव समिताः पात्रेसमिताः । पात्रेबहुलाः। न कचित्कार्य इति क्षेपो गम्यते । निपातनादनुप् । उदुम्बरे मशक इव उदुम्बरमशकः । उदुम्बरकृमिः । कूपकच्छपः। अवटकच्छपः । कूपमण्डूकः । उदपानमण्डूकः । नगरकाकः । नगरवायसः। एतेष्विवार्थी वृत्तावन्तर्भूतः । मातरिपुरुषः । अयुक्तकारीत्यर्थः। पिण्डीशूरः । निरुत्साह इत्यर्थः ।। गेहेक्ष्वेडी । गहेनर्दी । गेहेनी । गेहेविजिती। गेहेव्याडः । गर्भेतृप्तः । गर्भदृप्तः । पाखनिकवकः । गोष्ठेशूरः । गोष्ठेविजिती । गोष्ठेक्ष्वेडी । गेहेशूरः। गेहेमेही। गेहेदासः । गोष्ठेपटुः । गोष्ठेपण्डितः। गोष्ठेनगल्भः। कर्णेचुरुचुराः। चकारो ऽवधारणार्थः। पासत्रेमितादय एव न वृत्त्यन्तरं लभन्ते । परमाः पात्रेसमिताः । अत एव क्तान्तेनापीह रत्तिः सार्थिका अन्यथा क्षेप इत्यनेनैव सिडा स्यात् । पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चैकाश्रये ॥४४॥ meas unamAINon Page #139 -------------------------------------------------------------------------- ________________ masmente r nama manor manees maidabasinesdneetitimeenlambinisanmanded जैनेन्द्रव्याकरणम् । १३५ एकाश्रयः समानाधिकरणम् । पूर्वकालवाचि-एकसर्व-जरत्-पुराण-नव-केवल इत्येते सुबन्ता एकाश्रये सति सुबन्तेन सह यसंज्ञः सो भवति षसंज्ञश्च । पूर्वः कालो यस्य स पूर्वकालः । सम्बन्धिशब्दत्वादपरकालेन तस्य वृत्तिः । पूर्व स्नाताः पश्चानुलिप्ताः स्नातानुलिप्ताः। कृषसमीकृतम् । च्छिन्नप्रहम् । दग्धप्ररूढम् । एकसाटी। एकचर्या । एकभिक्षा। सर्वदेवाः। सर्वपदार्थाः । जरडस्ती। जरद्भवः । पुरा भवं पुराणम् । सायञ्चिरम्पान्हेप्रगेझिभ्यस्तनडिति तनट् । अत एव निपातनात्तखम् । पुराणान्नम् । पुराणशास्त्रम् । नवावसथः । केवलमसहायं ज्ञानं केवलज्ञानम् । विशेषणवृत्तेरयं प्रपञ्चः। चशब्दः षसंज्ञासमावेशार्थः । अन्यथा राजपुरुषादौ कृतार्था षसंज्ञा बाध्यत । मोषिका गौः मोषकगवी । स्त्रयुक्तपुंस्कादिना पुंचद्भाव नधुहृत्कोङ इति प्रतिषिद्धो यसंज्ञायां पुंचयजातीयदेशीयेति पुनर्भवति । षसंज्ञाश्रयो गोरहनुपीति टः सान्तः। इत उत्तरमेकाश्रयाधिकारो यावन्मयूरव्यंसकादयश्चेति । एकाश्रय इति किम । एकस्या साटी। दिक्तंख्यं खो ॥ ४५ ॥ दिग्वाचि संख्यावाचि च सुबन्तं एकाश्रये सुबन्तेन सह षसो भवति खुविषये । पुर्वेषुकामसमी । अपरेषुकामसमो । पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका । दक्षिणपञ्चाला। उत्तरपञ्चाला। संख्या। पञ्चाब्राः। पञ्चवटाः। सप्तर्षयः। खाविति किम् । दक्षिणा ग्रामाः। पञ्च ग्रामाः। हृदर्थद्युसमाहारे ॥ ४६॥ । tos Page #140 -------------------------------------------------------------------------- ________________ - _ महावृत्तिसहितम् । दिक्संख्यमिति वर्तते। हृदर्थविषये द्यौ परतः समाहारेऽभिधेये दिकसंख्यमेकाश्रये सुबन्तेन सह षसो भवति । दिक् । हृदर्थे । पूर्वस्यां शालायां भवः षसे कृते समुदायाद्दिगादेरखाविति णः । पौर्वशाल. । आपरशालः। द्यौ। पूर्वा शाला प्रिया अस्य पूर्वशालाप्रियः । अपरशालाप्रियः । अवयवापेक्षया षसाः। पूर्वपदस्य पुंवद्भावः । दिशां समाहारो नास्ति । क्रियागुणापेक्षयाऽपि समाहारे अनभिधानम् । संख्या । हृदर्थे । पञ्चभिः शष्कुलोभिः क्रोतः पञ्चशष्कुलः । अनेन षसे कृते तस्य संख्यादोरश्चेति रसंज्ञायां श्राीयस्य ठणो रादु स्वावित्युप। हृदुप्युबिति स्त्रोत्यस्योए । पञ्चानां नापितानामपत्य पाञ्चनापितिः। रस्योबनपत्य इति वचनं ज्ञापकं हृदषैपि से हृदुत्पत्तिर्भवति । द्यौ। पञ्च गावो धनमस्येति पञ्चगवधनः । अवयवसापेक्षया गोरहृदुपीति : सान्त सिडः। हे ऽहनी जातस्य यन्हजातः । एभ्योऽन्होन्ह इत्यन्हादेशः। समाहारे। पञ्च पूलाः समाहृताः पञ्चपूली । अनेन षसः । उत्तरसूत्रेण रसंज्ञायां रादिति डोविधि । कथं षण्णगरी अत्रापि क्रियागुणापेक्षया समाहारोऽस्ति । लब्धा शोभनाचेति गम्यते समाहारस्यैकत्वादेकवचनम् । ननु समाहारः समूह स तु हृदर्थ एव न पृथक् समाहारनिर्देशात् । समूहार्थस्य त्यस्यानुपपत्तिः पकानां कुमारीणां समाहारः पञ्चकुमारी। त्योत्पत्तौ हि रस्योबनपत्य इत्युए प्रसज्येत । ततश्च हृदुप्युधिति स्त्रीत्यस्योप् स्वात् । ___ संख्यादी रश्च ॥ ४ ॥ हृदर्थद्युसमाहार इत्यत्र संख्यादिर्यः स उक्तः स| - Page #141 -------------------------------------------------------------------------- ________________ ren a antaman जैनेन्द्रव्याकरणम् । रसंज्ञो भवति । हृदर्थे । दावनुयोगी वेत्त्यधोते वा धनुयोगः । रस्योबनपत्य इत्यण उप् । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। द्यौ । पञ्च नाव: प्रिया अस्य पचनावप्रियः। नावो रादिति टः सान्तः। समाहारे। पञ्चपूली। चशब्दः षसंज्ञासमावेशार्थः। वे अङ्गुली समाहृते ब्यङ्गुली । षेङ्गलेझिसंख्यादेरिति आसान्तः । रादिति डीविधिश्च सिद्धः। कुत्स्यं कुत्सनैः ॥ ४ ॥ कुत्स्यवाचि सुबन्तं कुत्सनवाचिना षसो भवति । वैयाकरणखसूचिः । प्रत्यासत्तः शब्दप्रवृत्तिनिमित्तस्य कुत्सायामयं सविधिः। रूपसिद्धिं पृष्ो निःप्रतिभः सन् य खं सूचयति वीक्षते स खसूची। खसूचित्वं कुत्सनम् । विशेषणस्य परनिपातार्थ प्रारम्भः। एवं क्षत्रियभीरुः। श्रोत्रियकितवः । भिक्षुविटः। मीमांसकदुर्दुरूढः । कुत्स्यमिति किम् । वैयाकरणः कितवः। न हि वैयाकरणत्वं कितवत्वेन कुत्स्यते । कुत्सनैरिति किम् । कुत्सितो ब्राह्मणः। पापाणके कुत्स्यैः ॥ ४ ॥ पापाणकशब्दो कुत्सनवचना कुत्स्यवचनैः षसो भवति । पापकुलालः । आणकनापितः । पूर्वयोगेन कुत्स्यस्य पूर्वनिपाते प्राप्ते परनिपातार्थ आरम्भः । सामान्येनोपमानम् ॥ ५० ॥ उपमानोपमेययोः साधारण धर्मः सामान्यम् । उपमीयते परिच्छिद्यते अनेन सादृश्येनार्थ इत्युपमानम् । उपमा mammmms Page #142 -------------------------------------------------------------------------- ________________ museme १३८ महावृत्तिसहितम् । नवाचि सुबन्तं सामान्यवाचिना सुबन्तेन सह षसो भवति । निराधारं सामान्यं न प्रतीयत इति सामान्यधर्मेण विशि, यदुपमेयं तेनात्र वृत्तिः । शस्त्रीय श्यामा शस्त्रीश्यामा देवदत्ता । शस्त्रीशब्दः श्यामगुणमुपादाय देवदत्तायां वर्तत इति एकाश्रया वृत्तिन विरुध्यते। मृगीव चपला मृगचपलेति वद्भावश्च भवति । एवं कुमुदस्येनी हंसगमनीन्यग्रोधपरिमण्डला दूर्वाकाण्डश्यामा सरकाण्डगोरी। सामान्येनेति किम् । फला इव तण्डुलाः । पर्वता इव बलाहकाः। उपमानमिति किम् । देवदत्ता श्यामा । व्याघेलपमेयेऽतद्योगे ॥ ५१ ॥ तस्य समानस्य योगः प्रतिषिध्यते । उपमेयार्थवाचिव्याघ्रादिभिः सह षसो भवत्यतद्योगे। उपमेयशब्दस्य सम्बन्धित्वादुपमाने वृत्तिः । साधारणधर्मः सामान्य हि वृत्तावन्तर्भूतम् । अतद्योग इत्यनेन विशिष्टः साधारणधर्मः प्रतिषिध्यते । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषविशेषस्य परनिपातार्थ प्रारम्भः । व्याघ्र सिंह ऋषभचन्दन वृक वृषभ वृष वराह हस्तिन कुञ्जर रुरु पुण्डरीक स्त्री पलाविका । प्राकृतिगणोऽयम् । तेन मुखकमलं करकिशलयं पुरुषचन्द्रादि सिद्धम् । अतद्योग इति किम् । पुरुषोऽयं व्याघ्र इव शरः । इदमेव प्रतिषेधवचनं ज्ञापकं भवति प्रधामस्य सापेक्षस्थापि वृत्तिः। तेन राजपुरुषो दर्शनीयः। राजपुरुषः पण्डित इत्येवमादि सिद्धम् । विशेषणं विशेष्येणेति ॥ ५२ ॥ एकाश्रय इति वर्तते । यत् सामान्याकारेण प्रवृत्तं सत् अनेकप्रकाराधारभूतं वस्तु प्रकारान्तरेभ्यो वृत्त्यै Page #143 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १३६ । कत्र प्रकारे अवस्थापयति तद्विशेषणम् । अनेकप्रकाराधारभूतं वस्तु विशेष्यम् । विशेषणवाचिना सह षसो भवति । कृष्णश्च स कम्बलश्च स कृष्णकम्बल । लेाहिता च सा साटी च सा लोहितसाटी। अर्द्धच तत् पिप्पलो च सा अर्द्धपिप्पली । यदा पिप्यल्यत्यवे पिप्पलीशब्दस्तदेय वृत्तिरकाश्रयाधिकारात् । यदा समुदाये वर्तते तदा पिप्पल्याडमिति तासः। भिक्षकदेशे भिक्षाशब्द । द्वितीया भिक्षा द्वितीयभिक्षा । तृतीयभिक्षा । चतुर्थभिक्षा । तुर्यभिक्षा। इह भिक्षाद्वितीयमिति तासो नोपपद्यते । डनहणादिप्रतिषेधस्य बलीयस्त्वात् । कायैकदेशे कायशब्दः । पूर्वः कायः पूर्वकायः । अपरः कायः । अपरकायः। उत्तरकायः। एवं मध्यान्हः। सायान्हः। पूर्व कायस्येति अवयवसम्बन्धे तासानभिधानं पूर्व कायादिति प्राप्नोति । विशेषणविशेष्ययोरन्यतरस्य ग्रहणेऽपि सम्बन्धिशब्दत्वादुभयोः प्रतिपत्तिरिति व्यनिर्देशा व्यर्थः। नैवं यत्र पूर्वोत्तरपदयोः प्रत्येकं विशेषणविशेष्यभावस्तत्र यथा स्यादिह मा भृत् । वृक्षः शिंशपा। शिंशपा हि वृक्षार्थ न व्यभिचरतीति न तस्या विशेष्यत्वम् । यदा शिंशपादिशब्दाः फलादिष्वपि वर्तन्ते तदोभयोर्विशेष्यत्व सविधिर्भवत्येव । शिशपावृक्षः । पलाशवृक्षः। उभयोर्विशेषणत्वे कस्ख पूर्वनिपात इति चेत् प्रधानद्रव्यापेक्षयान्वर्थस्य नीचा गुणस्य पूर्वनिपातः । यद्यप्युत्पलादिशब्दो जातिशब्दस्तथापि जातिव्यस्योत्पत्तेः प्रभृत्या विनाशादात्मभूता प्रतीयत इति जातिनिमित्तः शब्दो द्रव्यशब्दो व्यवस्थाप्यते। अत एव विशेष्यत्वमुत्तरपदार्थस्य द्रव्यद्वारेण जातेरनीलत्वादना - Page #144 -------------------------------------------------------------------------- ________________ B ARDABomsanmanasans a r १४० महावृत्तिमाहितम्। धेयातिशयत्वाच सामानाधिकरण्यन्तु जात्यपेक्षया जातेभेदाभेदविवक्षा अनेकान्ताधिकाराल्लभ्यते । विशेषणमिति किम् । तक्षकः सर्पः । संज्ञेषा । अस्यां विशेष्यत्वमेव विशेषणत्वम् । विशेष्येणेति किम् । लोहितस्तक्षकः । तस्य लोहितत्वाव्यभिचारादविशेष्यत्वम् । इतिशब्दः किमर्थो यत्र लोके विवक्षा तत्र यथा स्यात् । इह न भवति रामो जामदग्न्यः । अर्जुनः कार्तवीर्यः। इह कृष्णमर्पः । लोहिताहिः लोहितशालिरित्येवमादिषु संज्ञाशब्देषु नित्यः सविधिः । वाक्यन्तु सादृश्यमात्रेण । नीलोत्पलादिषभयम् । नीलमुत्पलं नीलोत्पलम् । इहेच्छया विशेषणत्वम् । खनकुण्टः । कुण्टखन्नः । पूर्वापरप्रथमचरमजघन्यसमानमध्य मध्यमवीराः ॥ ५३ ॥ पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यमवीर इत्येते एकाश्रये सुपा सह समस्यन्ते षसो भवति । पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः । चस्मपुरुषः। जघन्यपुरुषः। समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः। वीरपुरुषः । इह सूत्रे पूर्वशब्दो वीरशब्दश्वोपमर्जनं तयोवृत्ती परत्वात् वीरशब्द उपसर्जनस् । वीरपूर्वः । वृन्दारकनापकुञ्जरैस्तदित्यत्र नागशब्दः प्रधानं पोटायुवतीत्यत्र प्रवक्तृशन्दः प्रधानं तयोवृत्ती परत्वात् प्रवक्ता प्रधानम् । नागप्रवत्ता॥ श्रेण्यादि कृतः ॥ ५४॥ श्रेण्यादयः कृतादिभिः सह एकाश्रये षसो भवति। meane - memaroom जय Page #145 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् वैषम्याद्यथासङ्ख्यं न भवति । श्रेण्यादिषु च्च्यर्थग्रहणं कर्तव्यं न कर्त्तव्यमितिशब्दानुवृत्तस्तत्र च वृत्तिः। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः।अनूका अकाः कृताः ऊककृताः। व्यर्थादन्यत्र श्रेणयः कृताः। करोतेरनेकार्थत्वादण्डिता पूजिता वेति गम्यते । विकल्पेन चिर्विधःस्यते यदा चिस्तदा परत्वात् तिकुप्रादय इति नित्यं षसः। श्रेणोकृताः। ऊकीकृताः । श्रेणी ऊक पूग कुन्दुम राशि निचय विषय विशिष्ठ निर्धन देव इन्द्र मुण्ड श्रमण भूत वदान्य अध्यापक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिः । कृतादिराकृतिगणः । कृत मित मत भूत उक्त समाज्ञात समाख्यात समास्नान सम्भावित अवधारित संसेवित अवकल्पित निराकृत उपकृत इत्येवमादि । क्रियाकारकसम्वन्धोऽत्र न विशेषणविशेष्यभाव इति । विसमाप्तौ तो ऽनञ् ॥ ५५ ॥ विगता समाप्तिःविसमाप्तिः। ईषन्निष्पत्तिरित्यर्थः। अनतान्तं विसमाप्तौ सामर्थ्यात् कान्तेन समस्यते षसो भवति । एकस्यां हि क्रियायां विसमाप्तिर्भवति न क्रिया. भेद इति सामर्थ्यम् । क्तान्तस्याननिति प्रतिषेधान्नजपूर्वेणापि कान्तेन सविधिः । कृतञ्च तकृतश्च कृताकृतम् । कृतभागसम्बन्धात् कृतम् । अकृतभागसम्बन्धात्तदेवाकृतम् । एवं भुक्ताभुक्तम् । पीतापीतम् । अशितानशितम् । लिक्लिशितम् । क्लिशस्तकोरिति वेट । मुक्तविमुक्तम् । पीतविपीतम् । कृतापकृतम् । विसमाप्ताविति किम् । सिद्ध चामुक्तं च । क्रियाभेदे विसमाप्तिास्ति एकस्याः समाप्तत्वादपरस्या अननुष्ठानात् ।क्त इति किम् । कर्तव्यं Page #146 -------------------------------------------------------------------------- ________________ १४२ mundatoantetaphantablishmentation nesa m panemonesemomena R महावृत्तिसहितम् । तदकर्तव्यं च । अननिति किम् । अकृतं च तत्कृतञ्च । ननु कृग्रहणे तिकारकपूर्वस्यैव ग्रहणमनभिति किमर्थम् । नजपूर्वेणापिवृत्त्यर्थमितिशेषः । इह गतप्रत्यागतः यातानुयात इत्येवमादिषु पूर्वकालैकेत्यादिना षसः॥ सन्महत्परमोत्तमोत्कृष्टं पूज्येन ॥ ५६ ॥ सत्-महत्-परम-उत्तम-उस्कृष्ट इत्येते सुबन्ताः ।। पूज्यवचनन सह समस्यन्ते षसो भवति । संश्च सः पुरुषश्च सत्पुरुषः । महापुरुषः । परमपुरुषः । उद्गततमः उत्तमः । अत एव निपातनात् किमेन्मिझिमादामद्रव्य इत्याम् न भवति । उत्तमपुरुषः । उत्कृष्टपुरुषः । पुज्येनेति वचनादत्र सदादयः पूजावचना ज्ञातव्याः। पूज्यनेति किम् । उत्कृष्टो गौः । कर्दमादुद्धृत इत्यर्थः ॥ वृन्दारकनागकुञ्जरैस्तत् ॥ ५ ॥ पूज्येनेति वर्तमानमर्थवशाद्वान्तं संपद्यते । वृन्दारकादिभिः सह तत् पूज्यवाचि सुबन्तंसमस्यते षसो भवति । तदित्यनेन पूज्यवचनेनाभिसम्बन्धात् वृन्दारकादयः पूजावचना गृह्यन्ते । गौश्चासौ वृन्दारकश्च गोवृन्दारकः । पुन्नागः । गोकुञ्जरः। अश्वकुञ्जरः । व्याघ्रादेराकृतिगणत्वात् व्याघैरुपमेयेऽतद्योग इत्येव सिद्ध सामान्यप्रयोगेऽपि यथा स्यादित्यारम्भः । गोनागो बलवान् । तदिति किम् । शोभना शीमा फणा अस्य सुशीमो नागः ॥ कतरकतमी समर्था ॥ ५८ ॥ किंशब्दात् किंयत्तदो निहारणे योरेकस्य डतरः वा बहूनां जातिप्रश्ने डतमः। तयोः परतष्खेि कृते कतर e emucupreme mastu mean ROMus Page #147 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १४३ | कतमशब्दो सियतः । समर्थी सङ्गतार्थी समानार्थावका वित्यर्थः । तो सुबन्तेन सह समस्येते षसो भवति । कदा चानयोः समानार्थत्व यदा जातिप्रश्ने तो व्युत्पाद्यते तदा तयोः समानाथत्वम् । कतरश्च स गाय॑श्च कतरगार्यः। कतमगार्य । कतरकठ । कतमकठः । वृद्धचरणैः सहेति जातिवाचित्वम् । समर्थाविति किम् । कतरो भवतावदत्तः। द्रव्यप्रश्नोऽयम् । समर्थग्रहणं हि कतरस्यैव विशेषणं डतरस्याविशेषेण विधानान कतमस्य । डतमस्य जातिप्रश्न एव तैविधानात् । अतः कतमो भवतां देवदत्त इति व्यावृत्त्युदाहरणमत्रानुपपन्नम् । कतरकतमयो प्रश्न विहितयोः सविधिना न गायादेविशेष्यव्यवस्थेति वचनम् ॥ पे किम् ॥ ५६ ॥ क्षेपः कुत्सा । यो हि यदर्थस्तस्य तदर्थाननुष्ठान क्षेपः। किमेतत् क्षेपे गम्ये सुबन्तेन समस्यते षसो भवति । को नाम राजा किंराजा । यो न रक्षति । न स्वति किम इति सान्तप्रतिषेधः । किंसखा । योऽभिद्रगति । किङ्गौः। यो न वहति । गोरहृदुपीति सान्ते टे प्राप्ते न स्वति किम इति प्रतिषेधः । सर्वत्र स्वकार्याभावात् क्षेपः । क्षेप इति किम् । को राजा पाटलिपुत्रे । किमिति योगविभागः तेन संज्ञायां शुकादिभिः सह किंशब्दः समस्यते षसो भवति । किंशुकः पलाशः। किंशुलुकः पर्वतः । किंपुरुषो मयुः। किन्नरः स एव । किञ्जलकः पुष्परेणुः । किङ्गिरातः। किंवदन्तीत्यादयः सिद्धाः॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहहष्कयणोप्रवक्तश्रोत्रियाध्यापकधूर्तेीतिः॥ ६०॥ Page #148 -------------------------------------------------------------------------- ________________ |१४४ महावृत्तिसहितम् । पोटादीनामितरेतरयोगो द्वन्द्वः । पाटादिभिः सहै. काश्रये जातिः समस्यते षसो भवति । विशेषणस्य परनिपातार्थ प्रारम्भः । जातिद्वारेण यः शब्दो द्रव्ये वर्तते स इह जातिशब्दोऽभिप्रेतः। इभ्या च सा पोटा च इभ्यपीटा। इभ्येति जातिशब्दः। स्त्री भूत्वा राज्यपालनार्थ या पुंवेषण युज्यते सा पोटा। यापि गर्भ एव दास्य गता साऽपि पोटा। स्त्रयुक्त पुंस्कत्यादिना पुंवद्भावे प्राप्ते जातिश्चेति प्रतिषिड पुंवद्यजातीयदेशीय इति पुंवद्भावः। एवमार्य पाटा। युवतिस्तरुणी । इभ्ययुवतिः । क्षत्रिययुवति । अग्निश्च स स्तोकञ्च तदग्निस्तोकम् । दधि च तत् कतिपयञ्च दधिकतिपयम् । स्तोककतिपयशब्दावेकार्थे । सकृत्प्रसूता गृष्टिः। गौश्च सा गृषिश्व गोष्ठिः । धेनुरभिनवप्रसवा । गोधेनुः । वशा वन्ध्या। गोवशा । वेहत् गर्भघातिनी। गर्भधारिणीत्यन्ये।गोवेहत्। महता वत्सेन या दुह्यतेसा बस्कयिणी। गोवष्कयिणी । प्रवक्ता उपाध्यायः । कठप्रवक्ता। कठोत्रियः। अध्यापकोऽध्यता । कठाध्यापकः । कठधूर्तः। बुद्धिमानित्यर्थः। धूर्तग्रहणमिहाकुत्सार्थम् । अथवा आश्रयिषु कुत्सितेषु तद्भवति।प्राश्रयेषु तु कुत्स्येषु इदम् ।ब्राह्मणधूतः क्षत्रियधूर्त इति यदा हि ब्राह्मणत्वमाश्रयि कुत्स्यते तदा तेनैव सिद्ध सविधानम् । यदा तु तद्युक्तो देवदत्तः कुत्स्यते तदर्थमिदम् । जातिरिति किम् । देवदत्तः प्रवक्ता । देवदत्तशब्दस्याजातिवचनत्वावृत्तिः।जातेर्विशेष्यायाः पूर्वनिपातार्थ प्रारम्भः। चतुष्पाद्गर्भिण्या ॥ ६१ ॥ जातिरिति वर्तते । चत्वारः पादा यस्याः सा चतु. Page #149 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १४५ पाद्वादिजातिः । मुसंख्यादेरित्यकारस्य खम् । चतुष्पाज्जातिगर्भिणोशब्देन सहकाश्रये समस्यते षसो भवति । गौश्च सा गर्भिणी च गोगर्भिणी । अजगर्भिणी। पुंवद्यजातीयदेशीय इति पुंवद्भावः । चतुष्पादिति किम् । ब्राह्मणी गर्भिणी । जातिरित्येव । कालाक्षो गर्भिणी । स्वस्तिमतो गर्भिणी । चतुष्पदः सज्ञैषा । न तु जातिः । विशेष्यस्थ पूर्वनिपातार्थ वचनम् ॥ प्रशंसोत्तया ॥ ६२॥ जातिरिति वर्तते । उच्यते इत्युक्तिः शब्दः । प्रशंसाशब्देन सह जातिवाचि सुबन्त समस्यते षसो भवति। गौश्च स प्रकाण्डञ्च तत् गोप्रकाण्डम्। प्रशस्तो गारित्यर्थः। एवमश्वप्रकाण्डम् । गोमतल्लिका । अश्वमचर्चिका । गोकुमारी । गोतल्लजकः । अभिधाः जातिरित्येव । देवदत्ता कुमारी॥ युवा खलतिपलितवलिनजरद्भिः ॥ ६३ ॥ खलति पलित वलिन जरदित्येतैरैकाश्रयैयुवशब्दः समस्यते षसो भवति ।युवा खलतिः युवखलतिः । युवतिः खलती युवखलती। युवा पलितः युवपलितः । युवतिः पलिता युवपलिता । वलयोऽस्य सन्ति वलिनः । पामादिस्वान्नः। युवा वलिनः युववलिनः। युवतिर्वलिना युववलिना । जुषोऽत इति अतृत्ये कृते जरदिति भवति । युवा जरन् युवजरन् । युवतिर्जरती युवजरती । मृद्ग्रहणे लिङ्गविशिस्थापि ग्रहणम् । पुंवद्यजातीयदेशीय इति पुंवद्भावात् तिशब्दस्य निवृत्तिः ॥ व्यतुल्याख्या अजात्या ॥६४ ॥ MONaNamasumaanomaamom women Page #150 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम्। व्यान्तास्तुल्याख्याश्च अजातिवाचिना सह समस्यन्ते षसो भवति । परनिपातः फलम् । भोज्यञ्च तदुSणञ्च भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । हरिणीयपूर्णो घटः। तुल्याख्याः । तुल्यश्च स श्वेतश्च स तुल्यश्वेतः। सदृशश्वेतः । तुल्यमहान् । सदृशमहान् । अजात्येति किम् । भोज्य ओदनः । तुल्यो वैश्यः । इह तुल्यसन्नितिपूज्यत्वाभावात् परत्वादानेन सः । इह कथमेकाश्रया वृत्तिः। कृष्णसारङ्गः । लोहितसारङ्गः । कृष्णशबलः । लोहितशबलः । यदि सारङ्गादिशब्दा जातिवचना जातेः कथञ्चिद्रव्यादभिन्नत्वमित्येकाश्रयत्वमस्ति ततो विशेषणलक्षणः सः। अथ पूर्वोत्तरपदयोर्वर्णविशेषवाचित्वं तत्रापीचछाता विशेषणविशेष्यभावः । कृष्णश्वेतः। श्वेतकृष्णः ॥ कुमारः श्रमणादिभिः ॥६५॥ कुमारशब्दः श्रमणादिभिः सह समस्यते षसो भवति । कुमारशब्दो मृत् । स्त्रीलिङ्गरुत्तरपदैः स्त्रीलिङ्गः। अध्यापकादिभिरुभयथा समस्यते । कुमारी श्रमणा कुमारश्रमणा । कुमारी प्रव्रजिता कुमारप्रनजिता । कुमारश्च स अध्यापकश्च स कुमाराध्यापकः । कुमारा अध्यापिका कुमाराध्यापिका । श्रमणा प्रव्रजिता कुलटा गर्भिणा तापसी बन्धकी दासी एते स्त्रीलिङ्गाः । अध्यापक अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण ।। मयूरव्यंसकादयश्च ॥ ६६ ॥ मयूरव्यंसकादयश्च शब्दा गणपाठादेव निपातिताः। Page #151 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १४७ षसंज्ञा भवन्ति । विशिधावंसावस्य व्यंसः । इवार्थे कः । व्यंसको मयूरो मयूरव्यंसकः । छत्रव्यंसकः । कम्बोजमुण्डः । यवनमुण्डः । एतेषु परनिपातः प्रयोजनम् । एहीडादयो ऽन्यपदार्थे । एहीडमिति यत्र कर्मणि एहि यवै. रिति एहीडं यहियवं वर्तते । एहिवाणिजेति यस्यां क्रियायां सा एहिवाणिजा। प्रेहिवाणिजा। एहिस्वागता। अपेहिस्वागता । एहिद्वितीया । अपेहिद्वितीया। प्रोहकटमस्यां प्रोहकटा। प्रोहकदमा। उडमचूडा। बाहरचेला । आहरवसना। आहरवितताभित्प्रलवणा। उडर उत्स. जेति यस्यां सा उद्धरोत्सृजा। उद्धमविधमा । उडरविसृजा । उत्पतनिपता । उत्पनिपचा । श्राख्यातमाख्यातेन सिडेऽप्यसातत्यार्थं वचनम् । उदक्च अवाक्च उच्चावचम । उच्चैश्च नीचैश्च उच्चनीचम् । आचितचोपचितच आचोपचम् । आचितपराचितस्य आचपराचम् । निश्चितप्रचितस्य निश्चमचम् । अकिञ्चनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुत्कासुहितः । प्रोष्यपापीयान् । उत्पत्यपाकला ज्ञातानिपत्यरोहिणी जाता निषण्णश्यामा जाता। अपहिप्रघसा वर्तते । इहपञ्चमी। इहद्वितीया।जहि कर्मणा वहुलमाभीक्ष्ण्ये कतीरं चाभिदधाति । जहि जोडमित्याह जहिजोडः। उज्जहिजोडः। जहिस्तम्बः । बहुलमितिकिम् । पचौदनम् । आख्यातमाख्यातेन सातत्ये। अश्नीतपियता वर्तते। पचतभृज्जता । खादतमोदता ।खादाचामाः आहारविवसा । आहारनिष्किरा । अविहितलक्षणं सविधानमिह द्रव्यम् । तेन शाकप्रधानः पार्थिवः शाकपार्थिवः। कुतपसौश्रुतः । अजातोल्वलिः । धृतरीढीयाः। - - - Page #152 -------------------------------------------------------------------------- ________________ mgandusoommamm SINESnuuunee महावृत्तिसहितम् । आदनपाणिनीया इत्येवमादि सिद्धम् । चकारोऽवधारपार्थः । परमो मयूरव्यंसकः । वृत्त्यन्तरं न भवति । काला मेयः ॥ ६ ॥ कालवाचिनः शब्दा मेयैः परिच्छेद्यः सह समस्यन्ते षसो भवति। मेयैरिति सम्बन्धात् काला मानवचना गृह्यन्ते यद्यपि मुख्यं मानत्वं व्यवहारकालस्य मासादेर्न सम्भवति तथापि वचनात् परिछेदहेतुत्वमात्रम् । साधर्म्यमुपादायोपचारात् कालः परिमाणम् । मासादयो जातादेः संबन्धिनीमादित्यगतिं परिच्छिन्दन्तीति जातस्यापि परिच्छेदहेतव उच्यन्ते । एकाश्रय इति निवृत्तम् । मासो जातस्य मासजातः । सवत्सरजातः । तासापवादोऽयम् । काला इति बहुवचननिर्देशः किमर्थः। अहनी जातस्य ध्यन्हजातः । त्रिपदोऽपि षसो यथा स्यात् । हृदर्थद्युसमाहारे इत्यवयवषसे राजाहासखिभ्यष्ट इति ८ः। एभ्योन्होन्ह इति अन्हादेशः । यदा द्वयोरन्हो समाहार इतिविग्रहस्तदा न समाहार इत्यन्हादेशप्रतिषेधः सिडः। धहो जातस्य यहजातः । यहजातः । नञ् ॥ ६८ ॥ न सुपा सह समस्यते षसो भवति । अब्राह्मणः। अधर्मः । श्रसर्वज्ञः । अगाः। नेयं पूर्वपदार्थप्रधाना वृत्तिरलिङ्गासंख्यत्वप्रसङ्गात् । किश्च पूर्वपदप्रधानो हस उक्तः । अमक्षिकमिति। अन्यपदार्थप्राधान्ये तुअवर्षा हेमन्त इत्यत्र प्रादेशादि प्राप्नोति । अस्तुत्तरपदार्थप्रधानेयं रत्तिः । यद्येवमगामानयेत्युक्त गोमात्रस्यानयनं स्यात् । अथ स्वयमेव निवृत्तिपदार्थको गोशब्दः स ना केवलं द्योत्यते । एवं Naga mes Page #153 -------------------------------------------------------------------------- ________________ tasaNamaste mapermanawane a जैनेन्द्रव्याकरणम् । सति न कस्यचिदानयनं स्यात् । नायं दोषः । द्वाविह गोशद्वौ । प्रवत्तपदार्थको निवृत्तपदार्थकश्च । सारूप्यात्तयोर्भेदापरिज्ञाने निवृत्तपदार्थकस्य द्योतनार्थ नञः प्रयोगः प्रतिषेधे सत्त्युत्तरपदार्थसदृशो वृत्यों जायते । नजिवयुक्तमन्यसदृशावधिकरणे तथा हार्थगतिरिति वचनात् । अन्यपदार्थ तु परत्वाबसो भवति । अशालिको देशः। अकारो नमोऽनित्यत्र विशेषणार्थः । वामनपुत्रादिष्वनादेशो मा भूत् । गुणोक्त्येषत् ॥ ६ ॥ उच्यते इत्युक्तिः शब्दः । गुणशब्देन सह ईषच्छन्दः समस्यते षसो भवति । ईषत्कडाराईत्पिङ्गलाईद्धिकटः । ईषदुन्नतः । ईषत्पीतः । हृदुत्पत्तिः प्रयोजनम् । गुणोत्तयेति किम् । ईषत्कारकः । ईषद्गार्ग्यः । जात्येकार्थसमवायिक्रियागुणापेक्षया जातेरपि वृद्धिहासा। ता॥ १० ॥ तान्तं सुबन्तेन सह षसो भवति। मोक्षमार्गः। स्वर्गसुखम् । राजपुरुषः। कृति ॥ ११॥ कृत्प्रयोगे या ता तदन्तं सुण सह षसो भवति।न| प्रतिपदमिति प्रतिषेधं वक्ष्यति । तस्यायं पुरस्तानिरासः। इध्मनां ब्रश्चनः इध्मव्रश्चनः । पलाशसातनः । अविलवनः । स्मश्रुकतनः । करणे युट् । कत्तुकर्मणोः कृतीति ता। - Page #154 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । याजकादिभिः ॥ १२ ॥ याजकादिभिश्च सह तान्तं समस्यते षसो भवति । पूर्वेण प्राप्तः तृजकाभ्यां कर्त्तरीति प्रतिषिद्धः पुनरनेन षसः । देवानां याजको देवयाजकः । साधूनां पूजकः साधुपूजकः याजक पूजक परिवारक परिवेषक सापक उर्त्तक उत्सादक होतृ भर्तृ रथगणक पतिगणक । अध्यापक १५० न प्रतिपदम् ॥ ७३ ॥ प्रतिपदविहिता या ता तदन्तं न समस्यते । शेषलक्षणां तां मुक्का सर्वान्याता प्रतिपदविधानम् । सर्पिषो ज्ञानम् । पयसेो ज्ञानम् । ज्ञो स्वार्थे करण इति ता । इहापि धर्मानुस्मरणम् । धर्मचिन्तनमिति । स्मर्थदयेशाङ्कर्मणि इत्यनेन शेषलक्षणा तानूद्यते । वनस्वामी । वनेश्वरो विद्यादायाद इत्येवमादिषु स्वामीश्वरादिसूत्रे चकारेण शेषलक्षणा ता समुच्चयते । निर्द्धारणे ॥ १४ ॥ निर्द्धारणे या ता तदन्तं न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य निष्कृष्य धारणं पृथक्करणं निर्धारणम् | क्षत्रियो मनुष्याणां शूरतमः । श्यामा नारीणां दर्शनीयतमा । कृष्णण गवां सम्पन्नक्षीरतमा । धावन्तोऽध्वगानां क्षिप्रतमाः । क्षत्रियादिशब्देन सह वृत्तिर्न भवति । यतश्च निडीरणमिति चकारेण शेषलक्षणायास्तायाः समु च्चयः । प्रतिपदविधानत्वे हि पूर्वेणैव सिद्धः प्रतिषेध इतीदमनर्थकं स्यात् । इह पुरुषेश्वर इति शेषलक्षणा ता विवक्षिता न निर्द्धारणलक्षणा । Page #155 -------------------------------------------------------------------------- ________________ mom जैनेन्द्रव्याकरणम् । डद्गुणहतार्थसत्तव्यैकद्रव्यैः ॥ १५ ॥ डदन्त गुणार्थ तृप्तार्थ सत्संज्ञं तव्य एकद्रव्य इत्येतैः सह तान्तं न समस्यते । तस्य पूरणे डडित्यतः प्रभृति तमटकारेण डदिति प्रत्याहारः । चक्रधराणां पञ्चमः । तीर्थङ्कराणांषोडशः। बलदेवानां नवमः।समुदायसमुदितसम्बन्धे शेषलक्षणा ता । गुणार्थः । बलाकाया शक्लियम् । काकस्य कार्यम् । कण्टकस्य तैक्षण्यम् । गणगणिसम्बन्धे ता। एङि पररूपमित्यत्र परस्य रूपं पररूपमिति वृत्तिपदं ज्ञापकं यो गुणद्वारेण पूर्व द्रव्ये वृत्ती भवत्यन्ते गुणमाह तेन गुणशब्देनेह प्रतिषेधः। यस्तु सर्वदा गुणवचनस्तेन वृत्तिर्भवत्येव । हस्तिरूपम् । कपिज्ञरसः । चन्दनगन्धः । अग्निस्पर्शः । गुणशब्देनेह लोकप्रसिडा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः। ततस्तद्विशेष्यैरयं प्रतिषेधः। तेन यत्नगौरवं सूत्रलाघवं करणपाटवं वचनप्रामाण्यं गोविंशतिरित्येवमादिषु न प्रतिषेधः । वृषलस्य धार्यमित्यत्र वृत्तेरनभिधानम् । तृप्तार्थः । फलानां तृप्तः । सक्तनां पूर्णः । फलानां सुहितः । सक्तूनां प्रीतः । तृप्त्यर्थे तूपसंख्यानमिति ता। सदिति सतृसानयोः संज्ञा। चोरस्य द्विषन् । कर्तृकर्मणाः कृतीति कर्मणि ता प्राप्ता नझित्येत्यादिना प्रतिषिडः। द्विषः शतुर्वा वचन मिति ता। इह तु शेषलक्षणा ता । देवदत्तस्य कुर्वन् । देवदत्तस्य कुर्वाणः । तव्यः । देवदत्तस्य कर्तव्यम् । जिनदत्तस्य कर्तव्यम् । अत्रापि व्यस्य वा कर्तरि इति शेषलक्षणा ता।तव्येन केचिद्विकल्पमिच्छन्ति । देवदत्तकर्तव्यम् । एक द्रव्यमस्य एकद्रव्यम् । राज्ञः पाटलिपुत्रकस्य । शुकस्य मारविदसौ आचार्यस्य श्रीदत्तस्य । पूर्व - Page #156 -------------------------------------------------------------------------- ________________ । १५२ महावृत्तिसहितम् ।। मा निपातस्थानियमः प्रसज्येत विशेषणादिसूत्रे इतिशब्दोऽस्ति तेन नीलस्योत्पलस्य नीलोत्पलस्यति । गुणगुणिसंबन्धे सविधिर्भवति । एकद्रव्येण गुणगुणिविवक्षा नास्तीति विशेषणवृत्तिरपि न भवति । झिना प्रतिषेधो वक्तव्यः । देवदत्तस्य साक्षात् । देवदत्तस्योपरि।। कर्मणि च ॥ १६ ॥ चकारोऽवधारणार्थः । कर्मण्येव या ता विहिता तदन्तं सो न भवति । आश्चर्यो गवां दोह अगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं जिनदत्तेन ।युडिति नम्भावे युट् । कर्तृकर्मणोःकृतीत्युभयत्र तायां प्राप्तायां विद्याप्ती पर इति कर्मण्यव भवति । कर्तरि तु भा। कर्मण्येवेति किम् । इध्मव्रश्चनः ॥ कर्तरि क्तेन ॥ ७ ॥ कर्तरीति ताया विशेषणम् । कर्तरि या ता विहिता तदन्तं क्तान्तेन सो न भवति । अस्मिन्नास्यते स्म इदमेषामासितम् । इदमेषां यातम् । इदमेषां भुक्तम् । तयोरेव भावकर्मणोः क्त प्राप्त धिगत्याच्च अधिकरणे वाड्याचेति अधिकरणे क्तः । अधिकरणस्योक्तत्वात् । इदमित्येतस्मादीमास्तिमिडेकार्थे वा इति वैव भवति । कर्तृकर्मणोः कृतीति ता प्राप्ता न झित्तलोकेत्यादिना प्रतिषिद्धा तस्याधिकरण इत्यनेन एषामिति कर्त्तरि ता। एवं राज्ञां बुद्धः राज्ञां पूजितः मतिबुद्धिपूजार्थाचैत्यनेन वर्तमाने काले क्तो नियम्यते । स चेह कर्मणि कारके विहितः कर्तृकर्मणोः कृतीति कर्तरि ता प्राप्ता नझितेत्यादिना प्रतिषिडा भवतीत्यनेन सूत्रेण wwdamortandane seenetwasnasamorea canonditatoendaramandaledeo Page #157 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १५३ प्रत्यवस्थाप्यते । अथ यदा सकर्मकेभ्योऽधिकरणे क्तस्तदा कर्तृकर्मणेारनुक्तत्वात् क्तस्थाधिकरण इत्यनेन या ता कर्तरि तस्या प्रतिषेधः सिडः कर्मणि या ता तस्याः कथं वृत्तिप्रतिषेधः । इदमोदनस्य भुक्तमिति । नैष दोषः। कर्मणि चेति वर्तते तेनह कर्तरि कर्मणि च ता तान्तेन समस्यते । इह शेषलक्षणा ता । छात्रहसितम् । तृजकाभ्यां योगे ॥ ७ ॥ कर्तरि या ता तदन्तेन से न भवति। तचैव कतुरुतत्वात् । तद्योगे कर्तरि ता नास्ति । तृजग्रहणमुत्तरार्थम् । भवत श्रासिका। भवतः शायिका । भवतोऽनेगामिका । पर्यायाहात्पत्ती वुणिति भावे स्त्रीलिङ्गे वुण । कर्तृकर्मणाः कृतीति कर्तरिता। कर्तरीत्येव । इक्षुभक्षिकां मे धारयसि । पूर्ववण । अक्षुशब्दात् कर्मणि ता कृतीति तासः । म इति सम्प्रदानमेतत् । कर्तरि ॥ ७६ ॥ कर्तरि यो तृजको ताभ्यां सह तान्तं न सो भवति। अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । याजकादिषु पतिपर्यायो भर्तृ शब्दः । यवानां लावकः । सक्तूनां पायकः। कर्तरीति शक्यमकर्तुं तुचोऽकस्य च कर्तरि विधानात् । न त्वकस्य भावेऽपि विधानमस्ति। सत्यम् । तदयोगे कर्तरि विहितायास्तायाः पूर्वेण वृत्त्यभावः सिडः सामयादिह कर्तरि विहितस्याकस्य ग्रहणम् । तदेतत्कर्तृग्रहणं ज्ञापकं पूर्वप्रतिषेधो नित्य अयमनित्यस्तेन तीर्थकर्तारमहन्तमित्येवमादि सिद्धम् । तृनन्तेन वा साधनं कृति सः॥ - Page #158 -------------------------------------------------------------------------- ________________ १५४ महावृत्तिसहितम् । क्रीडाजीविकोर्नित्यम् ॥ ८० ॥ नेति निवृत्तम् । तृचः क्रीडाजीविकयारसम्भवानानुवृत्तिः।क्रीडायां जीविकायाच्च तान्तमकेन सह नित्यं षसो भवति।क्रीडायां । उद्दालकपुष्पभञ्जिका। भावेखुविषये वुण । कर्तृकर्मणः कृतीति कर्मणि ता । जीविकायां । दन्तलेखकः । नखलेखकः। अवस्करसूदकः । क्रीडायां कृतीति विकल्पः प्राप्तः । जीविकायां कर्तरीति प्रतिषेधः प्राप्तः । क्रीडायां प्रारम्भादेव नित्यत्त्वं सिद्ध नित्यग्रहण जीविकार्थमुत्तरार्थञ्च ॥ तिकुप्रादयः ॥ १ ॥ तिसंज्ञा कुशब्दः प्रादयश्च समर्थन नित्यं षसो भवति । ऊरीकृत्त्या ऊरीकृतम्। पटपटाकृत्य । प्रादिसाहचयोत् कुशन्दो भिसंज्ञो गृह्यते।कुत्सितो ब्राह्मणः कुब्राह्मणः। ईषन्मधुरं कामधुरम् । क्रियायोगे गिस्तिरिति प्रादयोऽपि क्रियायोगे तिसंज्ञा प्रक्रियायोगार्थ प्रादिग्रहणम् । स्वती पूजार्थकम् । शोभनः पुरुषःसुपुरुषः अतिपुरुषः। अतिशयेन स्तुतं सुस्तुतम् । अतिक्रमेण स्तुतमतिस्तुतम् ।दुःपापाद्यर्थे । पापः पुरुषो दुःपुरुषः । कृच्छेण कृतं दुःकृतम् । आङीषदाद्यर्थे। ईषत्कडार आकडारः। क्रियायोगे आवडमाभरणम् । प्रादय एवमात्मका यत्र क्रियापदं प्रयुज्यते तत्र क्रियाविशेषमाहुः । यत्र न प्रयुज्यते तत्र ससाधनां क्रियामाहुरिति । प्रादयो गताद्यर्थे च व्या। प्रगत आचार्यः प्राचार्यः। वृत्तिविषये प्रशब्दो गतशब्दस्यार्थ ससाधनमभिधत्ते। एवं प्रडो गुरुः प्रगुरुः । प्रपितामहः । सङ्गतार्थः समर्थः । अत्यादयः क्रान्ताद्यर्थे इपा। अति mARODonate - Page #159 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १५५ क्रान्तः खटामतिखटः । उप्रान्तो वेलामुढेलः । अवादयः क्रुष्टाद्यर्थे भया । अवकृष्टः कोकिलया अवकोकिलः । परिणडो वीरुद्भिः परिवीरुत् । पर्यादयो ग्लानाद्यर्थे अपा। परिग्लानोऽध्यनाय पर्यध्ययनः । उद्युक्ता संग्रामाय उत्संग्रामः । पर्यादिराकृतिगण इत्येके । अलंकुमारिः। निरादयः कान्ताद्यर्थे कया । निःक्रान्तः कौशाम्ब्या निष्कौशाम्बिः । अपगतः शाखाया अपशाखः । लक्षणादिध्वर्थेष्वनभिधानात्तिः । वृत्तं प्रति विद्योतते। वागमिङ् ॥ २॥ वाक्संज्ञममिङन्तं समर्थन नित्यं षसो भवति । कुम्भं करोतीति कुम्भकारः । सरलावः । अमिडिति किम् । एधानाहारको व्रजति । वुणुमा क्रियायां तदर्थायामिति वुण । अमिङिति प्रतिषेधवचनं ज्ञापकमनयोर्योगयोः सुप्सुपेति नाभिसंबध्यते । एवञ्च सत्त्येतल्लब्धं तिवाकारकाणां प्राक् सुवुत्पत्तेः कृद्भिः सविधिरिति । इह माषवापिणी । व्रीहिवापिणी स्त्री । कृदन्तेन वृत्तौ मृदन्तस्येति णत्वं सिडम् । अन्यथा सुबुत्पत्तिः स्त्रीत्येन बाध्यते । अश्वक्रीती च प्रयोजनम् । यदि सुबुत्पत्तेः प्राक तिवाकारकाणां कृता वृत्तिः। अद कृत्य तमोपह राजश्रित इत्यत्र पूर्वस्य पदकार्य न स्यात् । कायाः स्तोकादेरित्येवमादि अनुबिधानं चानर्थकं कचिदेव डीविधिणत्वादिविषये ज्ञापकात् सिद्धिः।। भिनाऽमैव ॥ ८३ ॥ पूर्वेण सिडे नियमोऽयम् । झिसंज्ञकनामन्तेनैव | वागमिषसो भवति । स्वादुङ्कारं भुङ्क्ते । लवणंकार Page #160 -------------------------------------------------------------------------- ________________ sunaulomatalandarmanatantamandidaomasatbnduttinaprunnurrenamedias महात्तिसहितम् । भुते । स्वार्थेषु वाक्षु स्वादुमि णमिति णम् भवति । स्वादुमिति निर्देशात्त्यसन्नियोगे मान्तता निपात्यते ।। अमैवेति किम् । कालो भोक्तुम् । समयो भाक्तुम् । कालसमयवेलासु तुम्वेति तुम् । प्रारम्भादेव नियमः सिद्धः । झिनैवेति विपरीतावधारणे व्यावयं नास्तीत्येवकारः किमर्थः। अभैव यत् सह निर्दिष्टं वाक्संज्ञं तस्य वृत्ति. यथा स्यात् । अमा चान्येन च यत् सहानिर्दिष्टं तस्य मा भूत् । अग्रे भाजं गच्छति । अग्रे भुत्का । प्रथमम्भोजम् । पूर्वभौजम् । वाग्रेप्रथमपूर्वइति त्वाणमा विहिताभिनेति विस्पष्टार्थम् । व्यावाभावात् ॥ वा भादि ॥ ८४ ॥ उपदंशो भायामित्यतः प्रभृति वाक्संजं भादीत्युच्यते । वाक्संज्ञानि अमा सह वा समस्यन्ते षसो भवति। मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं भुक्त। उपदंशो भायामिति णम् । पाश्वोपपीडम् । पार्श्वनोपपोडं पाचे उपपीड शेते। ईपि चोपपीडधकर्ष इति णम् । अमन्तेनेत्येव । पर्याप्तो भोक्तुम् । पर्याप्तिवचने अलमर्थ इति तुम् । एवकारो नानुवर्तते तेन भादिषु यदमा सह निर्दिष्टं वाक्संज्ञं यदमा चान्येन च सह निर्दिष्टं तदपि समस्यते। उच्चैःकारमाचले उच्चैःकारं झाविति निष्ठोक्तो कृतः काणमाविति पम् ॥ त्वा ॥५॥ क्वान्तेन सह वा भादि समस्यते षसो भवति । उच्चैः कृत्याचष्ट। उच्चैः कृत्वा । भादीत्येव । प्रदेशान्तर samee Page #161 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । वाचो वृत्तिन भवति । अलं कृत्वा । खलु कृत्वा । अग्रे भुत्का ॥ अन्यपदार्थेऽनेकं वम् ॥ ८६ ॥ वानिर्दिष्टं सुग्रहणमनुवर्तते । भानिर्दिनिवृत्तम् । अन्यस्य पदस्थार्थे वर्तमानमनेक सुबन्तं वसंज्ञकः सो भवति । चित्रगुः । लम्बकर्णः। दर्शनीयरूपः । अन्यग्रहणं किम् । स्वपदार्थे वसो मा भूत् । लम्बश्च स कर्णश्च स लम्बकर्णः । पदग्रहणं किम् । अन्यवाक्याथै मा भूत् । अर्थग्रहणं किमर्थम् । यावता शब्दे कार्यस्यासम्भवादर्थे कार्य विज्ञास्यते । अन्यपदार्थस्य ये लिङ्गसंख्ये ते यथा स्यातामित्येवमर्थम् । बहुयवं कुलम् । बहुयवा भूमिः। बहुयी । वहुयवाः । वाविभत्त्यन्ते अन्यपदार्थे वृत्तिन भवत्यनभिधानात् । अनेकग्रहणं बहूनामपि प्रापणार्थम् । सामानाधिकरण्याभावेऽपि वसो भवति । कण्ठेकालः। उरसिलोमा। उच्चैर्मुखो देवदत्तः। अस्तिक्षीरा गौः । झीनामसंख्यत्वादसामानाधिकरण्यमिहाभिधानाभावान भवति।पञ्चभिभुक्तमस्थासामानाधिकरण्येऽप्यनभिधानम्। पञ्च भुक्तवन्तोऽस्य । नपा निर्देशः किमर्थः। उन्मत्तगङ्गम् । लोहितगङ्गम् । खावन्यपदार्थ इति हस एव भवति । इह वीरपुरुषको ग्राम इति परत्वाद्धसः षसस्य बाधकः । शस्त्रीश्यामा देवदत्तेत्येवमादिषु यश्चैकाश्रय इति प्रकृतमस्ति तेन वसस्य बाधः।प्रादयो गताद्यर्थे वया इत्येव मादि वार्तिकवचनं प्रमाणम् । तेन निष्कौशाम्बिरित्येवमादिषु वसो न भवति । ईबुपमानपूर्वस्य धुखं वक्तव्यम् । Page #162 -------------------------------------------------------------------------- ________________ - १५८ महात्तिसहितम् । उदरे स्थितो मणिरस्य उरेमणिः । षे कृति बहुलमिति ईपोऽनुप् । उष्टमुखमिव मुखमस्य उष्टमुखः । उपमानावयवस्वादुष्टोऽप्युपमानम् । इह केशचूड्रःसुवर्णालङ्कारो देवदत्तः इति केशसम्भारे केशशब्दः । सुवर्ण विकारे सुवर्णशब्दा वर्तते । सङ्गतार्थः समर्थ इति निर्देशादेवं जातीयस्य वा धुखं द्रव्यम् । प्रपतितपर्णः। प्रपर्णः । अविद्यमानभार्यः । अभार्यः । संख्येये संख्यया झ्यासन्नादूरसंख्यम् ॥ ८ ॥ सख्येये या संख्या वर्तते तया झि आसन्न अदूर इत्येतानि संख्या च वसो भवति । अनन्यार्थार्थ वान्तेऽप्यन्यपदार्थ प्रापणार्थञ्च । समीपे दशानामिमे उपदशाः। उपविंशाः। समीपप्राधान्येतु हसः। आसन्ना दशानामिमे आसन्नदशा । आसन्नविंशाः । अदूरदशाः । अदूरचत्वारिंशाः। द्वौ वा त्रयो वा इमेद्वित्राः। त्रयो वा चत्वारो वा इमे त्रिचतुराः।नक्तिसूपत्रिभ्यश्चतुर इति अस्त्यो निपात्यते। त्रिर्दश इमे त्रिदशाः। वृत्त्यैवाभ्यावृत्तेरुक्तत्वात् सुचाऽप्रयोगः। संख्यासंज्ञाविधानेऽधिकशब्दस्यापि संख्यात्व. मुक्तम् । अधिका दशानामिमेऽधिकदशाः। संख्येय इति किम् । अधिका विंशतिर्गवाम् । संख्ययेति किम् । पञ्च पदार्थाः । झ्यासन्नादूरसंख्यमिति किम् । पार्थिवाः पञ्च ।। दिशो ऽन्तराले ॥ ८ ॥ दिकच्छब्दाः सुबन्ता अन्तरालवचने वसंज्ञकः सो| भवति ।अन्तराल एव यथा स्यादिति नियमार्थ प्रारम्भः। Page #163 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । १५९ । दक्षिणस्याश्च पूर्वस्याश्च दिशार्यदन्तरालं दक्षिणपूर्वी । सर्वनाम्नो वृत्तिमा पूर्वपदस्थ पुंघद्भाव इति पुंवद्भावः। उत्तरपदस्य स्त्रीगोर्नीच इति प्रादेशः । अन्तरालदिश:. स्त्रीत्वात् पुमप। अनेकमित्यनुवर्तनात न्यक्संज्ञायां दयोः पर्यायेण पूर्वनिपातः । एवं दक्षिणपरा। उत्तरपरा । उत्तरपूर्वी प्रसिडानां दिक्छब्दानां ग्रहणादिह न भवति । वारुण्याश्च कौबेयाश्च दिशोरन्तरालम् ॥ तत्रेदमिति सरूपे ॥ ८ ॥ तत्रेति ईषन्वे हे सरूपे इदमित्येतस्मिन्नर्थे वो भवति । इतिकरणात् ग्रहणविशिष्टे युद्धे विवक्षा । केशेष केशेषु ष गृहीत्वा इदं युद्धं वृत्तं केशाकेशि । कचाकचि । अइजिति इच् सान्त इजिति तिष्ठरवादी हसंज्ञार्थ पठ्यते। अन्यस्यापि इति पूर्वपदस्य दोत्वम् । अत्र सापेक्षत्वात पूर्वेण वृत्तिन प्राप्नोति । सरूपे इति किम् । केशेषु च कचेषु च गृहीत्वा इदं युद्धं वृत्तम् । तेन ॥८६॥ इदमिति सरूपे इति वर्तते । तेनेति भान्ते सरूपे इदमित्येतस्मिन्नर्थे वसो भवति । इतिकरणानुवृत्तेर्यत्तेनेति निर्दिष्ट्र प्रहरणं चेत्तद्भवति । दण्डैश्च दण्डैश्च प्रत्येदं युद्धं वृत्तं दण्डादण्डि। मुसलामुसलि। सरूपे इत्येव । दण्डैश्च कमण्डलुभिश्च प्रहत्येदं बुद्धं वृत्तम् योगविभाग उत्तरार्थः।। - सहेति तुल्ययोगे ॥ ६ ॥ तुल्ययोमः समानक्रियादियोगः । तेनेति वर्तते। |सह इत्येतत् सुबन्तं तुल्ययोगे वर्तमानेन तेनेति भान्तेन सह । - ११ Page #164 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । समस्यते वसो भवति । सह छात्रेण सच्छात्र आगतः।। सशिष्यः। सपुत्रः । वा नीच इति सहशब्दस्य सादेसः। तुल्ययोग इति किम् । प्रत्यहं सह शावेन भारं वहति रासभी। विद्यमानताऽत्र सहार्थः।आयेनैव सिधे हसनि. वृत्त्यर्थ कबभावार्थच वचनम् । इतिशब्दो योगविभागार्थः । सेनातुल्ययोगेऽपि कचिवसः कश्च । तेन सकर्मकाचरे । भवति । सपक्षको वादी ब्रूत इत्यादि सिद्धम् । अत्र हि चरेरेव देन योगो न कर्मणः। तथा वादिन एव च तेन | योगो न पक्षस्य ॥ चार्थे द्वन्द्वः ॥ १ ॥ चकृतोऽर्थश्चार्थः। तस्मिन् वर्तमानमनेकं सुबन्तं इन्छ संज्ञः सो भवति । चत्वारश्चार्थाः । समुच्चयोऽन्वाचय इतरेतरयोगः समाहारश्चेति । तत्रानियतकमयागपद्यानों ब्यादिवस्तूनामेकनाध्यारोपः समुच्चयः यथा गामश्वं पुरुष पशुमहरहर्नयमानो वैवश्वतो म तृप्यति । सुरया इव दुर्मदी। मुषप्रधानमावमानविशिष्टः समुच्चय एवान्वाया। यथा भिक्षामट गां चानवेति । इतरेतरयोगसमाहारावपि समुच्चयख भेदौ । परस्परं सापेक्षाणामवयवभेदानुमत इत्तरेतरयोगः । अनपेक्षिता अवयवभेदाः संहतिप्रधानाः समाहाराः।आद्ययोश्चमन्तरेणापिकचित् प्रयोमात् । असामध्यांच नास्ति सविधिः। इतरेतरयोगे। प्रक्षन्यग्रोधौ छायां कुरुतः । समाहारे पडक्षन्पग्रोधं सिध्यति । वाक्त्वचम् । वाग्हषदम् । छनोपानहम् । इह द्वाविंशतिखयस्त्रिंशद्गणितत्येवमादिषु समाहारेऽपि लिङ्गमशिष्यं सोकाश्रयत्वा - Page #165 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । दिति नपुंसकत्वाभावः । इन्द्रप्रदेशा बन्छाचुदहषारार्थ इत्येषमादयः॥ वोक्तं न्यक ॥ २ ॥ सजक्षणसूत्रेषु वानिर्दि, न्यक्संज्ञं भवति। तस्य प्रयोजनं पूर्वमित्यनेय पूर्वनिपातः । अधिनि। अधिकुमारि । झीति वोक्तम् । कश्रितः । इविति वाक्तम् । शङ्कलाखण्डः। भेति पोक्तम् । एवं सर्वत्र बोधव्यम् । वसेऽनेक सुषन्तं तस्य पूर्वनिपातानियममुत्तरत्र वक्ष्यति । इह राज्ञः पुरुष श्रित इति यत् प्रति यदप्रधानं तत् प्रति तन्न्यासंझं भवति । कथमयं विभागो सभ्यते ।न्यगितीयमन्वर्थसंज्ञा। नीरचनीति न्यणप्रधानमित्यर्थः ॥ प्रकविमक्ति ॥ ३ ॥ विभक्तिशब्दः पूर्वाधार्येष्टो निईिः एका विभक्तिर्यस्य तन्न्यासंगं भवति । निष्कौशाम्बिः । निर्मशुरः । परमिश्यनेन परनिपातार्थमेतत् । प्रादेशस्तु स्वीगोनीष इत्यत्र अन्तर्षस्थ नीचः समायणात् सिद्धः॥ परं ॥ ४ ॥ एकषिभक्ति व्यक्संज्ञं परं प्रपोक्तव्यम् । पूर्वमित्यबेन पूर्वनिपाते प्राप्ते ऽपवादः । इह धर्म श्रितः । धर्मभिताय इत्येषामादिषु बोक्कमित्यमेनैव न्यसंज्ञा भष. त्यनकाशवात्सतस्तदाभयः पूर्वनिपातः ॥ राजहन्तादौ ॥ ५ ॥ राजदन्तादिषु न्यक् परं प्रपाक्तव्यम् । सवारी प्राप्तस्य पूर्वनिपातत्यापवादोऽयम् । दन्ताबां राजा राज - - Page #166 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । दन्तः । वनस्याने अग्रेवणम् । गणपाठादनुप्। लिप्तवासितं नग्नमुषितमवक्लिन्नपक्कं सिक्तसमृधं भृष्टञ्चितमर्पिताप्तं उप्तगाडमेतेषु पूर्वकालस्य परनिपातः । उखूखलमुसलं तन्दुलकिण्वम् । श्रारग्वायनिवन्धकी। चित्ररथवालीकम् । अवन्त्यश्मकम् । शुद्रार्यम् । स्नातकराजानौ । विष्वक्सेनार्जुनौ । अक्षिश्रुवम् । दारगयम् । शब्दार्थों । धर्मार्थो । कामार्थे । अक्षु व्यत्ययोऽपि । अर्थशब्दौ । अर्थधमा । अर्थकामा । वैयाकरणमतम् । भोजवाजा । गोपालधानीपूलासम् । पूलासकरण्डम् । उशोरबोजम् । सिखस्थम् । शिक्षास्त्री।चित्रास्वाती। भार्यापती। जायापती। जम्पती। दम्पती। मायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । पुत्रपती । पुनपशु । केशलश्रुः। शिरोबिन्दु। सपिर्मधुनी। मधुसर्पिषी। प्राधन्त। अन्तादी । गुणवृद्धी। वृद्धिगुणा ॥ पूर्वम् ॥ ६६ ॥ न्यगिति वर्तते । न्यसंझं पूर्व प्रयोक्तव्यम् । गक्यवद् त्तावनियमो मा भूदित्यारम्भः । उक्तान्युदाहरणानि । यत्र दे अपि तान्ते राज्ञः पुरुषस्येति तत्र कस्य म्यक्त्वं न्यगित्यन्वर्थसंज्ञाश्रयणाद्राजशब्दस्य ।। द्वन्द्वे सुः ॥ ७ ॥ द्वन्छे से स्वन्तं पूर्व प्रयोक्तव्यम् । मुनिगुप्तौ । यहुगुप्तौ । अनेकप्राप्तावनियमेन मुनिपटुगुप्ताः। पहमुनिगुप्ताः। पटुगुप्तमुनयः । न्यगित्यन्वर्थसंज्ञा । इन्वे च न कस्यचिदप्राधान्यमित्यप्राप्ते पूर्वनिपात इदं सूत्रम् ॥ अजायत् ॥८॥ Page #167 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । अजादि अदन्तं शब्दरूपं बन्छे से पूर्वप्रयोक्तव्यम् । इन्द्रचन्द्रौ । उष्ट्रस्वरम् । उष्ट्रशशम् । इह इन्द्राग्नी । इन्द्रवायू इति सुलक्षणात् परत्वादनेन पूर्वनिपातः। उभयत्र वायोः प्रतिषेध इति आनङ् न भवति । बहुष्वनियमेन इभरथाश्वम् । अश्वरथेभम् । तपरकरणं किम् । वृक्षाश्वौ । अश्ववृक्षौ । अल्पान्तरम् ॥ ६ अल्पाचनरं शब्दरूपं छन्द्ध पूर्व प्रयोक्तव्यम् । धव खदिरौ । धवाश्वकर्णम् । पहुधनियमः । वोणादुन्दुभिशवाः । शङ्खदुन्दुभिवीणाः। ऋतुनक्षत्राणां समानाक्षराणामानुव्र्येण वक्तव्यम् । शिशिरवसन्ता । हेमन्तशिशिरवसन्ताः। अश्विनीभरण्यः। कृत्तिकारोहिण्यः । समानाक्षराणामिति किम् । ग्रीष्मवसन्तौ । यक्षरस्य पूर्वनिपाता वक्तव्यः। कुशकाशम् । तृणकाष्ठम् । वर्णानामानुयूव्र्येण । ब्राह्मणक्षत्रयविद्शूद्राः । भ्रातुश्च ज्यायसः । युधिष्ठिरार्जुनौ । संख्याया अल्पीयसो वाचिकायाः । द्वित्राः। एकादश । नवतिशतम् । अभ्यहितस्य च । मातापितरौ । श्रद्धामेधे । दीक्षातपसी। ईविशेषणे वे ॥ १० ॥ ईबन्तं विशेषणं च वसे पूर्व प्रयोक्तव्यम् । वसे अनेकं सुबन्तं न्यासंज्ञमित्यनियमे प्राप्ते ऽयमारम्भः । कण्ठेकालः । उरसिलोमा । उदरेमणिः । वहेगडः । अकामेमूह मस्तकात् स्वाला दत्यनुप । चित्रगुः । लम्बकर्णः । सर्वनामसंख्ययोः पूर्वनिपावो वक्तव्यः । सर्वं श्वेतमस्य Page #168 -------------------------------------------------------------------------- ________________ १६४ महावृत्तिसहितम् । सर्वश्वेतः। सर्वगौरः। हिशुक्लः । विकृष्णः। सर्वनामसंख्ययोः परस्परं रत्तिः । वाक्ये संख्यायाः परत्वात् पूर्वनिपातः। धन्यः । भन्यः। वा प्रियस्थ । प्रियदधिः। दधिप्रियः । कथं गदुकण्ठः । गशिराः। भाहिताग्न्यादिषु द्रव्यः। तान्तं बसे पूर्व प्रयोक्तव्यम् । कृनकटः । भिक्षितभिक्षः। अवमुक्तोऽपानकः। तान्तस्य विशेषणत्वेनाविव क्षतत्वात् पूषण न सिध्यति । कथं कचिजातिकालसुखादिभ्यश्च तान्तस्य परप्रयोगः । सारङ्गाधी । पलाण्डुम.क्षती । कालात् । मासजाता । संवत्सरजाता। सुखादिभ्यश्च । सुखं जातं यस्याः मुखजाता । दुःखजाता। वाहिताग्न्यादिष व्यवस्थयेदं भविष्यति । प्रहरणार्थेभ्यः परे वेपौ वक्तव्ये । उद्यतोऽ सरनेन अस्युद्यतः । असिः पाणावस्य प्रसिपाणि: । दण्डपाणिः । कथमुखतगदः । उद्यतासिः। इदमपि बेति सिंहावलोकनात् ।। वा हिताग्न्यादा ॥२॥ श्राहिताग्न्यादिषु वसे तान्तं वा पूर्व प्रयोक्तव्यम् । माहिताग्निः । अग्न्याहितः । एवं जातपुत्रः । जातदन्तः । जातस्मश्रुः । तैलपीतः। घृतपीतः । मद्यपीतः। ऊढभार्यः अर्थगतः । प्राकृतिगणोऽयम् । तेनषा न वत्तव्याः॥ ये कडाराः ॥ ३ ॥ ये कडारादयो वा पूर्व प्रयोक्तव्याः । कडारश्च स भद्रश्च स कडारभद्रः। भद्रकडारः। विशेषणस्य वोक्तंन्यक admin - Page #169 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । पूर्वनिपातः प्राप्तो विभाष्यते। कडार गड्डुल कूट काण खन कुण्ट खोड खलति गौर वृक्ष भिक्षुक पिङ्गल तनु मट बधिर। उत्तरपदं द्यु ॥ ४॥ से यदुत्सरपदं तयुसंज्ञं भवति। पञ्चगवधनः । द्यौ परतः हृदः घुसमाहार इति पूर्वस्य संज्ञायां टः मान्तः सिडः। एवं हे अहनो जातस्य ध्यन्हजातःकालामेयैरिति समुदायस्थ षसंज्ञा द्यौ परतः पूर्वस्यापिषसंज्ञायां टः सान्तः इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्ती प्रथमस्याध्यायस्य तृतीयः पादः॥ अनुक्ते ॥ १॥ अनुक्तमित्ययमधिकारः। पदित ऊईमनुक्रमिष्याम अनुक्त इत्येवं तदितव्यम् । स्वार्थद्रव्यखिङ्गानि त्रिको मुदर्थ इति अस्मिन् दर्शने स्वार्थिकाराबादयः संख्याकदियो विभत्त्यर्थाः । एवं च कर्मणीवित्येवमादीनां साधने स्वार्थ इत्येतस्य च गुणप्रधानभावेनैक्यता । स्वार्थंकत्वादिविशिषेष कर्मादिष्वनुक्तविषादयो भवन्ति । अथवा अनुक्तकाद्याश्रयेष्वेकत्वादिष्विवादयो अवन्ति । इह परिसंख्यानमिति केचित् । मिकृवृत्रयुक्त कर्मादाविति । वक्ष्यति कर्मणो । कटं करोति । मोरनं मु, । अनुक्ते इति किम् । क्रियते कटः । मिडोक्त कर्म । कृतः करः । कृतोक्तं कर्म । श्राडिको देवदत्तः। भाई भुक्तममेन इति वः ।हतोक्तः कर्ता । तेन क्रीतः । शतादस्वासेठयावित्तियः । हतार करख Page #170 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । मिति । कर्तरि करणे च भा न भवति । प्राप्तमुदकं चं ग्रामं स प्राप्तोदको ग्रामः । सेन कर्मोक्तम् । मिङ्कृत्सैरिति परिसंख्यानं किम् । कटं करोति भीष्ममुदारं दर्शनीयम् । अत्र कटशब्दादुत्पद्यमानया इपा उक्ते कर्मणि भीष्मादिभ्य इप् न स्यात् । तदेतत्परिगणनमयुक्तम् । कटोऽपि कर्म भीष्मादयोऽपि न ह्यसौ कटमात्र सन्तोषं करोतीत्यनेकं कर्म गृह्यते । समुदायस्य चामृत्वात् प्रत्यवयवाधिभत्तयुत्पत्तिः। इह श्रासने आस्ते शयने शेते इति श्रन्यो यधिकरणप्रत्ययः सामान्येन युटाभिहिता अन्यश्च विशेषरूपेण विभत्तयोच्यते इति न दोषः ॥ कर्मणीय ॥ २ ॥ कर्मणि कारके अनुक्ते इब विभक्तिर्भवति । कटं करोति। ग्रामं गच्छति । आदित्यं पश्यति । अविशेषेण अम्मृदः स्वाद्यो वक्ष्यन्ते। तन्नियमोऽयं कर्मादिष्वेव इवादयो भवन्ति । इवादयो नियताः । कर्मादयस्वनियताः । तेषु तापि प्राप्नोति । तत इदमुच्यते ता शेष इति शेषे ता भवति नोक्ते कांदा ॥ अन्तरान्तरेण योगे॥३॥ प्रतिपदोक्तत्वादिहान्तरान्तरेजशब्दो निसंझौ ताभ्यां योगे इब्बिभक्तिर्भवति । अन्तरा गन्धमादनं माल्यवन्तशान्तरा कुरवः । कुरुविशेषणत्वेन तायां प्राप्तायामन्छिघीयते । कुरुशब्दार्थे वर्तमानात् मृदातिरेकाभावात् इन्न भवति ।अन्तराशब्दो मध्यमाधेयप्रधानं ब्रते। अन्तरेपशब्दः तच्च विनार्थ च । अन्तरेण सौमनसं विद्यमभच्च Page #171 -------------------------------------------------------------------------- ________________ mi जैनेन्द्रव्याकरणम् । देवरवः । मोक्षमन्तरेण नात्यन्तिकं सुखम् । निसंज्ञयोग्रहणादिह न भवति । अन्तरायां पुरि वसति । किं ते धात्रवाणां सालङ्कायनां चान्तरेण गतेन । योग इति किम्। अन्तरा तक्षसिलाच पाटलिपुत्रध्वमुघ्नस्य प्राकारः। ननु पदविधिरथं अन्तराशब्दे सामर्थात् स्रुघ्नशब्दादिन भविष्यति योगग्रहणननर्थकम् । कचिदन्यैरपि योगे पथा स्यादित्येवमर्थम् । अभितःपरितःसमयानिकषाहाप्रतियोगेषूपसंख्यानम् । अभितो ग्रामम् । परिता ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । हा देवदचम् । वृणीष्व भद्रे प्रतिभाति चेत्त्वं बुभुक्षितं न प्रतिभाति किञ्चित् । उभसर्वतसोः कार्यो धिगुपर्यादिषु त्रिषु । कृतद्विम्वेष्विपा योगस्ततोऽन्यत्रापि दृश्यते । उभयता प्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्यादिष्विति सूत्रोपलक्षणम् । सामीप्ये ऽधोध्युपरीति द्वित्वे कृते प्रयाणां ग्रहणम् । अधोऽधो ग्रामम् । उपर्यु परि ग्रामम् अध्यधि ग्रामम् । अन्यधाऽपि दृश्यते । विना धर्म कुतः सुखम् । अपिशब्दान्न च दृश्यते । हा तात हा पुत्र वत्सख ॥ कालाध्यन्यविच्छेदे ॥४॥ अविच्छेदो ऽत्यन्तसंयोगः । द्रव्यगुणक्रियाभिः कास्न्येन कालाधनोः संबन्ध इत्यर्थः । कालावनारविच्छेदे वर्तमानयोः सोरिष् भवति । अन्यस्याभुतत्वात् कालाध्यवाचिभ्यामेव । अधिकरणविवक्षायामीपि प्रासायां तदविवक्षायां संघन्धखणायां तायां प्राप्तायाम विधिः। कालस्य द्रव्येण याये । मासं गुहापूपाः। संवत्सरंक्षीरोदनम् । गुखेम शरदं मथुरा रमणीया । Page #172 -------------------------------------------------------------------------- ________________ labuAMIiimilindarmediamendmeibhasalnewdnaments s aniliundati महात्तिसहितम् । मा करपाणी कापी । क्रियया। मासमधीते । संवत्सरमधीते । प्रध्वनो द्रव्येण योगे। क्रोशं सिकता। योजन बनराजिः । गुखेन । कोशं कुटिला नदी । योजनं दीर्घः पर्वतः । क्रियया । कोशमधीते । योजनमधीते । अविच्छेद इति किम् । मासस्य निरधीते । क्रोशस्यैकदेशे पर्वतः॥ सिद्धौ भा॥५॥ अविच्छेद इति वर्तते । सिद्धिः क्रियाफलनिष्पत्तिः। अविच्छेदे या कालाध्वाना तद्वाचिभ्यां भा भवति सिडी गम्यमानायाम् । मासेन प्रामृतमधीतस् । योजनेन प्रामृतमधीतम् । सिद्धाधिति किम् । मासमधीतं प्राभृतं न चानेनाबधारितम् । नात्र क्रियाफलनिष्पत्तिहस्ति पूर्वेण इषेव भवति ॥ क्रियामध्ये केयौ ॥ ६॥ काखाध्यनीति वर्तते । क्रिययोर्मध्ये या कालाध्वानी साम्यां केपी धिभत्तयौ भवतः। अद्य भुक्का मुनिवहाद्भोक्ता वाहे भोक्ता। इहस्थोऽयमिष्वासः क्रोशे विध्यति लक्ष्यम् । चापाच्छरस्य मिर्गमनं धानुष्काषस्थानं वा एका क्रिया हितीया व्यक्रिया तयामध्ये कोशशब्दाला प्रामा॥ सु पूजायो न गिति ॥ ७॥ सुखन्दः पूजाषामः गिसंज्ञस्तिसंशश्च न भवति । सुस्थित भवता । सुमित भवता । गिसंज्ञाश्रयं षत्वं न भवति । तिज्ञाप्रतिषेधे यद्यपि निमंज्ञाश्रयः सविधि भवति । तथापि त्रादिलक्षणो भविष्यति। स्वती पूजाया alhadai MARA - Page #173 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १६३ मिति वचनात् । सुक्षिच्य गतः । तस्मादुत्तरार्थं तिसंज्ञाप्रतिषेधवचनम् । पूजायामिति किम् । सुषितं किं तवाऽत्र ॥ प्रतिक्रमे चातिः ॥ ८ ॥ अतिक्रम आधिक्यम् । अतिक्रमे पूजायाच्या ति शब्द गितिसंज्ञो न भवति । अतिसिक्तमेव भवता । छतिस्तुतमेव भवता । गितिसंज्ञाश्रयः प्रादिलचणश्च afeff भवति । अतिसिन्कैव गतः । पूजायां । अतिसितमतिस्तुतं भवता । स्वतो पूजायामिति प्रादिलक्षणः सविधिः । अतिसिच्य गतः । व्यस्तिवाक्सेरकइत्यत्र तिग्रहणमुपखचणं प्रादिखेऽपि प्यादेशः ॥ पदार्थ संभावनानुज्ञागही समुच्चयेऽपिः ॥ ९ ॥ अप्रयुज्यमानस्य पदस्यार्थः । संभावनं सामर्थ्याषिकरणम् । अनुशा अभ्युपगमः । गई। निन्दा | एकत्रानेकस्प नियोजनं समुचयः । एतेष्वर्थेष्वपिर्गतिसंज्ञो न भवति । पदार्थे । पिषोऽपि स्यात् । पयसेोऽपि स्यात् । बिन्दुः स्तो मात्रा त्यस्वार्थे ऽपिशब्दः । संबन्धे चता । संभावने । अपि सन्मूखकसहस्रम् । अपि स्तुयाद्राजानम् । अनुज्ञायाम् । अपि सिच । अपि स्तुहि | अतिसर्गे लोट् । गर्हायां धिग ब्राह्मणमपि सिध्देश्पलाण्डुम् । अपि स्तुयाद्वृषलम् । अनवकृप्त्यमर्षयेोरिति लिङ् । समुच्चयेऽपि । सिश्व अपि स्तुहि । सिष्य च स्तुहि चेत्पर्थः । मिसंज्ञाअयं पश्वादिकार्यं न भवति ॥ I अधिपरी अनर्थकेो ॥ १० ॥ अनर्थकावनथन्तरवाचिनो अधिपरि इत्येता भन Page #174 -------------------------------------------------------------------------- ________________ १७० महावृत्तिसहितम् । र्थका गितिसंज्ञौ न भवतः । कुतेोऽध्यागतः । कुतः पर्यागतः। गितिसंज्ञाश्रयं सविधानं न भवति । प्रागधोस्त इति प्रयोगनियमश्च न भवति । इह च पयानडमिति णत्वं भवति ॥ वीप्लेत्थम्भूतलक्षणेभिने ॥ ११ ॥ न गितिरिति वर्तत योग इति च । वीप्सा इत्थम्भूत लक्षणा इत्येतेष्वर्थेषु अभिना योगे इब्बिभकी भवति गितिसंज्ञाप्रतिषेषश्च । वो प्सायाम्। वृक्षं वृक्षममित्रिष्वति । इत्थम्भूतं । साधुर्देवदत्तो मातरमभिस्थितः । इत्थम्भाarsfer गम्यते । लक्षणे । वृक्षमभिसिष्वति । वृक्षमभिविद्योतते । गितिसंज्ञाप्रतिषेधात् षत्वं प्राग्वोस्त इति नियमश्च न भवति ॥ भागे थानुप्रतिपरिणा ॥ १२ ॥ 1 भागे अर्थे वीप्सेत्थम्भूतलक्षणेषु च अनु प्रति परि इत्येतैर्योगे इब् भवति गितिसंज्ञाप्रतिषेषश्च । भागोऽत्रांशः । पदत्र मामनुस्यात् मां प्रति स्यात् मां परि स्यात् तद्दीयताम् । वीप्सायाम् । वृक्षं वृक्षम् । अनुसिष्यति प्रतिसिष्यति परिसिचन्ति । इत्थम्भूते । साधुर्देवदत्तः मातरम स्थितः । मातरं प्रति मातरं परि । लक्षणे । वृदमनुमिति प्रतिसिष्यति । परिशिष्च ते । वृत्तं प्रति विद्योतते । एतेषिति किम । ओदनं परिषिष्यति । अनुप्रतिपरिषेति किम् । यन्त्र मामभिष्यात् । अभेभीगे गितिसंज्ञा भवत्येव गित्वात् सत्यात् सकर्मकत्वं कर्मणी षत्वं च भवति । तावनुना ॥ १३ ॥ Page #175 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | १७१ हेतावर्थे अनुना योगे इन्विभक्तिर्भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्यागमन्सुराः । सुराणामागमनस्य जिनज्ञानोत्पतिर्हेतुः । एवं शान्तिचरित पहरूप्रसारणमनु प्रावर्षत् पर्जन्यः । यदाऽपि इत्थम्भूते लक्षणे वार्थेऽनुना योगे स्विडैवेत् तथापि येननाप्राप्तन्यायेन शेषलक्षणायास्तायाः सोऽपवादः । हेत्वर्थे तु परत्वाद्भा प्रसज्येत तद्बाधनार्थमिदम् ॥ भार्थे ॥ १४ ॥ भार्थः सहशब्दार्थः । भार्थेऽनुना योगे इब् भवति गितिसंज्ञाप्रतिषेषश्च । नदीमनु वसिता सेना । नदीमनु वसिता after नगरी । नद्या सह सम्बद्धेत्यर्थः । एवं पर्वतमनु वसिता सेना ॥ हीने ॥ १५ ॥ अनुनेति वर्तते । होनार्थे योत्ये अनुना योगे इब् भवति गितिसंज्ञाप्रतिषेधश्च । उत्कृष्टापेक्षया होनेो भवतीति सामर्थ्यादुत्कृष्टादिप् । अनु शालिभद्रमाढ्याः । अनु समन्तभद्रं तार्किकाः ॥ उपेन ॥ १६ ॥ होनार्थे उपेन याने इब् भवति न गितिसंज्ञा च । उपसिंहनन्दिनं वयः । उप सिद्धसेनं वैयाकरणाः ॥ ईबधिके ॥ ११ ॥ fforभक्तो भवति अधिकार्थे द्योत्ये उपेन योगे । उप खायां द्रोणः । उप निष्के कार्षापणम् । यस्मादधिकं मृदार्थातिरेकान्तत ई ॥ Page #176 -------------------------------------------------------------------------- ________________ odin महावृत्तिसहितम् । ईश्वरे ऽधिना ॥ १८ ॥ ईश्वरशब्द ईश्वरेशितव्यसंपन्धमुपलक्ष्यति। ईश्वरे धोत्ये अधिना योगे ईविभक्ती भवति न गितिसंज्ञा च । उत्तरसूत्राति विभाषाबलोकते । तत ईश्वरादीशितध्याध पर्यायेणेप् । अधि मेधेश्वरे कुरुवः । अधि कुरुषु मेधेश्वरः। इह विभत्त्यर्थे हसः करमान्न भवति विभक्तिशब्देन सत्र कारकं गृह्यते । ईश्वरेशितव्यसंबन्धश्चात्र न तु कारकम् ।। वा कृजधिः ॥ १६ ॥ ईश्वर इति वर्तते । अधिशब्दः करोतो पा गितिसंज्ञो भवति । तमधिकृत्य तमधिकृल्या । ईश्वरं कृत्वेत्वर्थः । अत्र कर्मणीपू । हुनरधिग्रहण गितिसंज्ञाप्रतिषेधाधमेव नत्वीयर्थम् ।। का ऽङा मर्यादावचने ॥ २० ॥ काविभक्ती भवति आउल पोगे मर्यादाबचने गितिसंज्ञाप्रतिषेधश्च । आ पाटलिपुत्रात् दृष्टो देवः। आ मथुरापाः । मर्यादायामिति सिर वचनग्रहणमभिविधिसंप्रहार्थम् । आ कुमारेभ्यो यः समन्तभद्रस्य । मयादावचन इति किम् । ईषदर्थे क्रियायोने च मा भूत् । भाबडारः । भावद्धमाभरणम् ॥ वर्जने उपपरिभ्याम् ॥२१॥ विवक्षितेमासवन्धो वर्जनम् । वर्जनोऽथै अप परि इत्येताभ्यां योगे काविमती भवति गितिसंज्ञाप्रतिषेषश्च । अप ब्रिगर्तेभ्यो दृष्टो देवः । परेपर्जन इति वा dawnl Page #177 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । __ हेतावर्थे अनुना योगे इविभक्तिर्भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्वागमन्सुराः। सुराणामागमनस्य जिनज्ञानोत्पत्तिहतुः। एवं शान्तिचरितपटकप्रसारणमनु प्रावर्षत् पर्जन्यः । यदापि इत्यम्भूते लक्षणे वार्थेऽनुना योगे सिडैवेप तथापि येननाप्राप्तन्यायेन शेषलक्षणायास्तायाः सोऽपवादः । हेत्वर्थे तु. परत्वाद्धा प्रसज्येत तद्वाधनार्थमिदम् ॥ भाथै ॥ १४ ॥ भार्थः सहशब्दस्वार्थः । भार्थेऽनुना योगे इव भवति गितिसंज्ञाप्रतिषेधश्च । नदीमनु बसिता सेना । नदीमनु वसिता नगरी । नद्या सह सम्बद्धेत्यर्थः। एवं पर्वतमनु वसिता सेना॥ हीने ॥ १५॥ अनुनेति वर्तते। होनार्थे द्योत्ये अनुना योगे इब भवति गितिसंज्ञाप्रतिषेधश्च । उत्कृधापेक्षया हीनो भवतीति सामादुत्कृधादिए । अनु शालिभद्रमाढयाः। अनु समन्तभद्रं तार्किकाः॥ उपेन ॥ १६ ॥ होनार्थे उपेन योगे इब् भवति न गितिसंज्ञा च । उपसिंहनन्दिनं हवयः। उप सिद्धसेनं वैयाकरमाः॥ ईबधिके । ११॥ ईब्धिभक्तो भवति अधिकार्थे द्योत्ये उपेन योने। उप खायों द्रोणः। उप निष्के कार्षापणम् । यमादधिक मृदार्थातिरेकात्तत ईष् ॥ - DANDU Page #178 -------------------------------------------------------------------------- ________________ - naikuntainmentamansamanthan । १७४ महावृत्तिसहितम् । तादर्थेन सिद्धमिति चेत् स्थानिनो यथा स्यात् प्रयुज्यमानस्य मा भूत् इत्येवमर्थमिदम् । ध्वषाच इति किम् । प्रविश पिण्डीम् । प्रविश तर्पणम् । अस्त्यत्र भय सिवेति च स्थानी न तु ध्यर्थयाक । कर्मणीति किम् । एधेभ्यो ब्रजति शकटेन । स्थानिन इति किम् । एधानाहतु ब्रजति ॥ तुमर्थानावे ॥ २५॥ तुमा समानार्थस्तुमर्थः । तुमर्थो भावे वर्तमानो यस्त्यः तदन्तान्मृद् अब् भवति । बुरातुमा क्रियायां तदीयामित्ति वर्तमाने भावे भाववाचिन इति वक्ष्यति तेषां घनादीनामिह ग्रहणम् । पाकाय ब्रजति । मतये व्रजति । पुष्ये व्रजति । अत्र तदर्थाय क्रियायां तस्य विधानात् । तादयं तेनैवोक्तमिति तायें अब न प्राप्नोति। तुमर्यादिति किम् । पाकः । त्यागः । भाव इति किम् । कारको ब्रजति ॥ नमःस्वस्तिस्वाहास्वधालंवषड़योगे ॥ २६ ॥ नमस स्वस्ति स्वाहा स्वधा अलं वषट् इत्यैतैोंगे अविभक्ती भवति । ममो देवेभ्यः । स्वस्ति प्रजाभ्यः । आशीर्विवक्षायां कुशखा)ोंगे तापी प्राप्ते ताभ्यां पूर्वनिर्णयनायमेव नित्यो विधिः । स्वस्त्यस्तु गोभ्यः । स्वस्ति प्रजाभ्यो भूयात् । स्वाहा इन्द्राय । स्वाहा अग्नये। स्वधा पितृभ्यः। अलं मलो मल्लाय । अलमिति पर्याप्तयधीनां ग्रहणम् । तस्मै प्रभवतीति निर्देशात् । प्रभूर्मल्लो मलाय । समर्थो मल्लो मल्लाय । अन्यत्रापि कमान भव. तीति । कन्यामलकरते। अलं रोदनेन । वाग्विभक्त कार demandednsan - - Page #179 -------------------------------------------------------------------------- ________________ amananews w wwmunu mummemorandume जैनेन्द्रव्याकरणम् । १७५ कविभक्ती बलीयसीति कर्मणीप् । करणे च भा भवति । वषडग्नये । वषडिन्द्राय । योगग्रहणं किम् । नमो जिनानामायतेभ्यः । ननु ड्याम्मृदः स्वादयो विहिताः । तदन्तविषयोऽयं नियमः पदविधिः । ततो ऽसामोदेव जिनशब्दान्न भविष्यति योगग्रहणमनर्थकम् । अन्यैरपि योगे यथा स्यात् इत्येवमर्थम् । हितशब्दयोगे उपसंख्यानम् ॥ अरोचकिने हितम् ॥ क्लप्त्यर्थधुप्रयोगे अन्वक्तव्या ॥ * ॥ मूत्राय प्रकल्पते यवागू। सूत्राय संपद्यते। सूत्राय जायते। भिन्नविकारापत्तौ चेदं वक्तव्यम् । अभेदे मूत्रं संपद्यते यवागरिति वैव भवति। विकारग्रहणं किम् । देवदत्तस्य संपद्यते यवागूः । मूत्रं संपद्यते यवाग्वाः। उत्पातेन ज्ञाप्यमाने अन्वक्तव्या॥* ॥ वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षीय विज्ञेया दुर्भिक्षाय भवेत्सिता ॥ तेनैतत् सर्व लब्धम् ॥ प्रकृष्यगहें मन्यकर्मण्यजीवे वा ॥ २७ ॥ प्रकृष्यगर्दोऽतिशयतिरस्कारः। प्रकृष्यगर्दै गम्ये मन्यतेः कर्मणि जीववर्जिते वा अविभक्ती भवति । न त्वा तृणं मन्ये । न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये । न त्वा बुसाय मन्ये । प्रकृष्येति किम् । का, त्वां मन्ये । लोधूत्वा मन्ये।न त्वा नावं मन्ये। यावत्तीर्ण नाव्यं भवति।न त्वा अन् मन्ये । यावद् भुक्तं श्राडम् । गर्ह इति किम् । इन्द्रनीलात् पद्मरागमधिकगुणं मन्ये । प्रशंसेयम् । उभयग्रहण किम् । अश्मानं दृषदं मन्ये । स्वरूपकथनमेतत् । मन्यग्रहणं किम् । न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किम् । न त्वा - १२ Page #180 -------------------------------------------------------------------------- ________________ । १७६ महावृत्तिसहितम् । तृणं मन्ये । अजीव इति किम्।न त्वां श्वानं मन्ये । न त्वां शृगालं मन्ये । अगहवाचित्वाद् युष्मदस्मदादेरविभक्ती न भवति ॥ संज्ञो भा ॥ २८॥ कर्मणीति वर्तते । संपूर्वस्य जानातेः कर्मणि भा भवति । मात्रा संजानीते । मातरं संजानीते । पित्रा संजानीते । पितरं संजानीते। संप्रतेरस्मृताविति दः। वेति व्यवस्थितविभाषाऽनुवर्तते । तेम दविषये भाविकल्पः । स्मृत्यों मविधिः । तत्र मातुः संजानाति । मातरं संजानाति । स्म्रर्थदयेशाङ्कर्मणीत्यत्र ताविकल्पं वक्ष्यति।कृत्प्रयोगे परत्वात् कर्तृकर्मणोः कृतोति तैव भवति मातु: संज्ञाता ।। कर्तृकरणे भा ॥ २६ ॥ कर्तरि करणे च कारके भाविभत्ती भवति । देवदत्तेन भुक्तम् । जिनदत्तेन भुक्तम् । करणे। दात्रेण लुनाति । भेति वर्तमाने पुनर्भाग्रहणं किम् । प्रकृत्यादिभ्यो यथा स्यात्। प्रकृत्या ऽभिरूपः । प्रकृत्या दर्शनीयः। प्रायेण वैयाकरणः। काश्यपोऽस्ति गोत्रेण । समेण धावति। | विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून क्रीणाति । सहस्रेण अश्वान् क्रीणाति ॥ सहार्थेन ॥ ३० ॥ योग इति मण्डूकप्लुत्याऽनुवर्तते । सहशब्दार्थन योगे भाविभक्ती भवति । प्रधानस्य मृदातिरेकाभावादप्रधाने भवति । पुत्रेण सहागतः। पुत्रेण सह पिङ्गलः। - Page #181 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | १७७ पुत्रेण सह धनवान् । अत्र प्रधानाप्रधानयोः क्रियागुणद्रव्यसम्बन्धे सति सहयोगः । अर्थग्रहणं किम् । पुत्रेण सार्द्धमागतः । पुत्रेण समम् । पुत्रेण साकम् । पुत्रेणामा । तस्य द्रोणस्य संग्रामः सारणेन गदेन च । युगपत् को पकामाभ्यां मनीषिण इवाभवत् । विनाऽपि सहशब्देन तदर्थसंप्रत्ययमात्रे च भवति । अन्त्येनेताऽदिः । अत्येन सह आदिरित्यर्थः । योग इत्येव । शिष्येण सहोपाध्यायस्य गौः । पुत्रेण सह स्थूला ग्रामे । उपाध्यायशब्दस्य ग्रामशव्दस्य च नास्ति सहशब्देन योगः ॥ येनाङ्गिविकारेत्यम्भावा ॥ ३१ ॥ अङ्गिविकारः शरीर विकृतत्वम् । अनेन प्रकारेण भवनमित्थंभावः । कचिदेव छात्रादौ प्रकारे वृत्तिरित्यर्थः । येनाङ्गिनेो विकार इत्वम्भावश्च लक्ष्यते ततो भावि भक्ती भवति । चक्षणा काणः । पाणिना कुणिः । पादेन खञ्जः । इत्थम्भावेऽपि भवान् कमण्डलुना छात्रमद्राक्षीत् । चूलया परिव्राजकमद्राक्षीत् । सहार्थेनेत्यस्याविवक्षायामिदं द्रष्टव्यम् । अङ्गिविकारेत्थम्भावाविति किम् । अचि काणमस्य । वृक्षं प्रति विद्योतते ॥ हेतैा ॥ ३२ ॥ तावित्यर्थनिर्देशः । तावर्थे भा च भवति तद्वाचिनः । अन्नेन वसति । धनेन कुलम् । विद्यया यशः । इह लौकिकफलसाधनयोग्यः पदार्थों हेतुर्गृह्यते । तद्योजक हेतुरित्यस्य पारिभाषिकस्य प्रयोगे सिद्धैव भा । उत्तरसूत्रे त्वविशेषेण हेतोर्ग्रहणं द्रष्टव्यम् ॥ Page #182 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । कर्णे कर्तरि ॥ ३३ ॥ हेताविति वर्तते । कर्तृवर्जित ऋणे हेतौ काविभक्ती भवति । भापवादोऽयम् । शताबद्धः। सहस्राद्धः । उत्तमोऽत्र कर्ता । अकर्तरीति किम् । बहस्त्वया देवदत्तः । नाऽहं बध्नामि । शतं मे धारयति । शतेन बद्धः। बन्धितस्त्वया देवदत्तः। नाऽहं बन्धयामि। शतेन बन्धितः। कथं देवदत्तेन शतेन बन्धितः। एकस्य हेतुकर्तृत्वमपरस्य प्रयोज्यकर्तृत्वमित्यदोषः। कति योगविभागः । तेन हेतो काऽपि भवति । कृतकत्वादनित्यः । अनुपलब्धेर्नास्तीति ॥ गुणे श्रीदत्तस्याऽस्त्रियाम् ॥ ३४ ॥ हेताविति वर्तते । अस्त्रीलिङ्गे गुणे हेता श्रीदत्तस्याचार्यस्य मतेन काविभक्ती भवति । अन्येषां मतेन हेताविति भा। जाड्यावद्धः । जाड्येन बडः । परिख्यात्यान्मुक्तः। पारिख्यात्येन मुक्तः । गुण इति किम् । धनेन कुलम् । अस्त्रियामिति किम् । बुड्या मुक्तः॥ ता हेता ॥ ३५ ॥ हेताविति शब्दनिर्देशोऽयं हेत्वर्थस्य तु प्रकृतत्वात् । हेतुशब्द प्रयुक्त हेत्वर्था ता भवति । अन्नस्य हेतोर्वसति । अध्ययनस्य हेतोर्वसति । भिक्षाया हेतोर्वसति । हेतुशब्दाऽपि हेत्वर्थे वर्तते । तस्मादपि ता । सामानाधिकरण्याद्वा॥ सर्वनानो भा च ॥ ३६ ॥ हेतुशब्द प्रयुक्त सर्वनानो भाविभक्ती ता च । केन हेतुना वसति । कस्य हेतोसति । येन हेतुना वसति । यस्य हेतावसति । पूर्वेण तायामेव प्राप्तायामयमारम्भः। Page #183 -------------------------------------------------------------------------- ________________ १७६ n ce जैनेन्द्रव्याकरणम् । अथवा चकारोऽनुक्तसमुच्चयार्थः । तेन निमित्तकारणप्रयोजनहेतुषु प्रयुक्तेषु सर्वासां प्रायोदर्शनमित्येतल्लब्धम् । कि निमित्तं वसति । केन निमित्तेन वसति । कस्मै निमित्ताय वसति। कस्मानिमित्तात् । कस्य निमित्तस्य । कस्मिन्निमित्ते वसति । एवं कारणप्रयोजनहेतुध्दाहार्यम् । प्रायोग्रहणादिन्न भवति॥ का ऽपादाने ॥ ३१ ॥ अपादाने कारके काविभक्ती भवति । ग्रामादागच्छति । आचार्याधीते । रथात् पतितः । केति योगविभागादन्यत्राऽपि भवतीति । तेनेदं बहु वक्तव्यं न भवति । प्यखे कर्मणि का वक्तव्या। प्रासादमारुह्य प्रेक्ष्यते। प्रासादात् प्रेक्षते । प्रासादाच्छृणाति । अधिकरणे प्यखे का बक्तव्या। आसने उपविश्य प्रेक्षते । आसनात् प्रेक्षते । शयनात्प्रेक्षते । प्रश्नाख्यानयोश्च का वक्तव्या। किं देवदत्तो व्याकरणात् कथयति । आख्याने व्याकरणात् कथयति । यतश्चाध्वकालपरिच्छेदस्ततः का वक्तव्या । गवीधुमतः साङ्कास्यं चत्वारि योजनानि । कार्तिक्या प्राग्रहायणी मासे।कायुक्तात् परादध्वनः वा वेप च वक्तव्ये। गवधु मत साकाश्यं चत्वारि योजनानि चतुर्षु योजनेषु ॥ दिच्छब्दान्यारादितरःञ्चध्वाहियुक्ते ॥ ३८ ॥ दिच्छन्द अन्य पारात इतर ऋते अचधु आ आहि इत्येतैर्युक्त का विभक्ती भवति । दिकच्छन्द । इयमस्याः पूर्वा । इयमस्या उत्तरा । शब्दग्रहणं किम् । दिशि दृष्टो यः शब्दो देशकालवृत्तिनापि तेन योगे यथा स्यात् । पूर्वो teedomumdenuradhanma Anan appearanamam Page #184 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । ग्रामात् । उतरो ग्रामात् । पूर्वो ग्रीष्माइसन्तः । अन्यदित्यर्थग्रहणम् । अन्यो देवदत्तात् । व्यतिरिक्तो देवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् जिनदत्तः । देवदत्ते मृदातिरेकात् तायां प्राप्तायां का विधीयते । आराशब्दो झिसंज्ञकः। दूरेऽन्तिकेच वर्तते तद्योगे दूरान्तिकाथुस्ता चेति अस्मिन् प्राप्ते काविधिः। पाराद् गृहात् क्षेत्रम् । आराद्देवदत्तात् पीठम्। इतरो निर्दिश्यमानप्रतियोग्यर्थः । इतरो देवदत्तात् ।ऋते इति झिसझं पदम् । ऋते धर्मात् । कुतः सुखम् । अबुधु । प्राग्ग्रामात् । प्राची दिग्रमणीया । इत्येवमाद्यर्थे आगतस्य अस्तातःअञ्चेरुबित्युप् । अस्य दिक्छन्दत्वेपि तातसर्थे त्येनेति ता प्राप्ता तदपवादोऽयम् । आ दक्षिणा ग्रामात् । उत्तरा ग्रामात् । प्राहि । दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् । अस्तादर्थे दक्षिणादाआहिच दूरे। उत्तराच्चेति आआहित्यौ । अत्रापि ता तसर्थे त्येनेति ता प्राप्ता । अवयवयोगे प्रतिषेधो वक्तव्यः। पूर्वछात्राणामामन्त्रयस्व ।। ता तिसर्थे त्येन ॥ ३८ ॥ वक्ष्यति दक्षिणोत्तराभ्यामतस् । तत्समानार्थेन त्येन युक्त ता विभक्ती भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । उपरि ग्रामस्य । उपरिषद ग्रामस्य । उपर्युपरिशत्पश्चादिति अतसर्थे निपातितो। पुरो ग्रामस्य । पुरस्ताद ग्रामस्य । पूर्वाधरावराणां पुरधवोअस्तीतीति च पुरादेशः ॥ इवेनेन ॥ ४०॥ इब्विभक्ती भवति एनेन योगे। दक्षिणेन विजयार्द्ध - Page #185 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १८१ वसति । दक्षिणोत्तरावरादादित्यधिकृत्य । वैनेोदूरेकाया इति अस्तादर्थे एन इत्ययं त्यः । पूर्वसूत्रे नेति योगविभागादनेन योगे तापि भवति इति केचित् । दक्षिणेन ग्रामस्य । उतरेण ग्रामस्य ॥ पृथग्विनानानाभिभी वा ॥ ४१ ॥ पृथग्विना नाना इत्येतैर्युक्ते वा भाविभक्ती भवति । पृथग्देवदत्तेन पृथग्देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । नाना देवदत्तेन । नाना देवदशात् । पक्षे अन्यार्थत्वात् कापि भवति । अथ पृथगादयोऽसहायार्थे वर्तन्ते नान्यार्थे । एवं तर्ह्यधिकारात् का एटव्या । त्रयाणां ग्रहणं पर्यायनिवृत्त्यर्थम् । हिरुग्देवदत्तस्य । करणे स्तोकाल्पकृछ्रकतिपयेभ्योऽसत्ववचनेभ्यो भाके वक्तव्ये । स्तोकेन मुक्तः । स्तोकान्मुक्तः । अल्पेन मुक्तः । अल्पान मुक्तः । कृछ्रेण मुक्तः । कृछ्रान्मुक्तः । कतिपयेन मुक्तः । कतिपयान्मुक्तः । असत्ववचनेभ्य इति किम् । स्तोकेन विषेण हतः । नेदम् वक्तव्यम् । विवक्षातः कारकाणि भवन्ति इत्युभयं सिडम् | क्रियाविशेषणविवक्षायां भाकेन भवतः । स्नाकं चलति । अल्पं जल्पति ॥ दूरान्तिकार्थैस्ता च ॥ ४२ ॥ 1 केति वर्तते । दूराथैरन्तिकार्थैश्च ग्रामस्य युक्ते ताविभक्ती भवति का च । दूरं ग्रामस्य । दूरं ग्रामात् । विप्रकृष्ट ग्रामस्य । विप्रकृष्टेन ग्रामात् । अन्तिकं ग्रामस्य । अन्तिकं ग्रामात् । अभ्यासं ग्रामस्य । अभ्यासं ग्रामात् ॥ तेभ्य इप् च ॥ ४३ ॥ Page #186 -------------------------------------------------------------------------- ________________ १८२ महावृत्तिसहितम् । तेभ्यो दूरान्तिकार्थेभ्य इधिभक्ती भवति का च । दूर ग्रामस्य । दाद् ग्रामस्य । विप्रकृष्टं ग्रामस्य । विप्रकृष्ाद् ग्रामस्य । अन्तिकं ग्रामस्य । अन्तिकाद् ग्रामस्य । समीप ग्रामस्य। समीपाद ग्रामस्य । कानुवर्तनादेव सिडा। चकारो ऽनुक्तसमुच्चयार्थः । तेन भापि भवति । दूरेण ग्रामस्य । अन्तिकेन ग्रामस्य । असत्ववचनेम्य इति वक्तव्यम् । इह मा भूत्। दुरात् पथ आगतः। दूरस्य पथः शंवलम् । अन्तिका ग्रामाः। यद्यसत्ववचनेभ्य इत्युच्यते इब्विधानमनर्थकम् । लिङ्गमशिष्यं लोकाश्रयत्वात् । नपुंसके सारम्भावेन सिद्धम् । इदं प्रयोजन सपूर्वाया वाया इत्येष विकल्पोमा मूत् । ग्रामो दूरं त्वा पश्यति । ग्रामो दूरं मा पश्यति॥ ईवधिकरणे च ॥ ४४ ॥ ईद्विभक्ती भवति अधिकरणे कारके दूरान्तिकार्थभ्यश्च । कटे आस्ते । शयने शेते। दूरान्तिकार्थेभ्यः। दृरे ग्रामस्य । विप्रकृष्टं ग्रामस्य । अन्तिके ग्रामस्य । समीपे ग्रामस्य । क्तस्येविषयस्य कर्मणीब वक्तव्या ॥ अधीति व्याकरणे । अधीतमनेन व्याकरणमित्यस्मिन्नर्थे इादेरितीन् । एवमानाती छन्दसि । परिगणितो ज्योतिषि । निमित्तात् कर्मसंयोगे इब वक्तव्या। चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः। नेदं बहु वक्तव्यम् । ईबिति योगविभागात् सिद्धम् ॥ यद्रावाद्वावगतिः ॥ ४५ ॥ भावः क्रिया। ईविति वर्तते। यस्य भावाभावान्तर Page #187 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १८३ गतिर्भवति तत्र इब्भवति । गोसु दुह्यमानासु गतः। दुग्धा स्वागतः। अत्र प्रसिडेन गोदोहनभावेन गमनक्रिया लक्ष्यते। एवं देवार्चनायां क्रियमाणायां गतः कृतायामागतः। इह बदरमानेष्वानेषु गतः पक्केष्वागतः। सामर्थ्याजातेष्विति प्रतीयते । यद्भावादिति किम् । यो जटाभिः स मुझे जटाद्रव्यम् । पुनर्भावग्रहणं किम् । यो भुक्तवान् स देवदत्तः॥ ता चानादरे ॥ ४६ ॥ अनादरो ऽवज्ञा । यद्भावाद् भावान्तरगतिर्भवति तत्र ताविभक्ती भवति ईप चानादरे गम्यमाने । देवदत्तस्य क्रोशतः प्राबाजीत् । देवदत्ते कोशति प्राब्राजीत् । रुदतः प्रावाजीत् । रुदात प्राब्राजीत् । अत्राव ज्ञानेन क्रोशनेन प्रव्रजनभावो लक्ष्यते ॥ स्वामोश्वराधिपतिदायादसाक्षिप्रति. भूप्रसूतैश्च ॥ ४७ ॥ स्वामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्युक्ततेपी विभक्त्या भवतः । गवां स्वामी। गोषु स्वामी । गवामीश्वरः। गोष्वीश्वरः। गवामधिपतिः । गोष्वधिपतिः । दायमादत्त दायादः। प्र इतिनियमादन्यस्मिन् गावप्राप्ते के अत एव निपातनात् कः । गवां दायादः। गवां साक्षी । गोषु साक्षी। गवां प्रतिभूः। गोष प्रतिभूः गवां प्रसूतः। गोषु प्रसूतः चकारः किमर्थः । तेपोरनुवर्तनार्थः । अन्यथा पूर्वत्र चानुकृष्टाया ईपोऽनुत्तिर्न स्यात् । उत्तरसूत्रयोरपि चकारस्येदमेव फलम् । प्रसूतयोगे ईबेव प्राप्ता इतरैोगे ता प्राप्ता ॥ - ma Page #188 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । कुशलायुक्तेन चासेवायाम् ॥ ४ ॥ आसेवा मुहुर्मुहुः सेवा तात्पर्य च । कुशल आयुक्त इत्येताभ्यां युक्त आसेवायां गम्यमानायां तेपी विभत्तया भवतः। कुशला विद्याग्रहणस्य कुशला विद्याग्रहण आयुक्तस्तपश्चरणस्य आयुक्तस्तपश्चरणे । आसेवायामिति किम् । आयुक्तो गौः शकटे । आकृष्य युक्त इत्यर्थः । अधिकरणलक्षणेयमीप् ॥ __ यतश्च निद्धारणम् ॥ ४ ॥ जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निरिणम् । यतश्च निर्झरणं ततस्तेपी विभत्या भवतः। मनुष्याणां क्षत्रियः शरतमः। मनुष्येषु क्षत्रियः शूरतमः। नारीणां श्यामा दर्शनीयतमा । नारीषु श्यामा दर्शनीयतमा। अध्वगानां धावन्तःशीघ्रतमाः। अध्वगेषु धावन्तः शीघ्रतमाः । प्रपञ्चार्थमिदं समुदाये अवयवाऽन्तर्भूतः । अधिकरणविवक्षायामीप सिडा अवयवसम्बन्धविवक्षायां तापि सिडा अतएवापादाने कापि भवति । गोभ्यः कृष्णा नि यते इति ॥ विभक्त का ॥ ५० ॥ यतश्च निर्धारणमिति वर्तते भिन्नजातीयात् समुदायाद्गणादिना पृथकरणं विभक्तनिर्धारणं तत्र का विभक्ती भवति। पूर्वेण तेपोः प्राप्तयोरयमपवादः। माथुराः पाटलिपुत्रकेभ्य आढयतराः। दर्शनीयतराः। अयमस्मादधिकः अयमस्माद्विलक्षणः । इदमपि प्रपनार्थम् । पाटलिपुत्रकाणामवधिभावेन बुद्धि प्राप्तानामपादानत्वमस्ति ।। Page #189 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १८५ साधुनिपुणेनाचार्यामीबप्रतेः ॥ ५१ ॥ साधु निपुण इत्येताभ्यां युक्त अर्चायां गम्यमानायामीविभक्तो भवति प्रतिशब्दस्याप्रयोगे। मातरिसाधुः । मातरि निपुणः । पितरि निपुणः। तापवादोऽयम् । अर्चायामिति किम् । साधुनिपुणो वाऽमात्यो राज्ञः। अप्रतेरिति किम् । साधुर्देवदत्तो मातरं प्रति प्रतिग्रहणमगितिसंज्ञानामभिपय॑तानामुपलक्षणम् । मातरमभि । मातरं परि। मातरमनु । कथमसाधुः पितरि। अनिपुणे मातरि। पूजाप्रयुक्तसाधुनिपुणप्रतिषेधोऽयम् । प्रसितोत्सुकाभ्यां भा च ॥ ५२ ॥ प्रसित उत्सुक इत्येताभ्यां युक्त भाविभक्तो भवति । ईप च । केशैः प्रसितः । केशेषु प्रसितः । प्रसक्त इत्यर्थः । केशैउत्सुकः केशेषत्सुकः । पक्ष भार्थमिदम् । ईवधिकरणत्वादेव सिद्धः॥ उसि भे ॥ ५३ ॥ ईवनुवर्तते भा च । उस्विषये भवाचिनि भेपी विभतयौ भवतः। भाधुक्तः काल इत्यागतस्याणः उसभेद इत्युसि कृते यदा भवाचोशब्दः काले वर्तते तदा तस्माद्भा च ईप च भवत इत्यर्थः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् ।मघाभिः पललादनम् । मघासु पललौदनम् । उसीति किम् । मघासु ग्रहः नात्र मघाशब्दः काले वर्तते। भ इति किम् । पञ्चालेषु वसति । पञ्चालस्थापत्यानि पच्चालाः तेषां निवासः पञ्चालः। निवासार्थे आगतस्याण: जनपद उसित्युस । इह कस्मान्न भवति । अद्य पुष्यः । - Page #190 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । मिडैकार्थत्वात् चानुकृपया ईपः कथमनुवृत्तिः ईवधिकारे सूत्रारम्भसामर्थ्यादत्राप्यधिकरणत्वादीप सिद्धा पक्ष भार्थ वचनं यद्यधिकरणस्यापि करणविवक्षा यथा स्थाल्या पचति तदेदं प्रपञ्चार्थम् ॥ मिडैकार्थे वा प्रथमा ॥ ५४ ॥ मिङन्तेन पदेन एकार्थे वर्तमानान्मृदो वा विभक्ती भवति । गौश्चरति । कुमारी तिष्ठति । ओदनः पच्यते । खारो मीयते । एकः द्वौ बहवः । इत्यत्रोक्तष्वप्येकत्वादिषु भा भवतीत्युक्तप्रायम् । च वा ह उच्चैरित्येवमादिषु अनर्थकेषु च प्रादिषु मिङन्तेनैकार्थ वाभावेऽपि सुपो झेरिति ज्ञापकाद्भवति । भावे वर्तमानेन मिङन्तेन स्वभावादन्येनैकार्थत्वं नास्ति । आस्यते देवदत्तेन नन्वेकत्वादिविशिष्टेषु कर्मादिषु कर्मादिविशिष्टेषु वा एकत्वादिषु इबादिनां नियमात् परिशेषात् वृक्षः प्लक्ष इत्येवमादिष वादिषु च ड्याम्मृद इत्यनेनैव वायाः सिद्धत्वादनर्थकमिदं नानर्थकम् । एकद्विबहुवचनानां व्यतिकरनिवृत्त्यर्थं वायास्तायाश्च विषयभेदार्थ चेदं विसर्जनीयो विभाषा सन्देहनिवृत्त्यर्थम् ॥ सम्बोधने बोध्यम् ॥ ५५ ॥ सम्बोधनमभिमुखीकरणं सम्बोधने या वा तस्या बोध्यमित्येषा संज्ञा । सम्बोधनेऽपि मिडैकार्थत्वमस्ति इति पूर्वेण वाविधानम् । हे देवदत्त आगच्छ । हे देवदत्तौ । हे देवदत्ताः । हे पचन् । हे पचमान । सम्बोधन इति शत्रशाना बोध्यसंज्ञाप्रयोजनम् । बोध्यमसद्वदित्येवमादि ।। - - Page #191 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । एकः कि ॥ ५६ ॥ बोध्यसंज्ञायां वाया एकवचनं किसंज्ञं भवति । हे कन्ये । हे वटो । किप्रदेशाः केरेडा इत्येवमादयः॥ ता शेषे ॥ ७ ॥ कर्मादिकारकाणां अविवक्षा कर्मादिभ्योऽन्यो वा मृदातिरेकः स्वस्वामिसंबन्धादिः शेषः। ता विभक्ती भवति शेषे अर्थविशेषे। नटस्य शृणोति। ग्रन्थिकस्य शृणाति। स्वस्वामिसम्बन्धसमीपसमूहविकारावयवस्थानादयस्तार्थाः राज्ञः स्वम् । मद्राणांराजा। देवदत्तस्य समीपम्। यवानां राशिः । यवानां धानाः । देवदत्तस्य हस्तः । गोः स्थानम् । शेषग्रहणं किम् । इवादयो नियताः कर्मादयस्त्वनियतास्तेभ्यस्ता मा भूत् ॥ ज्ञोस्वाथैकरणे ॥ ५८ ॥ स्वार्थोऽवबोधनं तत्पर्युदस्यतो जानातेरस्वार्थे वर्तमानस्य करणे ताविभक्ती भवति । सपिषो जानीते । पयसो जानीते । सर्पिषा करणभूतेन अवेक्षते प्रवर्तते वा इत्यर्थः । ज्ञोपहवेधेरिति दविधिः करणस्य शेषत्वविवक्षायामविवक्षायां च तैव भवति । अस्वार्थ इति किम् । स्वरेण पुत्रं जानाति ॥ स्म्रर्थदयेशां कर्मणि ॥ ५ ॥ शेष इति वर्तते स्मृ इत्यनेन समानार्थानां धूनां दय ईश इत्येतयोश्च कर्मणि शेषत्वेन विवक्षिते ता विभक्ती भवति । मातुःस्मरति।पितुरध्येति । सर्पिषो दयते। सर्पिष ईष्टे । कर्मणीति किम् । मातुर्गुणैः स्मरति । शेष इत्येव Page #192 -------------------------------------------------------------------------- ________________ smusal me - १८८ महावृत्तिसहितम् । मातरं स्मरति। यद्येवं नार्थोऽनेन ता शेष इत्येव सिद्धम् । लादेसेनझेति प्रतिषेधोऽपि कर्तृकर्मणोः कृतीत्येतस्याः प्राप्तेरनन्तरत्वात् नापि प्रतिपदमिति सविधिप्रतिषेधार्थ नेयं प्रतिपदविधाना ता वृत्तिरपि दृश्यते अर्थानुस्मरणं धर्मानुचिन्तनम् । एवं तहि कर्मणः शेषत्वेन विवक्षितत्वादकर्मकत्वोपपत्ते व्यक्तखार्थाः भावे सिद्धा भवन्ति । मातुः स्मर्यते ।मातुःस्मर्तव्यम् । सकर्मकविवक्षायां कर्मणि भवन्ति । माता स्मयते । माता स्मर्तव्या ॥ प्रतियत्वे कृजः॥६॥ करोतेः कर्मणि ताविभक्ती भवति प्रतियत्ने गम्यमाने । असतोऽर्थस्य प्रादुर्भावाय सतो गुणान्तराधानाय समीहा प्रतियत्नः। एधो दकस्योपस्कुरुते। काण्डं गुणस्योपस्कुरुते । गन्धनावक्षेपादिना दः । प्रतियत्न इति किम् । कटं करोति। बुड्या शेष इत्येव एधो दकमुपस्कुरुते ॥ रुजर्थस्य भाववाचिनो ऽज्वरिसन्तापाः॥६॥ रुजनां धूनां भावकर्तृकाणां कर्मणि ता विभक्ती भवति ज्वरिसन्तापी वर्जयित्वा । चोरस्य रुजति रोगः । रुजस्येति किम् । एतिजीवेतिमानदः।गत्यायो?भाववाचिन इति किम्। श्लेष्मा मधुराशिनं रुजति । अज्वरिसतापोरिति किम् । आयनं ज्वरयति ज्वरः। घटादित्वात् प्रादेशः। अत्याशिनं सन्तापयति ज्वरः । शेष इत्येव । चारं रुजति॥ आशिषि नाथः ॥ ६२ ॥ प्राशी क्रियस्य नाथः कर्मणि ता विभक्ती भवति। सर्पिषो नाथते । पयसो नाथते । सपिम भूयात इत्यर्थः । a indernamanna utamMANOODom - Page #193 -------------------------------------------------------------------------- ________________ । । जैनेन्द्रव्याकरणम् । १८६ आशिषि नाथ इत्युपसंख्यानेन दविधिः । आशिषीति किम् । माणवकमुपनाथति अङ्ग पुत्राधीष्वेति । शेष इत्येव सर्पिनीयते ॥ जासनिग्रहणनाटक्राथपिषांहिंसायाम्॥६३॥ जास निग्रहण नाट ऋथ पिष इत्येतेषां हिंसाक्रियाणां कर्मणि तो विभक्ती भवति । जस ताडन इति चौरादिकः । चोरस्योज्जासयति । वृषलस्योन्जासयति । जसु मोक्षण इत्येतस्य देवादिकस्याहिंसार्थवादग्रहणम् । जास इति। कृतदीत्वोच्चारणं किम् । प्रादेशे मा भूत्। दस्युमजीजसम् । निप्रहण इति निप्रयोः समुदितयाः व्यस्तयोविपर्यस्तयो ग्रहणम् । चोरस्य निग्रहन्ति । चोरस्य निहन्ति । चोरस्य प्रहन्ति । चोरस्य प्रणिहन्तिानट अवस्यन्दने। चुरादिःचारस्योन्नाटयति । दोत्वोच्चारणं किम् । दस्यु मेऽनीनटत् । स्रथक्रथ क्लथ हिंसार्थाः। हेतुमतीति णिच् । चोरस्योत्क्राथयति दीत्वंहि किन्दस्यामूचिऋथत् । घटादित्वेऽपि निपातनादुडः प्रादेशवाधनार्थ च । चोरस्य पिनष्टि । वृषलस्य पिनष्टि । हिंसायामिति किम् । धानाः पिनष्टि । प्रोष इत्येव । चार निहन्ति । रूजर्थत्वादेतेषामपीति चेदभावककार्थ वचनं चोरस्योजासयति राजा॥ व्यवहपणोः सामर्थ्य ॥ ६४ ॥ सामर्थ्य समानार्थत्वं व्यवह पण इत्येतयोः सामथ्र्य स्तुतिकर्मणि ता भवति क्रयविक्रये तेच सामर्थ्यम् । शतस्य व्यवहरते। सहस्रस्य व्यवहरते । सहस्रस्य पणते। आय: करमान भवतिगुपादिभिःसाहचात् भौवादिकस्य स्तुत्यर्थस्य तत्र ग्रहणम्।इह तु तादादिकस्यानुदात्तेतः।सामर्थ्य. admaalhornfilmindiann adillina d ideideode si Page #194 -------------------------------------------------------------------------- ________________ - - १६० महावृत्तिसहितम् । इतिकिम । शलाकां व्यवहरति । गणयतोत्यर्थः । देवान पणयति।शेष इत्येव । शतं व्यवहरति । सहस्रपणयते ॥ दिवश्च ॥ ६॥ ___ व्यवहृपणेःसामर्थ्य इति वर्तते। दिवश्व व्यवहृपणिसमानार्थस्य कर्मणि ता भवति। शतस्य दीव्यति।सहस्रस्य दीव्यति । चकारः किमर्थः सामयानुकर्षणार्थीननु विकारादेव सामर्थ्य ग्रहणमनुवर्तते ऽन्यथा चानुकृष्टमुत्तरत्र च वानुवर्तते वागावित्यत्र सामानुत्तिर्न स्यात अनुक्तसमुच्चयार्थस्तर्हि कचिदन्यस्यापि प्रयोगे यथा स्यात् सक्तूनां पूर्णः । ओदनस्य तृप्तः सामर्थ्य इत्येव । साधून दीव्यति॥ वा गा ॥ ६६ ॥ सामर्थ्य इति वर्तते । गिपूर्वस्य दिवः कर्मणि वा ता विभक्ती भवति । शतस्य प्रदीव्यति । सहस्रस्य प्रतिव्यति । सहस्रं प्रदीव्यति । इयं पूर्वेण प्राप्त विभाषा । ननु शेषविवक्षया तापि भविष्यति इति व्यर्थमिदम् । एवं तर्हि इदमेव ज्ञापकं अगिपूर्वस्य शेषविवक्षा नास्ति इति । शतस्य दीव्यति । सामर्थ्य इत्येव । शलाका प्रतिदीव्यति ॥ कालेऽधिकरणे सुजथै ॥६७ ॥ काले ऽधिकरणे ता विभक्ती भवति सुजथै त्ये प्रयुक्त। द्विरन्होऽधीते। त्रिरन्होधीते। पञ्चधारान् भुङ्क्ते । संख्या या ध्वभ्यावृत्ती कृत्वमिति कृत्वम् । द्वित्रिचतुर्व्यःमुजिति सूच। काल इति किम् । द्विःकांसपात्र्यांभुंक्त अधिकरण इति किम्। हिरन्हो भुक्तो मुजर्थ इति किम्। अहनि भुक्त।रात्री भुक्ते । न त्वत्रापिद्धिः त्रिर्वेति सुजों गम्यते। प्रयुक्तग्रहणं - Page #195 -------------------------------------------------------------------------- ________________ - - जैनेन्द्रव्याकरणम् । दुरादनुवर्तते तेन गम्यमाने सुजथै न भवति। शेष इत्येव। द्विरहयधीते॥ कर्तृकर्मणोः कृति ॥ ६॥ कृति प्रयुक्त कर्तरि कर्मणि च ता विभक्ती भवति। अनुक्त इति वर्तते । भवत आसिका। भवतः शायिका। खोलिने भावे पायाहोत्पत्ती बुणिति वुण । यवानां लावकः । ओदनस्य भोजकः। विश्वस्य ज्ञाता। तीर्थस्यकर्ता। कृतीति किम् । ओदनं पचति । ननु नझितेत्यादिनाऽत्र प्रतिषेधो भविष्यति एवं तर्हि हृति मा भूत् । कृतपूर्वी कटम् । कृतं पूर्वमनेन इन् पूर्वात् सपूर्वादितीन् । पुनः कर्मग्रहणादिह शेषस्य ग्रहणं नाभिसम्बध्यते ॥ द्विप्राप्तौ परे ॥ ६ ॥ पूर्वमन्त्रविन्यासापेक्षया परशब्देन कर्माभिप्रेतम् । द्विमाप्तौ कृति पर एव कर्मणि ता विभक्ती भवति न कर्तरि। आश्चर्यो गवांदोहोऽगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं जिनदत्तेन । द्वयोः प्राप्तियस्मिन् कृतीति व्यधिकरणस्य वसस्याश्रयणाद् भिन्ने कृति नियमो न भवति। आश्चर्यमिदमतिथीनां प्रादुर्भावः ओदनस्य च नाम पाकः। अकाकारयोः प्रयोगे नेति वक्तव्यम् । भेदिका देवदत्तस्य काष्ठानाम् । चिकीर्षा जिनदत्तस्य काव्यानाम् । अकारग्रहणेन निरनुबन्धकस्य अस्त्यादित्यस्यैव ग्रहणम् । शेषे विभाषा। अकाकारापेक्षया शेषस्य बीत्यस्य ग्रहणम् । विचित्रा सूत्रस्य कृतिराचार्यस्प - Q3 Page #196 -------------------------------------------------------------------------- ________________ wRamMNAMImamianRatoddess M eanAORGANISAnkmandedandasana MINSAHAR १६२ महावृत्तिसहितम् । आचार्येण वा । केचिदविशेषेणेच्छन्ति । विचित्रं शब्दानुशासनमाचार्यस्य आचार्येण वा ॥ __ क्तस्याधिकरणे ॥ ७ ॥ अधिकरणे यः क्तस्तस्य प्रयोगे ता विभक्ती भवति । अधिकरणे नाद्यर्थाचेति अद्यर्थेभ्यो धिभ्यो गत्यर्थेभ्यश्च तो वक्ष्यति तस्य प्रयोग कर्तृकर्मणोः कृतीति ता प्राप्ता नभितेत्यादिना प्रतिषिडा पुनः प्रसूयते । इदमेषामाशितम् । इदमेषां भुक्तम् । इदमेषामासितम् । इदमेषां शयितम् । इदमेषां तृप्तम् । इभेषां पराक्रान्तम् । एषामिति कर्तरिता। अधिकरणस्य क्तेनोक्तत्वादिदंशब्दादीन भवति । अधिकरणे चेत्यत्र चकारेण यथा प्राप्तः समुच्चीयते । कर्तरि इहमे आसिताः । भावे इह एभिरासितम्। शेषवि वक्षायमिह एषामासितम् । एवं सर्वत्र योज्यम् ॥ भवति ॥ ११ ॥ भवति काले विहितस्य तस्य प्रयोगे ता विभक्ती भवति । अयमपि प्रतिषेधापवादः । राज्ञां मतः । राज्ञां बुद्धः। सतां पूजितः । मतिबुडिपूजार्थाचे ति सम्प्रतिकाले कः। शेषविवक्षायां यद्यपि ता सिद्धा तथापि कर्तृविवक्षायां भावाधनार्थमिदम् । सम्प्रतिकाले चकारेण बब्धेष शीलितादिषु प्रयुक्तषु ता नेष्यते। देवदत्तेन शीलितः। कथं मयूरस्य नृत्तं छात्रस्य हसितमित्ति शेषविवक्षयेदम् । कर्तरि तु मयूरेण नृत्तम् । छात्रेण हसितम् ॥ न फितलोकखार्थतनाम् ॥ १२ ॥ मित बउ उक खार्थ तृन् इत्येतेषां प्रयोगता विभक्ती Page #197 -------------------------------------------------------------------------- ________________ Store samanand जैनेन्द्रव्याकरणम् । न भवति। कर्तृकर्षणोः कृतीति तायाःप्राप्तायाः प्रतिषेधो. ऽयम् । भि । कटं कृत्वा । कटं कर्तुम् । तसंज्ञा । देवदत्तेन कृतम् । देवदत्तः कटं कृतवान् । ल । कटं कुर्वन् । कटं कुर्वाजः। अनूषिवान् श्रीदत्तं धान्यसिंहः। करं कारयामास धर्म दधि श्चित्तम् । सहिवहिवलियतीनामिर्यङ इत्यधिकृत्य धाञ्जनितनिश्पो लिड्सदित्युपसंख्यानेन शीलादिष्वर्थेषु इवित्ययं त्यो भवति। कटं चिकीर्षः। ओदनं बुभुक्षुः। कन्यामलङ्करिष्णुः । उक । आगामुको वाराणसीम् । उकप्रतिषेधे कमेरप्रतिषेधः । दास्याः कामुकः । खार्थः । सुकरः कटो भवता । सुपीतं पयो भवता । वृन्निति प्रत्याहारः शतृशानावित्यत आरभ्य तृनो नकारेण । धान्यं पवमानः। अधीयन् जैनेन्द्रम् । पूज्यजोः शान इति शानः । धारी शत्रकृच्छिणीति शतृत्यः । कर्ता कटान् । बदिता जनापवादान् । शीलाद्यर्थे तृन्निति तृन् । द्विषः शतुर्वा वचनम् । चौरं द्विषन् । चोरस्य विषन् । द्विषोराविति शतृत्यः॥ वय॑त्वकस्य ॥ १३ ॥ वय॑ति काले विहितस्याकस्य योगे ता विभक्तो। न भवति । कटं कारको व्रजति । ओदनं भोजको गच्छति। वुरातुमा क्रियायामिति वुल् । वय॑तीतिबिम् । बोदनस्य भोजकः । वय॑तीति विहितस्याबस्थ ग्रहणं भवति । वर्षशतस्य पूरकः। पुत्रपौत्राणां दर्शकः ॥ प्राधमहर्षे चेनः १४॥ आधमण्ये वत्स्यति च काले विहितस्येनः प्रयोगे ता | विभक्ती न भवति । शतं दायी । सहनदायी । आवश्य ensus Daunwanemed i inmenARIpIA HARI Page #198 -------------------------------------------------------------------------- ________________ memese Mana १६४ महावृत्तिसहितम् । काधमर्णयोर्णिनिति णिन् । वय॑ति । गमी ग्रामम्। आगामी नगरम् । गम्यादिर्वस्य॑तीति वत्स्यतिकाले साधुत्वम् । प्राधमण्य चेन इतिकम् । अवश्यं कारी कष्टस्य । आवश्यके ऽर्थे कालसामान्ये पिन् । व्यस्य वा कर्तरि ॥ १५॥ ॥ व्यसंशस्य प्रयोगे कर्तरि वा ता विभक्तो भवति । भवतः कटः कर्तव्यः। कर्तृकर्मणाः कृतीति ता प्राप्ता विभाब्यते । कर्तरीति किम । गेयो माणावको गाथानाम् । भव्यगेपादिसूत्रे कर्तरि गेयशब्दो निपातितः । अत्र कर्मणि नित्यं ता भवति । इह कस्माता न भवति क्रव्या ग्रामं शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तन । वेति व्यवस्थितविभाषा। तेन विप्राप्तौ पर इत्यस्यास्तापा व्यप्रयोगे प्रतिषेध एव ।। __ भा ऽतुलोपमाभ्यां तुल्यार्थः ॥ ६ ॥ घेति वर्तते । अतुलोपमाशब्दाभ्यां अन्यैस्तुल्यायः शन्दैर्युक्ते वा भाविभक्ती भवति । तुल्यो देवदत्तेन । तुल्यो देवदत्तस्य । पचे शेषलक्षणा ता । भतुलापमाभ्यामिति किम् । नास्ति तुला देवदत्तस्य । उपमा नास्ति सनत्कुमारस्य ॥ अप चाशिष्यायुष्यमद्रभद्रकुशलसुखहि तार्थः॥ १७॥ वेति वर्तते । वा अविभक्ती भवति आशिषि गम्यमानायाम् । आयुषो निमित्तं संयोगः। निमित्तं संयोगो e mbasses anupamumwomanduD mem o re om Page #199 -------------------------------------------------------------------------- ________________ AAA जैनेन्द्रव्याकरणम् । त्पादौ यो संख्यापरिमाणत्वादेरिति यः। आयुष्य मद्र भद्र कुशल मुख हित इत्येवमर्थंयुक्त । आयुष्यमिदमस्तु देवदत्ताय देवदत्तस्य वा। चिरमस्तु जीवितं देवदत्ताय देवदत्तस्य वा । मद्रं भवतु जिनशासनाय जिनशासनस्य वा । भद्रं देवदत्ताय देवदत्तस्य वा । कुशलं साधुभ्यः कुशलं साधूनाम् ।निरामयं साधुभ्यः। निरामयं साधूनाम् । मुखं साधुभ्यः। मुखं साधूनाम् । शमस्तु साधुभ्यः । शमस्तु साधूनाम् । हितं देवदत्ताय।हितं देवदत्तस्य । पथ्यं देवदत्तस्याताप शेषलचणा ता । चकारः किमर्थः । अर्था(रपि योगे यथा स्यात् । अर्थो देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवदत्ताय । प्रयोजनं देवदत्तस्य । तापचे वृत्तिन भवति अगमकत्वात् । न हि हत्याऽऽशीर्गम्यते । प्राशिपीति किम् । आयुष्यं देवदत्तस्य । अत्र नाप् ॥ प्राणितूर्यसेनाङ्गानां द्वन्द्व एकवत् ॥ ७ ॥ प्राण्यलानां तूर्याङ्गानां सेनाङ्गानां च बन्द एकबवति । एकार्थवद्भवतीति अर्थनिर्देशाविशेषणानामपि तछत्ता । पाणी च पादौ च पाणिपादम् । दन्तोष्ठम् । शिरोग्रीवम् । यदि प्राण्यङ्गं प्राणिग्रहणेन गृह्यते अप्राणिजातेरिति प्रतिषेधे प्राप्त अथ न गृह्यते तदा अप्राणिजातेरिस्येव सिद्ध व्यतिकरनित्यर्थं वचनं प्राण्यङ्गानामन्येन इन्दो मा भूत। तूर्यम् । माईङ्गिकाश्च पाणविकाव माई शिकपाणविकम् । सेना। रथिकाच अश्वारोहाच रथिकाश्वारोहम् । रथिकपादातम् । सेनाङ्गेषु बहुत्वे इति तेन रथिकाश्वारोही । हस्त्यश्वादिषु परत्वात् पशु विभाषा । यद्यप्यभिधानवशादिह समाहारे छन्दः दधिषष amaagemaa sam andal SENDER -- Page #200 -------------------------------------------------------------------------- ________________ १६६ महावृत्तिसहितम् । आदिषु इतरेतरयोगे तरुमृगादिषु उभयत्र तथापि तद्विषयविभागज्ञापनार्थमिदं प्रकरणम् ।। चरणानामनूक्तौ ॥ ६ ॥ चरणं कठादिप्रोक्तोऽध्ययनविशेषः । तद्यदा पुरुषब्वध्यतृष वर्तते तदेह गृह्यते अनूक्तिरनुवादः। चरणानां द्वन्द्व एकवद्भवति अनूक्तौ। स्थणार्लुङन्तयोः प्रयोगे चेदमिष्यते। उद्गात् कठकालापम् । प्रत्यष्ठात् कठकौथुमम् । अनुक्ताविति किम् । उदगुः कठकालापाः । प्रथमोपदेशोऽयम् । कठेन प्रोक्तमधीयते कठाः। प्रोक्ताथै सौनकादिभ्यश्छन्दसि णिनिति णिन् । तस्य कठचरणादुवित्युप् अध्येतविषयस्थाणः उपप्रोक्तादित्युप्। कलापिना प्रोक्तमधीयते कालापाः प्रोक्तार्थ कलापिनोऽण् । टिखम् । परस्याण उप्प्रोक्तादित्युप् । छन्दो ब्राणानि चात्रैवेति अध्येतृविषयता॥ अध्वर्युक्रतुरनप ॥ ८०॥ अध्वरमिच्छन्ति अध्वर्यवो यजुर्वेदविदः । अत एव निपातनात् क्यच्यकारस्य खम् । क्यजन्तस्य उश्च त्यः । अध्वर्युक्रतुरनपुंसकलिङ्गो दन्छमेकवद्भवति । येषां ऋतूनां यजुर्वेदशाखासु लक्षणं प्रयोगश्च शिष्यते प्राधान्येन तेषामध्वर्युऋतूनामनपुंसकलिङ्गानां इन्छ एकवद्भवति इत्यर्थः । अर्कश्च अश्वमेधश्च अर्धाश्वमेधम् । सायाहातिरात्रम् । पौण्डरीकातिरानम्। अध्वर्युक्रतुरिति किम् । पच्छादनदशादनाः। इषवज्रो। उद्भिवलभिदौ । एते सामवेदविहिताः। अनविति किम् । राजसूयं च वाजपेयं च राज Page #201 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १६७ सूयवाजपेये । इह कस्मान्न भवति दर्शपैौर्णमासैा । दधिपयचादिषु द्रष्टव्यः ॥ अधीत्वा ऽदूराख्यानाम् ॥ ८१ ॥ आख्या नामधेयम् | अधीत्या निमित्तभूतया अदूराख्यानां इन्छ एकवद्भवति । पदमधीते पदकः । क्रममधीतेक्रमकः । पदक्रमकम् । क्रमकवार्त्तिकम् | पदाध्ययनस्यासन्नं क्रमाध्ययनम् । अधीत्येति किम् । श्रढयदरिद्रौ । अदुराख्यानामिति किम् । याज्ञिक वैयाकरणा । यज्ञमधीते याज्ञिकः ॥ ऋप्राविजातेः ॥ ८२ ॥ अप्राणिजातिवाचिनां द्वन्द्व एकवद्भवति । आराशस्त्रि । धानाशष्फुलि | युगवरन्त्रम् । अप्राणिग्रहणं किम् । गोपा विशालङ्कायनाः । गोत्रं चरणैः सहेति जातिः । जातेरिति किम् । हिमवद्विन्ध्यौ । नन्दकपाञ्चजन्यैौ । संज्ञाशब्दा एते । नञ्सदृशसम्प्रत्ययहेतुः । तेन द्रव्यजातीनामेकवद्भावादिह न भवति । रूपरसगन्धस्पर्शाः । गमनागमने । जातेरविवक्षायां न भवति । बदरामलकानि तिष्ठन्ति ॥ भिन्नलिङ्गो नदीदेशे ऽग्रामोऽपुरम् ॥ ८३ ॥ भिन्नलिङ्गानां नदीदेशवाचिनामग्रामाणामपुराणां इन्छ एकवद्भवति । नदी । उाश्वेरावती व उडघेरावति । विषामिदम् | गङ्ग शिणम् । देशाः । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् | कुरुकुरुजाङ्गलम् । दर्वाश्च अभिसारं च दावभिसारम् । कास्मीराभिसारम् । भिन्नलिङ्ग इति किम् । गङ्गायमुने । मद्रकेकयाः । नदीदेश Page #202 -------------------------------------------------------------------------- ________________ matemenom e non dansentendones महात्तिसहितम् । इति किम् । कुकुटमयूर्यो । अग्राम इति किम् । जाम्बवश्च शालूकिनी च जाम्बवशालकिन्यो । ननु नद्यपि देश इति पृथग्ग्रहणं किमर्थम् । ज्ञापकार्थ जनपदो देशोऽभिप्रेतो न नदीपर्वतादिः। तेनेह नैकवद्भावः। कैलासश्च गन्धमादनं च कैलासगन्धमादने । अपुरमिति किम् । लोके ग्रामग्रहणेन पुरमपि गृह्यते ततोऽपुरमिति प्रतिषेधः । मथुरापाटलिपुत्वम् । अग्राम इति प्रसज्यप्रतिषेधः । तेन यत्र पुरग्रामयोईन्द्धस्तत्रापि नैकत्वम् ।नासौर्यकैतवी पुरग्रामो। क्षद्रजीवाः ॥ ८४ ॥ इहाल्पशरीरः क्षुद्रः। क्षुद्रजीवानां इन्द्व एकवद्धवति । क्षुद्रजीवाश्रयो छन्द्ध उपचारात् क्षुद्रजीवा इति निदेशः।यूकालिक्षम् । शतस्वश्च उत्पादकाश्च शतशत्पादकम् । दंशमशकम् । क्षुद्रजीवा अकङ्काला येषां स्वं नास्ति शोणितम् । नालिय॑त्सहस्रेण केचिदानकुलादपि । केचित् शब्दःप्रत्येकमभिाम्बध्यते । क्षुद्रजीवा इति बहुवचनानदेशात् द्वित्वविषये नेदमिति यूकालिक्षी। दंशमशकौ ॥ येषाञ्च द्वेषः शाश्वतिकः ॥ ५ ॥ द्वेषोऽप्रीतिः । येषां च द्वेषः शाश्वतिकस्तद्वाचिनां बन्छ एकवद्भवति। शश्वद्भवः शाश्वत्तिकः । कालाजिति ठञ् निपातनादिकादेशः । झेममात्रे टिस्खमिति खं च न भवति । अहिनकुलम् । श्वावराहम् । अन्यस्यापि दीत्वम् । शाश्वतिक इति किम् । गोपालशालकायनाः केन चिनिमित्तेन कलहायन्ते । चकारोऽवधारणार्थः । अयमेव - aa samadnaaaaaaaaaa - - - Page #203 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १९९ free एकवद्भावेो यथा स्यात् पश्वादिविभाषा मा भूत् । अश्वमहिषम् । काकोलूकम् । वर्णेनार्हद्रूपायेोग्यानाम् ॥ ८६ ॥ वर्णेनार्हद्रूपस्यायोग्यास्तेषां द्वन्द्व एकवद्भवति । येन रूपेणार्हन्त्यमवाप्यते । तदिह नैर्ग्रन्थ्यमर्हद्रपमभिप्रेतम् । अतिशयोपेतस्यार्हद्रूपस्य प्रातहार्यसमन्वितस्य बहुतरमघोग्यमिति नेड तद् गृह्यते । तक्षायस्कारम् । कुलालव रूढम् । रजकतन्तुवायम् । नन्वेतेष्वप्येकवद्भावः प्राप्नोति । चण्डालमृतपाः । न दधिपय आदिष्वन्तम् ता द्वन्द्वो द्रष्टव्यः । वर्णेनेति किम् । मूकबधिराः । एते करणदोषेणायोग्याः । अईपायेोग्यानामिति किम् । ब्राह्मणक्षत्रियैौ । A N गवाश्वादीनि च ॥ ८७ ॥ गवाश्वादीनि च गणपाठे इन्द्ररूपाणि च एकव द्भवन्ति । गवाश्वम् । गवैडकम् । गवाविकम् अजाविकम् । पशुविभाषा प्राप्ता । कुब्जवामनम् । कुब्जकैरावतम् । पुत्रपौत्रम् | स्वचाण्डालम् । अद्वेषे स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छिकम् । इदं जात्यविवचायाम् । उष्ट्रखरम् । उष्ट्रशशम् । पशु विभाषा प्राप्ता । सूत्रशकृत् । मूत्रपुरोषम् | यकृन्मेदः । मांसशोणितम् । इमानि जात्यविवक्षायाम् । दर्भशरम् । दर्भपूतिकम् । अर्जुनपुरुषम् । तृणोपलम् । एतेषां तृणविकल्पः प्राप्तः । दासीदासम् । कुटीकुटम् । भागवती भागवतम् । एषां सरूपाणां बिङ्गमात्रकतविशेषाणां निपातद्वन्द्वः । चकारोऽवधारणार्थः । गवाश्वादोनि पठितान्येवैकवद्भवन्ति नान्यथा गोरखा गोश्वम् ॥ 4 Page #204 -------------------------------------------------------------------------- ________________ mosamasmmutanamamukate Rammanagement womaameemaanamor a mme महावृत्तिसहितम् । वा तरुमृगतृणधान्यव्यञ्जनपश्वश्ववडवपू वापराधरात्तरपक्षिणः ॥ ८ ॥ तरु-मृग-तृण-धान्य-व्यसन-पशुविशेषवाचिनामश्व वडव-पूर्वापर-अधरोत्तर इत्येषां पक्षिविशेषाणां च द्वन्दो वा एकषति। लक्षन्यग्रोधम् । लक्षन्यग्रोधाः। प्रारण्या मृगाः। रुपृषतम् । रुरुषताः।कुशकाशम्। कुशकाशाः । नीहियवम् । ब्रीहियवाः । दधिचतम् । दधिघते । ग्राम्या: पशवः। दृष्णिस्तभम् । दृष्णिस्तभाः। अश्ववडवम् । अश्ववडवौ । पर्यायनिवृत्त्यर्थच अश्ववडवग्रहणम् । पूर्वापरम् । पूर्षापरे । अधरोत्तरम् । अधरोत्तरे। तित्तिरिकापिञ्जलम् । नतिरिकापिजजाः । अत्रेष्टिः । सेनाङ्गफलक्षुद्रजीवतरुमृगलधान्यपक्षिणां प्रकृत्यर्थबहुले एकवद्भावः । तेन रथिकाचारोही बदरामलके । इदमेव ज्ञापकं अप्राणिजाबेरित्यत्र न बहुवचनम् । अत एव विग्रहो ऽभिप्रेतः । यूशालिलक्षन्यग्रोध। रुपती । अशकासो । ब्रीहियौ । हंसचक्रवाको । ते योगविभागोऽयम् । इन्द्रमाने कृतो भवेत् पूर्वो विधिस्तु नित्यार्थ: तुल्यजात्यर्थ उत्तरम् । इह मा भूत् लक्ष्यवाः । हंशपषताः ॥ विरोधि चानाश्रये ॥ ८ ॥ बेति वर्तते। आश्रयो द्रव्यं विरोधो येषामस्ति तदाचिनामनाश्रयाभिधायिनां बन्दो भवति । विरोधीत्यामः खे कृमे सौत्रो निर्देशः। सुखदुःखम् । सुखदुःखे । जननमरणम् । जननमरणे। शीतोष्णम् । शीतोष्णेविरोधोति किम् । कामक्रोधौ । अनाश्रय इति किम् । सुखदुःखा ग्रामौ । amanna dee Page #205 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २०१ शीतोष्णे उदके । चकारादविरोधेऽपि । वधूवरम् । वधूवरौ । स्थावरजङ्गमम् । स्थावरजङ्गमे । न दधिपय श्रादीनि ॥ ६० ॥ 1 दधिपय आदीनि इन्द्ररूपाणि नैकवद्भवन्ति । येन केनचित् प्राप्त प्रतिषेधोऽयम् । दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । व्यञ्जनत्वात् प्राप्तिः । ब्रह्मप्रजापती । शिववैश्रवणैौ । स्कन्दविशाखा । परिव्राजक कौशिकी । प्रवर्योपसदौ । वेतिप्राप्तिः । शुक्लकृष्णैी । इध्माबर्हिषी । निपातनात् पूर्वस्य दीत्वम् | योगानुवाके | दीक्षातपसी । श्रडातपसी । अध्ययनतपसी । उलूखलम्सले । आधावसाने । श्रद्धामेधे । ऋक्सामे । वाङ्मनसे । वेति योगविभागात् प्राप्तिः । चण्डालमृतपादयश्च ॥ 1 अथैतावत्वं च ॥ ९१ ॥ एतावत्वभियन्ता । वृत्त्यवयवार्थानामेतावत्त्वे च द्वन्द्वो नैकवद्भवति । द्वादश मे मार्दङ्गिकपाणविकाः । चकारः प्रतिषेधानुकर्षणार्थः ॥ वा समीपे ॥ ९२ ॥ नेति निवृतम् | अर्थानामेतावत्त्वस्य समीपे वा द्वन्द्व एकवद्भवति । उपदशं दन्तेाष्ठम् । उपदशा दन्तोष्ठाः । एकवद्भावपक्षे हसेोऽनुप्रयुज्यते अन्यत्र वसः । हसे अन इति अः सान्तः । वसे तु ङः ॥ स नप ॥ ९३ ॥ यस्यायमुक्त एकवद्भावः स मन्भवति । तथा चैवा Page #206 -------------------------------------------------------------------------- ________________ - २०२ महावृत्तिसहितम् । दाहृतम्। समाहारे रसोनप भवतीति वक्तव्यम्। पच्छामि। पञ्चवायु । अकारान्तप्रकरणे रादिति डीविधानं ज्ञापकम् । अकारान्तोत्तरपदो : स्त्रियां वर्तते इति । पचपूलो। षण्णगरी । वान्त इति वक्तव्यम् । पवखट्टी। पवखटम् । स्त्रीगोर्नीच इति प्रादेशः । अन्नन्तस्य नखं स्त्रियां वा वृत्तिः । पच्चतक्षम् । पच्चतची। पात्रादिभ्यः प्रतिषेधः । पक्षपात्रम् । त्रिभुवनम् । चतुर्युगम् । पक्षगवम् । दशगवम् । गोरहदुपीति : सान्तः ॥ हश्च ॥ १४ ॥ हसंज्ञश्च न भवति । अधिस्त्रि । उन्मत्तगङ्गम् । दिमुनीदम् । प्रोनपीति प्रादेशार्थमनुप्रयोगार्थ च वचनम् । पूर्वपदार्थप्रधानस्यालिङ्गत्वं प्राप्तम् । अन्यत्राभिधेयल्लिङ्ग प्राप्तम् । चकारोऽनुक्तसमुच्चयार्थः । तेन क्रियाविशेषणानां नपुंसकत्वं सिद्धम् । शोभनं पचति ॥ नञ्यः ॥५॥ नसं यसब धर्जयित्वा नम्भवतीत्येतदधिकृतं वेदितव्यम् । ष इति पल्लिङ्गन निर्देशः सौत्रः। वाच्यप्रकरणादन्यत्र कामचारोवा वक्ष्यति । सेनासुराच्छायाशावानिशा वेति । क्षत्रियसेमा । चत्रियसेनम् । ष इति किम् । महती सेनाऽस्य महासेनः । अनाप्रति किम् । असेना । अय इति किम् । परमसेना ॥ खौ कन्योसीनरेषु ॥ ६ ॥ खुविषये कन्यान्तः षसो नन्भवति उसीनरेषु चेन् |सा कन्था । सौसमीनां कन्या सौसमिकन्थम् । भाहरक Page #207 -------------------------------------------------------------------------- ________________ omanemastram जैनेन्द्रव्याकरणम् । न्यम् । आसमिकन्यम् । चर्मकन्यम् । एते उसीनरेषु ग्रामाः। विग्रहवाक्यं सादृश्यमात्रेण । खाविति किम् । वीरणकन्या । उसीनरेष्विति किम् । दक्षिकन्या । अन्यत्र ग्रामसज्ञेयम् ॥ उपज्ञोपक्रमं तदाद्युक्तौ ॥ ६ ॥ उपज्ञायत इति उपज्ञा उपदेशः । उपक्रम्यत इति उपक्रमः प्रारम्भः। उपज्ञोपक्रम इत्येवमन्तः षसोनभवति तयोरुपज्ञोपक्रमयोरायुक्तौ गम्यमावायाम् । स्वायम्भुवस्योपज्ञा स्वायम्भुवोपज्ञमाकालिकाचाराध्ययनम् । देवोपज्ञमनेकशेषव्याकरणम्। कुरुराजस्योपक्रमः कुरुराजेोपक्रम दानम् । अकम्पनोपक्रमं स्वयंवरविधानम् । उपज्ञोपक्रममिति किम् । आदिदेवतपस्या तीवा। तदाधुक्ताविति किम् । देवदत्तोपज्ञा । देवदत्तोपक्रमो गणितम् । उत्तरपदस्य प्राधान्यवल्लिङ्गं ष इत्येव । सम्यशुपज्ञो भगवान् । स्वायम्भुवो यस्येदमाकालिकाचाराध्ययनं वाक्येन तदाद्युक्ती गम्यमानायामिदम्प्रत्युदाहरणम् । छाया बहूनाम् ॥ ८॥ बहूनां या छाया तदन्तः षसो नन्भवति । इक्षणां छाया इक्षुच्छायम् । सलभच्छायम् । बहूनामिति किम् । कुज्यस्य छाया कुडपच्छायम् । कुख्यच्छाया । सेनासुरेत्यादिना विकल्पः । ष इत्येव । बहवः छाया अस्मिन्वहुच्छायो वनखण्डः॥ सभा राजामनुष्यात् ॥ ६॥ अंराज्ञः अमनुष्याच परा या सभा तदन्तः यो नव भवति । अराज्ञः। इनस्य सभा इनसभम् । ईश्वरस meanemomsonsen s - Page #208 -------------------------------------------------------------------------- ________________ २०४ महावृत्तिसहितम् । भम् । इन्द्रसभम् । पार्थिवसभम् । राजशब्दपर्युदासात् तत्पर्यीयाणामत्र ग्रहणं न विशेषाणाम् । तेनेह न भवति । सातवाहनसभा । चन्द्रगुप्तसभा । अमनुष्यात् । रक्षसां सभा रक्षःसमम् । पिशाचसमम् । अमनुष्यशब्दस्य च रक्षःप्रभृतिष्येष रूढत्वादिह न भवति । काष्ठसभा । पाषापसमा । पकेटका सभा यद्येवं टगमनुष्य इत्यत्र कथम् । जापानस्तिकः । पित्तघ्नं घृतम् । युद्ध्या बहुतमिति बहुलवचनात्तत्रान्यस्यापि ग्रहणम् । अराजा मनुष्यादिति किम् । राजसभा । देवदत्तसभा । ष इत्येव । ईश्वरा सभाऽस्य ईश्वरस्क्षभः॥ अशाला ॥ १०० ॥ अशाला च या सभा तदन्तः षो नम्भवति । गोपालसभम् । स्त्रीसभम् । अत्र समुदाये सभाशब्दः । अशा लेति किम्। देशिकसभा ॥ सेनासुराच्छायाशालानिशा वा ॥ १०१ ॥ सेना सुरा छाया शाला निशा इत्येवमन्तः षो वा नव्भवति । देवानां सेना देवसेनम् । देवसेना | पिटसुरम | पिटसुरा । कुव्यच्छायम् । कुड्यच्छाया । गोशालम् । गोशाबा । श्वनिशम् । श्वनिशा । चोरनिशम् । चोरनिशा । प इत्येव । सूरसेनेो राजा । अनञ्य इत्येव । असेना | परमसेना ॥ द्वन्द्वे युवल्लिङ्गम् ॥ १०२ ॥ द्वन्द्वे सद्येोरिव लिङ्गं भवति । इतरेतरयोगद्वन्द्वस्येह ग्रहणम् । तत्र सर्वेषामवयवानां प्राधान्यात् पर्यायेन समु Page #209 -------------------------------------------------------------------------- ________________ naanaamerniememmaNaommo n wNILINDumastana - Insaanemama MARRANDonamesonakamana जैनेन्द्रव्याकरणम् । २०५ दायलिङ्ग प्राप्ते वचनम् । कुकुटमयूर्याविमे रमणीये। मयूरीकुटाविमौ । यथा हश्चति नपंसकलिङ्गातिदेशः संघातस्य भवति न चावयवस्य निवर्तकः। अधिनि। अधिकुमारीति एवमिहापि समुदायलिङ्गातिदेशाऽनुप्रयोगार्थ क्रियमाणो नावयवख्य स्त्रीत्यस्य निवर्तकःोषसस्य धुवल्लिकातिदेशो न वक्तव्यः । विशेष्यवल्लिङ्गवचनानि भवन्ति विशे षणानामित्यनेनैव सित्वात् । ध्वर्थस्य तु विशेष्यत्वात् प्राधान्यम् । अर्द्धपिप्पली । अर्डकौयातकी शोभना। यत्र पूर्वपदार्थः प्रधानं तत्र पूर्ववल्लिङ्गमेव । पथा प्राप्तापन्नालम्पूर्वतिसलक्षणेषु । प्राप्ता जीविको प्राप्तजीविकः। आपन्नजीविकः । अखं जीविकायै अलसीविकः । निरादयः क्रान्ताद्यर्थे कथा । निष्क्रान्ता कौशाम्या निष्कौशाम्बिः । हृदर्थे रसस्य अन्यपदार्थप्राधान्यादभिधेयल्लिङ्गम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपाल: पुरोडासः ॥ अश्ववडवी पूर्ववत् ॥ १०३ ॥ अचवडवयोरितरतरयोगे पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्वघडवी । समुदाये लिङ्गातिदेशोऽनुप्रयोगार्थे पूर्ववल्लिङ्गनिवृत्तिर्नास्तीत्युक्तम् । कथं टापो निवृत्तिः । अश्ववडव इति निपातनात् । पूर्ववदिति किमर्थ अातिशार्थम् । अश्ववडवावित्युच्यमाने वचनान्तरेन स्यात् अश्ववडवान् पश्य अश्ववडवै कृतः । रात्रान्हौ पुंसि ॥ १४ ॥ रात्रभन्दशब्दोकृतसान्तानिर्दिा एतौ पंसि भवतः व्यो रात्र्योः समाहारः द्विरात्रः। अहःसबैकदेशसंख्यात Page #210 -------------------------------------------------------------------------- ________________ damentoldensamadhanadhurasRDARISMomimmammy महात्तिसहितम् । पुण्याच रात्रेरित्यः सान्तः। पूर्वमहः पूर्वाह्नः । अपराह्नः। पूर्वीपरप्रथमेत्यादिना षसः।राजाह सखिभ्य इतिटेकृते एभ्योऽन्होन्ह इत्यन्हादेश उत्तरपप्राधान्यात् स्त्रीनपुंसके प्राप्ते॥ m annaa - aapanesamasuaa m anandeaanemanandwa अह इत्ययं च शब्दः पुसि भवति यो रन्होः समाहारः यहः । व्यहः । न समाहार इत्यन्हादेशप्रतिषेधः। ठिखम् । अनुवाकादयश्चेति वक्तव्यम् । अनुवाक: सम्प्रवाकः सूक्तवाकः ॥ पुण्यसुदिनाभ्यां नप ॥ १०६ ॥ पुण्यसुदिनाभ्यां परः अहशब्दो नभवति पुण्यमहः पुण्याहम् । पुण्यग्रहणं सूत्रोपलक्षणं एकाहमिति च भवति। विशेषणसविधिः । पुण्यैकाभ्यामिति अहादेशप्रतिषेधः। मुदिनमहः मुदिनाहम् ॥ अपथम् ॥ १०७ ॥ अपथंशब्दो नभवति । न पन्थाः अपथम् । पयो वा इति प्रतिषेधविकल्पः। ऋपूरब्धःपयोऽनच इति असान्तःष इत्येव । न विद्यते पन्था अस्मिन् अपथो देशः। अपथा अटवी । झिसंख्यादेरिति वक्तव्यम्। उत्पर्थम् । तिकुमादय इति षसः। त्रिपथचतुःपथमिति तासः॥ पुति चाईर्चाः ॥ १८ ॥ अर्धादयः शब्दाः पुंसि नपि च वेदितव्याः। अर्य च तत् ऋक् च साईर्चः । अर्द्धम् । गोमयकषायका(पणकुतपकवाटशलादिपाठादवगमः कर्त्तव्यः शब्दरूपाश्रयाचेयं प्रणीतोभयलिङ्गता क्वचिदप्यर्थभेदेन शब्देषु व्यवलिष्ठते पद्मशवशब्दौ निधिवचनौ पुंल्लिङ्गो जलजे दिलिङ्गो tamansamponeneumon w omaa r oadleone MOHANI Notentinumaanemantasangamutanew Page #211 -------------------------------------------------------------------------- ________________ २०७ unia जैनेन्द्रव्याकरणम् । शो वा भवाते। श्रावधि । आवधिषाताम् । आवधिषत । आहत । आहसाताम् । अाहसत । आङो यमहन इति दविधिः । हनः सिरिति सेः कित्वं कर्मणि । अवधि । अवधिषाताम् । अवधिषत । त्रिवद्रावे अघानि । अघानिषाताम् । अघानिषत। लुङयेत्यागीः ॥ ११ ॥ लुङि परतः एत्योर्मा इत्ययमादेशो भवति । अगात् । अगाताम् । अगुः । अध्यगात् । अध्यगाताम् । अध्यगुः । स्थेणावेत्यादिना इण्वदिक इति च सेरुप आत इति झेर्नुस् पुनर्लङ्ग्रहणमिव्यपि नित्यार्थम् । अगायि भवता। अध्यगायि भवता । गात्रमिति गायतेः ।। गो गमजाने ॥ ११८ ॥ गो परत एत्योर्गमित्ययमादेशाभवत्यज्ञानेऽर्थे । गमयति । गमयतः। गमयन्ति । अनेकार्थत्वादिकोऽप्य ज्ञाने त्तिः । अधिगमयति । अधिगमयतः । अधिगमयन्ति । उडोत इत्यैप् । जनीजषक्नसुरजेोऽमन्ताश्चेति मित्वं जिनमोर्दीर्मितां प्र इति प्रादेशः। अज्ञान इति किम् । अर्थान् संप्रत्यायति। सनि ॥ ११६ ॥ सनि च परत एत्योरज्ञानेऽथै गमित्ययमादेशो भवति । जिगमिषति। अधिजिगमिषति । गमेरिराम इती.ट । अज्ञान इत्येव । अर्थान् प्रतीषिषति । अच इति वर्तमाने सन्योरिति द्वितीयस्यै काचो द्वित्वम् । बोगविभाग उत्तरार्थः। STMENT - Page #212 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । इङः ॥ १२० ॥ सनि परत इङो गमित्ययमादेशो भवति । अधिजिगांसते । इडिकावधिगिं न व्यभिचरतः । हमिङ्गम्यचां सनीति दीत्वम् २०८ गाङ् लिटि ॥ १२१ ॥ इङो गाडित्ययमादेशो भवति लिटि परतः । अधिजगे । अधिजगाते । अधिजगिरे । सेह्येपिचेतिज्ञापकादादेशस्य feed गाer frत्करणं किमर्थम् । गाङ्कुटादेरङिदित्यत्र विशेषणार्थः । गायतेग्रहणं मा भूत् । अगासीद्वाथकः इति इत्वं प्रसज्येत । 1 लुङ्लृङोर्वा ॥ १२२ ॥ लुङ्लङोः परत हङो वा गाङादेशो भवति लुङि । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । गाङ्कुटादेरिति ङित्वं भुमास्थागेत्यादिनंत्वम् । पक्षे श्रध्यैष्ट । अध्यैषाताम् । अध्यैषत । लङि अध्यगीष्यत । श्रध्यगोष्येताम् । अध्यगीष्यन्त । पक्षे अध्येष्यत । अध्येष्येताम् | अध्येष्यन्त | गौ सन्कचाः ॥ १२३ ॥ पैौ सन्परे कचपरे च परतः इडो वा गादेशो भवति । अध्यापयितुमिच्छति अधिजिगापयिषति । प्रकल्प्यापवादविषयं तत उत्सर्गोऽभिनिविशत इति गामदेशपक्षे श्रीजेर्णावित्यात्वं न भवति । अन्यत्र अध्यापिपयिषति । च इति द्वितीयस्यैकाचा द्वित्वम् । कच्परे Page #213 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | २०६ अध्यजीगपत् । अन्यत्र अध्यापिपत् । माङ्योगे मा भवानध्यपिपदिति भवति । णौ कच्युङ इति प्रादेशे कृते faत्वं कथं ज्ञायते श्रणतेः ऋदित्करणं ज्ञापकं यदि द्वित्वं प्रागेव स्यात् ओण उकारस्यानुद्भतत्वात् प्रादेशप्रेतिषेधार्थं ऋदित्करणमनर्थकं स्यात् । अस्ति ब्रूञोर्भूवची ॥ १२४ ॥ अस्मिन जित्येतयोर्यथासंख्यं भू वचि इत्येतावादेश भवतः । भविता । भवितुम् । भवितव्यम् । अस्तीति तिपा निर्देशः किमर्थः यस्य केवलस्य अस्तीति रूपं तस्य यथा स्यात् अनुप्रयोगस्य लिड्वरस्य मा भूत् । ईहामास । ब्रूञ् । वक्ता । वक्तुम् । वक्तव्यम् । वचेरिकार उच्चारणार्थः स्थानिवद्भावादः । ऊचे । चक्षः खशाञ् ॥ १२५ ॥ चक्षः ख्शा ञित्ययमादेशो भवति अगे । आख्शाता । चाख्याता । ख्शो यो वा इति वा यकारादेशः । पर्याख्यानमित्यत्र यकारादेशस्यासिडत्वात् शकारेण व्यवहितत्वात् कृत्पच इति एत्वं न भवति । स्थानिवद्भावेन अनुदात्तेतो द इति नित्यं दो मा भूत् इति ञिक्रियते । न वर्जने ॥ १२६ ॥ वर्जनेऽर्थे चक्षः शात्रादेशो न भवति । गां संचक्ष्व । वर्जयित्वेत्यर्थः । कण्टकाः संचक्ष्याः । नेति योगविभागादसि युचि च प्रतिषेधः । मृचक्षाः राक्षसः । विचक्षणः । वा लिटि ॥ १२१ ॥ Page #214 -------------------------------------------------------------------------- ________________ २१० महावृत्तिसहितम् । लिटि परतो वा चक्षः ख्याआदेशो भवति । आचख्या। आचख्ये। प्राचचक्षे । पूर्वेण नित्ये प्राप्तध्यमा. रम्भः । बजोऽघाचाः ॥ १२८ ॥ अजे? वी इत्ययमादेशो भवति अघनचाः परतः। अनुदात्तोऽयमादेशः। प्रवेता। प्रवायकः । अघचारिति किम् । समाजः । उदाजः। समजः । उदजः । पशुध्वजः समुदोरिति पशुविषये च् अन्यत्र घञ्। अजिति सामान्यग्रहणं तेन पचादिलक्षणेऽप्यांच प्रतिषेधः । अजतीत्यजः । बहुलं खा ॥ १२६ ॥ खुविषये बहुलमजे-भावः। प्रवयणे दण्डः । बहुलग्रहणाचवलादौ च विकल्पः। प्रवेताप्राजिता। प्रवेतुम् । प्राजि तुम् । प्रवयणम् । प्राजनम् । जिरमित्याणाादकः शब्दः समासमजनिषदित्यादिना क्यप् । अत्र बहुलव. चनान्न भवत्येव । जिण्यराजार्षायूल्युबगिजोः ॥ १३० ॥ ञिदन्तात् ण्यन्तात् राजविशेषवाचिद्धात् ऋष्यणताच परयोरणिः यूनि उब् भवति । जितः।तिकस्यापत्य वदधंकायनिः। कायनेर पत्यं प्राग्दोरण उपि तैकायनि: पिता तैकायनिः पुत्रः। पिदस्थापत्यं वैदः। वैदस्थापत्यं युवा इस उपि वैदः पिता वैदः पुत्रः। रायः। कुरोरपत्यं कौरव्याः। कुर्वादेर्य इति एयः । कौरव्यस्थापत्यं इन उपि कौरव्यः पुत्रोऽपि । इहोव्वचनसामात् कौरव्यशब्दादि तिकादौ पाठात फिनापि भवति कोख्याणिरितिाराज्ञः। स्वफल - Page #215 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २११ कस्यापत्त्यं स्वाफल्कः । कुदृष्यन्धकष्णेरित्यण । तदन्नादिञ उपि स्वाफल्क: पिता। स्वाफल्कः पुत्रः । एवं कलिङ्गस्थापत्यं कालिङ्गः । इयमगधकलिङ्ग सूरममादणित्यण तदन्तादिन उपि कालिङ्गो युवाऽपि । इह पाञ्च'लः पितो पाञ्चालः पुत्रः इति जितः इति वा राज्ञि इति वा उप । आर्षात् । वशिष्ठस्यापत्त्यं कुर्वृष्यन्धककृष्णेरित्यण वाशिष्ठः । तदन्तादिन उपि वाशिष्टः पुत्रोऽपि । निग्यराजार्षादिति किम् । छहडस्यापत्यं कोहडः शिवादिभ्योऽणित्यण तस्याप्यपत्यं कौडिः। यूनोति किम् । वामरथस्थापत्यं वामरथ्यः कुळदेण्यः। तस्य शिष्या वामस्थाः । वामर थ्यस्य सकलादिवदित्यतिदेशात् सकलादिभ्यो वृद्ध इति शैषिकोऽण क्यच्च्यनेत्यादिना यखम्। अणिजोरिति किम् । दक्षस्यापत्त्यं दाक्षिः । दाक्षेरपत्त्यं दाक्षायणः । पैलादेः ॥ १३१ ॥ पैलादेः परस्य युवत्यस्थो भवति। पीलाया अपत्त्यं पैलः। पीलाया वेत्यण पैलस्यापत्त्यं यचोऽण इति किन तस्योप पैलः पुत्रोऽपि । अन्य इसन्तास्तेभ्यः परस्य फणः प्राचामिनो तौल्वलिभ्य इति प्राप्ते उपि अप्रागर्थमिदम् । पैलासालझिासात्यकिः पिता। सात्यकिः पुत्रः सात्यकामिः। श्रादचिः । वाहादिषु उदञ्चु शब्दः सनकारः पव्यते औदमज्जिः। श्रीजः । औदमेधिः। श्रीदशुद्धिः। दैवस्थानिः । पैंगलायनिः । राणियनिः। रोहक्षितिः। भौलिशिः। राजाऽयं शाल्वावयवः । सौमिनिः। उदाहमानिः। ज्जिहानिः । ज्जहायिनिः द्रिसंज्ञाचाणः परस्थ युवत्यस्योप। आङ्गः।यचोण इति फिञ्। तस्योप। आकृतिग Page #216 -------------------------------------------------------------------------- ________________ २१२ महावृत्तिसहितम् । मोऽयम् । तेन वाविजावालिनादम्बरि एतेभ्यः साल्वाव. यकत्त्वादिङ्ग भाडोजंघिः इत्यादि द्रष्टव्यम् । प्राचामिञोऽताल्वलिभ्यः ॥ १३२ ॥ प्राचां वृद्धे य इतन्नाावत्यस्याब भवति ताल्वलिप्रभृतीन वर्जयित्वा पानागारिपिता। पानागारिः पुत्रः। मान्थरेषणिः पिता। मान्थरेषणिः पुत्रः । १रकलम्भिः पिता। क्षर कलम्भिः पुत्रः । यनिमोरित्यस्य फण उप् । प्राचामिति किम् । दाक्षिः पिता । दाक्षायणः पुत्रः। अताल्वलिभ्य इति किम् । ताल्वलिः पिता । ताल्वलायन: पुत्रः । ताल्वलिः। धारिणिः । स्वालिंपिः । दैलीपिः। दैवोतिः। दैवमित्रिः । देवमतिः । देवयज्ञिः। प्रावाहणिः । माधातकि आनुराहतिः बाहादिरयम् । श्रानुतिः आदितिः । आसुरिः । नमषिः । आसिवन्धकिः । वैहिपोज्यिपी । पौष्करसादिः । अयं बाहादी वैरकिः । वैलकिः । पैहतिः । वैकणिः। कारेषुपालिः। द्रेबहुषु तेनैवास्त्रियाम् ॥ १३३ ॥ द्रिसज्ञकस्य त्यस्य बहर्थेषु वर्तमानस्य उब भवति तेनैव द्रिसज्ञकेन कृतं बहुत्वं भवति अस्त्रियाम् । बाङ्गः। आङ्गो । अङ्गाः। ऐक्ष्वाकः। ऐक्ष्वाको। इक्ष्वाकवः । अणः अञ इचद्रिरित्यधिकारेण द्रिसज्ञा स्वार्धिकानामपि ते द्रय इति द्रिसज्ञा । लोहध्वज्यः। लोहध्वज्यो । लोहध्वजाः। ब्रौहिमत्यः। हिमत्या । व्रीहिमताः। पूगाज्योग्रामणोपूर्वा दिति त्रयः। द्वन्द्वेपि सामान्येन द्रिसज्ञा कृते बहुत्त्वे भवति प्रणवङ्गनुहाः। रिति किम् । श्रीपगवाःबहुष्विति किम् । आङ्गमाङ्गो। तेनैवेति किम् । प्रियो वाङ्ग एषामिति प्रिय. res Page #217 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम्। २१३ वाङ्गाः ।अत्र वृत्त्या बहुत्त्वं गम्यते। अतोनुवर्हत्यांतानां अन्येषां च दन्छे तेनैव कृतं न बहुत्वमित्युब् भवति । गायवात्स्यौपगवाः । ज्ञापकादुवप्यत्र भवतीति केचित् । गर्गवसोपगवाः । किं ज्ञापकमिति चेत् शरदच्छुनकदी भृगुवत्साग्रायणेष्विति वचनम् । भार्गवात्स्याग्रायणेध्विति निर्देशः स्यात् उभयथाऽपि साधुःप्रयोगः। अनि. यामिति किम्। श्राजयः वाडयः स्त्रियः । ___यस्कादिभ्यो वृद्धे ॥ १३४ ॥ यस्क इत्येवमादिभ्यः परस्य वृद्धत्यस्य बहुषु वर्तमानस्याब भवति अस्त्रियां तेनैव चेत् कृतं बहुत्त्वम्। उभयगतिरिह शास्त्रे लौकिकमपि वृद्ध गृह्यत तेनानन्तरापत्वेऽप्यु भवति । यास्कः । यास्का । यस्काः। शिवादिभ्योऽणित्यागतस्याण उप् । यस्क लुह्य द्रुह्य अयस्थूण तृणकर्ण भलन्दन एतेषां शिवादिषु पाठः। कम्बलहार अहियोग काढक पीढक सदामत पिण्डीजङ्घ बकरक्षोमुख जथारथ उत्कास कटुक मन्थर पुष्करसत् अस्य न गोपवनादेरिति प्रतिषेधः प्रातः। विषपुट उपरिमेखल पदक भटक भडिल भण्डिल एतेभ्योऽश्चादेः फनिति फन् । कुद्रि अजवस्ति विधि मित्रयु एतेभ्यो गृक्ष्यादेरिति ढण। वृद्ध इति किम् । यस्को देवता एषां यास्काः बहुवित्येव । यास्का । तेनैव चेत्त्येव । प्रिययास्काः। अस्त्रियामित्येव यास्क्यः। यजजोः ॥ १३५॥ यत्रश्च अत्रश्च वृद्ध बहुषु वर्तमानस्यो भवति तेनैव चेहहुत्वमस्त्रियाम् गर्गाः। वत्साअञः। बिहाः का। - - Page #218 -------------------------------------------------------------------------- ________________ २१४ महावृत्तिसहितम् । विदादिभ्योऽनुष्यानन्तर्येजिति अञ । बहुष्वित्येव । गायः। वैदः । तेनैवैत्येव । प्रियगाया।वृत्त्या तत्र बहुत्वं गम्यते। यन्त्र वृत्त्यैकत्वं गम्यते यत्रा बहुत्वं तत्रापि भवति । गर्मानतिक्रान्तः अतिगर्गः । अस्नियामित्येव । गायः स्त्रियः। यत्र इति डीविधिः। यस्य ड्याञ्चेत्यखम् । हलाहृतोड्यमिति यकारस्य खम् । यत्रादीनामेकत्वाहत्वयोर्वाता से इति वक्तव्यन् । गाय॑स्य कुलंगगकुलम् । गाययोः कुलंगार्यकुलम्। गर्गकुलम् । चैदस्य कुलं वैदकुलम् । विदकुलम् । वैदयोः कुलं वैदकुलम् । विदकुलम् । न वक्तव्यं यदा यत्रादयो न श्रूयन्ते तदा मूलप्रकृतेस्तासः नियतविषयत्वात् शब्दानां तत उभयं सिध्यति । भृग्वत्रिकुत्सवसिष्टगोतमाङ्गिभ्यः ॥ १३६ ॥ वृद्ध इति वर्तते।भृग्वादिभ्यः परस्य वृडत्यस्य बहुधूभवति । भार्गवः। भार्गवौ । भृगवः। प्रात्रेयः। आत्रेयौ । अत्रयः। एवं कुत्साः वसिाः गौतमाः अङ्गिरसः। अत्रिशब्दादितोनिज इति ठण । अन्येभ्य ऋष्यण । बहुष्वित्येव । भार्गवः । आङ्गिरसः । तेनैवेत्येव । प्रियभार्गवाः ।अस्त्रियामित्येव । भार्गव्यः स्त्रियः।ड इत्येव । भृगुर्देवता एषामिति भार्गवाः॥ इञो बहुचः प्राच्यभरतेषु ॥ १३७ ॥ वहचो मृदो य इन तस्य प्राच्यभरतेष वृद्ध बहुषभवति। पान्नागारिः। पानागारी । पन्नागाराः। एवं मान्थरेषणिः । मान्थरेषणी। मन्थरेषणाः। बह्वच इति किम् । पौष्ययः। प्राच्यभरतेष्विति किम् । वालाकया। हास्तिदासयः । - - Page #219 -------------------------------------------------------------------------- ________________ - - जैनेन्द्रव्याकरणम् । २१५ ननु भरतः प्राच्य एव तेषां पृथग्रहणं किमर्थं ज्ञापकार्थ मन्यत्र प्राच्यग्रहणे भरतग्रहणं न भवतीति। तेन प्राचामिञो तौल्वलिभ्य इति अत्र भरतानां युवत्यस्योन भवति । यौधिधिरिः पिता याधिधिगयणः पुत्रः । ननु युधिधिरादिभ्य इलेव नास्ति कुर्वृष्यन्धककृष्णरित्यणा भवितव्यम्। इह तह उन्न भवति श्राहालकिः पिता श्रीहालकायनः पुत्रः। अत्र प्राचामिनो तौल्वलिभ्य इति युवन्यस्योप्प्रसज्येत एतद्धि प्राच्यभरतगोत्रम् । नगोपवनादेः ॥ १३८ ॥ विदाधन्तर्गणो गोपन्दनादिः । गोपवन इत्येवमादेः परस्य वृद्धत्यस्योब् न भवति । गोपवनस्थापत्यानि गौपबनाः । यात्रओरित्युप्राप्तः । गोपवन शिपिण्डभाजन अश्वावूनान शम्याक श्यामाक श्यापर्ण एते गोपवनाद्यः। प्राग्यरितशब्दात् परत उम्भवति । हरिताः। किंदासाः। तोल्बलिप्रभृतयोऽत्र पठ्यन्त इति केचित् । तौल्वलयः अनन्तरेण उप्राप्तः॥ वोपकादिभ्यः ।। १३६ ।। उपक इत्येवमादिभ्य उत्तरस्य हडत्यस्य वा ब-षभवति । उपकस्यापत्यानि उपकाः। उपकायनाः । लमकाः । लामकायनाः। एतौ नडादी। भ्रष्टकाः।भ्रायकथः। कपिष्ठलाः। कापिष्ठलयः। कृष्णाजिनाः । काष्णाजिनयः । कृष्णसुन्दराः। कार्णसुन्दरयः । वेति व्यवस्थितविभाषा। तेनैषामद्वन्छे विकल्पः । परिशिष्टानां इन्द्वे चाहन्छे च । सुपिष्ट मयूरकर्ण कर्णक पर्णक पिङ्गलक जटिलक बधिरक एतेषांशिवादिषु पाठः । अनुलोमप्रतिलोम एता पाहादी।। - Page #220 -------------------------------------------------------------------------- ________________ montho m emade महात्तिसहितम् वडारक अकडारक अभुक्तक उद्दक सुपर्थक सुपर्चक सुधर्मक खरीजङ्घ शलाजच शलाथल पतञ्जल कमन्दक कण्ठेरणि कुषीतक कासकृत्स्न निदाघ कलशीकष्ठ दामकण्ठ कष्णपिङ्गल जन्तुक अविरग्ध कपिालक प्रतान अनभिहित ॥ तिककितवादिभ्यो द्वन्द्वे ॥ १४० ॥ वेति नानुवर्तते । तिककितव इत्येवमादिभ्यो बन्द दृडस्य बहुष भवति । तैकायनयश्च कैतवायनयश्च तिक कितवाः। तिकादिलक्षणस्य फिञ उप । वांखरयश्च भाण्डीरथयश्च इन उपि वंखरभण्डीरथाः। पाटकयश्च नारकयश्च पटकनरकाः । वाकनखयश्च श्वागुदपरिणडयश्च वकनरवाश्वगुदपरिणडाः । औजयश्च काकुभाश्च ककुभशब्दः शिवादिषु विदादिषु वास्ति एन्जककुभाः। खायश्च शान्तमुखयश्च लकशान्तमुखाः। उरसशब्द स्तिकादौ । औरसायनयश्च लाङ्कटयश्च उरसल कटाः। अग्निवेशशब्दो गर्गादौ । अग्निवेशाश्च दासेरकयश्च अग्निवेशदासेरकाः । औपकायनाश्च लामकायनाश्च फण उपि उपकलमकाः। भ्राष्टकयश्च कापिष्टलयश्च भ्रष्टककपिटलाः। काष्णाजिनयच कार्णसौन्दरयश्च कृष्णाजिनकृष्णसुन्दराः॥ कौण्डिन्यागस्त्ययाः कुण्डिनागस्ती ।। १४१॥ कौडिन्य आगस्त्य इत्येतयोई इत्यस्य वहुषष भवति कुण्डिन अगस्ति इत्येतैः चादेशा यथासङ्ख्यं भवतः । अगम्त्यशब्दात् ऋष्यण । कुण्डमस्यास्तोति कुण्डिनी नाम - - Page #221 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २१७ काचित् गर्गादौ पठ्यते । कौण्डिन्यः । कौण्डिन्यौ । कुण्डिनाः । अगस्त्यः । श्रागस्त्यैौ । अगस्तयः । यद्यपि यत्रञोरिति यत्र उप् सिडस्तथापि कुण्डिनशब्दो ऽकारान्त आदेशेो विधीयमानो बाधक' स्यादिति पुनर्वचनम् । अगस्तीनां छात्रा आगस्तीया इत्यत्र अगस्तिरादेशो भवति । प्राद्रवोविषये वृद्ध चानुविति अनुपि सति दोध इति छः सिद्धः । कौण्डिनाश्छात्राः ॥ सुपा धुमृदेाः ॥ ४२ ॥ धुमृदोरन्तस्यावयवस्य सुप उभवति । पुत्रमिच्छत्यात्मनः पुत्रीयति । पटीयति । मृदः । राजपुरुषः । धर्म श्रितो धर्मश्रितः । तदन्ता धव इति धुसंज्ञायां कृत्सा मृत्संज्ञायां च सुप उप् । एवं तस्मात्ततः । तस्मिन् तत्र । धुम्दोरिति किम् । वृक्षः । अत्र कृद्धत्सा इति नियमात् विभक्तया मृत्सज्झा नास्ति ॥ शपेोऽदादिभ्यः ॥ १४३ ॥ अदादिभ्यो धुभ्यः परस्य शप उन्भवति । अन्ति । इन्ति । दोग्धि || योऽचि ॥ १४४ ॥ यङ उभवति अचि परतः । लोलूय पोषय मरीमृज्य इत्येतेभ्यः पचाद्यचि लेालुवः पोपुवः मरीसृजः । नधुखेग इति ण्वैपाः प्रतिषेधः । यङो वेस्यत्र वक्ष्यत्य विशेषेण यङ उबू भवति तेन वावदीति इत्येवमादि सिध्यति ॥ उब् जुहोत्यादिभ्यः ॥ १४५ ॥ शप इति वर्तते । जुहोत्यादिभ्यः परस्य शप डब् भवति । Page #222 -------------------------------------------------------------------------- ________________ २१८ measure महात्तिसहितम् । जुहोति । नेनेक्ति । बिभर्ति। उदिति वर्तमाने ग्रहण द्वित्वाद्यर्थम् ॥ स्थगिपबभुभूभ्यः सेम ॥ १४६ ॥ स्था इण पिब भुसंज्ञकभूइत्येवमादिभ्यः परस्य सेवाकन्भवति मे परतः । अस्थात् । अस्थाताम् । अस्थुः। आत इति शेर्जुस् । अगात् । इणिति प्रश्लेषनिर्देशात् इकोऽपि ग्रहणम् । अध्यगात् । अपात् । पिब इति विकृतनिर्देशात् शोषणार्थस्य नित्तिः। प्रतिपदोक्तपरिभाषा चानित्या तेन गामादाग्रहणेष्वविशेष इतीदं लब्धम् । भु इति संज्ञानिर्देशः दाधास्वपिदिति। अदात्। अदातास् । अदुः। भु इति भवतेरस्त्यादेशस्य च ग्रहणम् । अभूत् । सूभवत्योर्मिीत्येप्रतिषेधः । म इति किम् । उपास्थिषत।उपान्मन्त्र करणे धेरिति दविधिः। भुस्थोरिदित्याकारस्थत्वं सेः कित्वम् ॥ वा प्राधेट्छाशासः ॥ १४७ ॥ घ्रा धेट छा शा सा इत्येतेभ्यः परस्य सेवा उन्भवति मे परतः । अघ्रात् । अनुप् पक्षे यमरमनमातः सक्वेति सगिटौ भवतः । हल्यः सेरितीट् । इटीट इति सेः खम् । अघ्रामीत् । अच्छात् । अच्छासोत् । न्यशात् । न्यशासोत् । अमात् । असासीत् । धेटो भुसंज्ञात्वात् पूर्वेण प्राप्ते इतरेषामप्राप्ते विकल्पः । म इत्येव । अघ्रासाताम् । अघासत। स्तुसुधूनी म इत्यधिकारासगिटी न भवतः ॥ तनादिन्यस्तथासाः ॥ १४८ ॥ Page #223 -------------------------------------------------------------------------- ________________ malismRomaniatuteamediesmaaowe जैनेन्द्रव्याकरणम् । २१६ तनादिभ्य उत्तरस्य सेवा उन्भवति तथासोः परतः। थासा सहचरितो दसंज्ञष्टो गृह्यते । अतत । अतनिष्ट । उप्पचे अनुदात्तोपदेश इत्यादिना ङखम् । अतथाः । अतनिष्ट । षण । असात । असनिष्ट । उपपक्षे जनसनखनामित्त्यात्वम् । असाथाः । असनिष्टाः ।। आमः ॥ १४६ ॥ श्राम उत्तरस्य संभवाल्लकारस्यो भवति । ईहांचक्रे । लकारस्य कृत्वात् मृत्त्वे सति स्वाद्युत्पत्तिः । सुपो झेरिति सुप उप । आमन्तस्य पदसंज्ञा । वा पदान्तस्येत्येतत् प्रयोजनम् ॥ सुपो मेः ॥ १५ ॥ झिसंज्ञादुत्तरस्य सुप उन्भवति। च वा अह कृत्त्वा कर्तुम् । इदमेव ज्ञापकम् । असंख्यादपि सुपो भवन्ति यदि वा कर्मणो विवेमादिषु अर्थनियमपक्षे विभक्तीनामनियतत्वात् झिसंज्ञेभ्योऽप्युत्पत्तिः ॥ हात्॥ १५१ ॥ हसादुत्तरस्थ सुप उन्भवति । अधिस्त्रि । अधिकुमारि । हसस्य झिसंज्ञा नास्तीत्युक्तं तेनायमारम्भः ॥ नातोऽम् त्वकायाः ॥ ५२ ॥ हसस्य संख्यायोगात् कर्मादियोगाचसासां बिमक्तीनां सम्भवः हादकारान्तात् रस्य सुप उन्न भवति । अमादेशस्तु भवति सुप कां विभक्ती वर्जयित्वा । उपकुम्भं तिष्ठति । उपकुम्म पश्य । उपकुम्भं देहि । अत mapsosiamenwoman momdawanapanemiane Page #224 -------------------------------------------------------------------------- ________________ ... | २२० महावृत्तिसहितम् । इति किम् । उपानि । अकाया इति किम् । उपकुम्भादानय ॥ ईभयोर्विभाषा ॥ १५३ ॥ ईपु भा इत्येतयोर्विभाषा अमादेशो भवति । उपकु. म्भेन कृतम् । उपकुम्भं कृतम् । उपकुम्भाभ्यां कृतम् । उपकुम्भं निधेहि । व्यवस्थितविभाषेयम् । तेन ऋडिनदी. ससंख्यावयषेभ्यो नित्यममादेशः । ऋडौ । सुमद्रकृतम् । सुमगधं कृतम् ।नदीसे। मदीभिश्चेति हसः। उन्मत्तगङ्गम् । द्वियमुनम् । संख्यावयवः संख्या वंश्येनेति हसः। दिको. शलम् । त्रिकौशलम् । एकविंशति भारद्वाजम् ॥ लुटोऽन्यस्य डारौरसः ॥ १५४ ॥ लुटोऽन्यसंज्ञस्य त्रिकस्य डा रौ रस इत्येते आदेशा भवन्ति । अर्थद्वारकमत्र यथासंख्यम्। श्रोता । भातारौ । श्रोतारः। अध्येता। अध्येतारौ । अध्येतारः । डा इत्यन्ता. देशः । डा आ इति प्रश्लेषनिर्देशाद्वानेकाल सर्वादेशः । डित्यभस्यापि डित्करणसामर्थ्याहखम् । रौरसोः परतः रीति सखम् ॥ * ॥ इत्यभयनन्दिमुनिविरचितायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥ १॥ त्यः ॥१॥ अधिकारेण संज्ञेयमा कपो यदित ऊर्ध्वमनुक्रमिप्यामः अपूर्व शब्दापजननं प्रकृतिवाग्विशेषणविकारागमवर्ज यत् त्यसंज्ञः स वेदितव्यः । प्रकृतिपादिः। वाक | Page #225 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम्। २२१ कर्मण्यण इत्येवमादावीपा निर्दिष्टं विशेषणं दृतिनाथयो:पशा हृन इत्येवमादी पश्वादि । विकारः सतो भावान्तरावाप्तिः । दुहो घश्चेत्येवमादिषु धकारादिः। आगमः परतनःत्रपुजतुनो गित्येवमादिः। युक्तिरुच्यते निमित्ति कार्यन्न निमित्तस्येति प्रकृतिवागुपाधीनामग्रहणम् । अथवा भाव्यमानविभक्तिनिर्दिष्टं सन्नादिप्रधानं भूतविभक्तीनिर्दिष्टं प्रकृत्याचप्रधानं प्रधाने च कार्यसम्प्रत्ययः विकारागमयोस्तु पर इत्यनेन निरास: नहि तयोः परत्वसम्भषः। वक्ष्यति तव्यानीयौ । कर्तव्यः। करणीयः। प्रतिपन्ति तेनार्थमिति प्रत्ययः । पुखैाघः प्रायेणेति घः। एवं यद्यन्वर्था संज्ञा क्रियेत तदा प्रकृतेः सविभक्तिकस्य वा पदस्य त्यसंज्ञा स्यात् । त्यप्रदेशाः यत्त्येत्यदादिगुरित्येवमादयः॥ परः॥२॥ परिभाषेयं नियमार्था । पर एव भवति चोदो वा यस्त्यसंज्ञः । कर्त्तव्यः। करणीयः । औपगवः।धोरित्येवमादी दिग्योगलक्षणकानिर्देशेऽपि पूर्वशब्दस्याध्याहारः स्यादिति परत्वं न लभ्यते ईप्केत्यव्यवाये पूर्वपरयोरित्यत्र यदि कार्य परमुच्यते ततानिर्दिष्टस्येति न च सनादयस्तानिर्दिष्टाः अथासतः प्रादुर्भावः पर उच्यते एवं सति नियमार्थमिदं त्यपरैव प्रकृतिः प्रयोक्तव्या न केवला ॥ गुप्तिकिझ्यः सन् ॥ ३॥ त्य इति वर्तते। गुप् तिज कित् इत्येतेभ्यः परः सन् भवति । जुगुप्सते । तितिक्षते । चिकित्सति । धुसंशब्द. ndian i - Page #226 -------------------------------------------------------------------------- ________________ २२२ महावृत्तिसहितम् । नेनाविधानात् अगसंज्ञा नास्ति । तेन नेडागमः । निन्दाक्षमारोगापनयेषु यथाक्रम सन्निष्यते। गोपननिशाननिवासादिषु न भवति।गोपनंगे पायति। तेजनं तेजयति। निकेतनं निकेतयति। भुवादिषु पाठः किमर्थः अस्त्यादित्यकारो यथा स्यात्। जुगुप्सा। तितिक्षा। चिकित्सा । सनोऽकारोपदेशः प्रतीषिषतीत्यादी श्रवणार्थः । एकदेशकृतं लिङ्गं समुदायविशेषणम् । अनुदात्तत्त्वमाद्याभ्यां तेनायं दो विधीयते । मान्वधदान्शान्भ्यो दीश्चस्य ॥ ४ ॥ मान् वध दान सान् इत्येतेभ्यः सन् भवति दीश्च स्थेकारस्य । मीमांसते । बीभत्सते । दोदांसते । शीशांसति।। शोशासते। आद्यावनुदात्तेतै। परौ स्वरितेती च। विकारेष्वपवादा उत्मग्न बाधन्त इति कृतेऽकारस्य चस्थ दीत्वम्। अत्रापि जिज्ञासावैरूप्याजवनिशामनेष पथाक्रमं सन्निष्यते । पूजाबन्धनाचखण्डनतेजनेषु भवति ।मानयति। बन्धयति । निशानयति । दान उत्तरत्र वेति व्यवस्थितविभाषा । तदवलोकनादयं विभागः । तमीच्चायां धारूप ॥५॥ इच्छायां तुमि योधुस्तस्मात् सन् वा भवति तुमश्चो. भवति यदा सन् । कतुमिच्छति चिकीर्षति । बुभुक्षते।अयं होच्छायांतुम् विहितः। हेतुफलयोरित्यधिकृत्य इच्छार्थे लिङ्लौटी तुमेककर्तृक इतिवचनात् । इहापि सामान्यविशेषभावेन हेतुफलभावोऽस्ति । एषितुमिच्छति एषिषिषति। तुभिति किम। इच्छायामित्युच्यमाने इच्छार्थानामिषिवाछयादीनां ग्रहणं स्यात्। तुम्ग्रहणे सति इच्छायामित्येत - Home Page #227 -------------------------------------------------------------------------- ________________ NIRAMA se जैनेन्द्रव्याकरणम् । २२३ | तुमो विशेषणम्। दृच्छायामुपलक्षिते तुमीति तेन यत्र तुमो निमित्तं हेतुफलभावो नास्ति तत्र न भवति। इच्छति कट. करोति चैनं भिन्न कर्तृकत्वे च न भवति । इच्छति देवदत्तः कटं कुर्याजिनदत्तः । यत्र तुम् नास्ति तत्र च न भवति । इच्छायामिति किम् । कर्तुगच्छति। अत्र वुरातुमौ क्रियायां तदर्थायामिति तुम्। धोरिति किम् । प्रकत्तं प्रैच्छत् प्राचिकीर्षत् । सगेरुत्पत्तिर्मा भूत्। अगसंज्ञार्थ च धुग्रहणम् । वानहणाद्वाक्यस्याऽपि साधुत्वम् । इहोपचारात् सिद्धम् । पिपतिषताव पिपतिषति कूलम् । मुमूर्षतीव मुमूर्षति श्वा । वेति व्यवस्थितविभाषा तनच्छासन्नन्तात् सन्न भवति । चिकीर्षितुमिच्छति । अनिच्छासनन्ताद्भवति जुजुगुप्सिषते । मत्वर्थाच्छैषिकाचापि मत्यर्थः शैषिकस्तथा । सरुपस्त्यविधिर्नेष्टः सन्नन्तान सनिष्यते ॥ स्वेपः क्यच ॥ ६ ॥ स्वस्य यदवन्तं तस्मादिच्छायां वा क्यज भवति । आत्मनः पुत्रमिच्छति पुत्रीयति । पटीयति।ककारो न: क्य इत्यत्र सामान्यग्रहणार्थः। चकारः सामान्यग्रहणाविघातार्थः । तेन एकानुवन्धग्रहणे न हनुबन्धकस्येत्ययं विघातो नास्ति । स्वग्रहणं किम् । पुत्रमिच्छति ब्रह्मचारी मरणमि छति दुर्जनः । अत्र परस्येति गम्यते। इबिति किम् । पुत्र इच्छति । पुत्राय इच्छति।वाक्यात् कस्मान्न भवति । महान्तं पुत्रमिच्छति वाक्यस्यानिवन्तत्वात् । अवयबादसाम •न्न भवति । कोक्तमत्र क्यचा तेन कर्तरि भावे च प्रयोगः। पुत्रीयति । पुत्रोय्यते अनेन । वेत्यनुत्तेझिमन्तेभ्यो न भवति । उच्चैरिच्छति । इदमिच्छति । किमिच्छति ॥ । Page #228 -------------------------------------------------------------------------- ________________ २२४ महावृत्तिसहितम् । काम्यः ॥७॥ स्वस्य यदिवन्तं तस्माद्वा काम्यो भवतीच्छायाम् । पुत्रमिच्छत्यात्मनः पुत्रकाम्यति । पटकाम्यति । ककारस्य प्रयोगार्हत्वादित्संज्ञा नास्ति । योगविभागादुत्तरत्र क्यच एवानुवृत्तिन काम्यस्य । गौणादाचारे॥८॥ ___ गौणममुख्यमाचरणक्रियायामुपमानमित्यर्थः । गौणादिवन्तादाचारेऽर्थे वा क्यज भवति । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रावारीयर्यात कम्बलम् । व्यवस्थितविभाषाधिकारादीदपि भवति । प्रासादयति कुव्ये ।। कर्तुः क्यङ् सख विभाषा ॥ ६॥ कत्तुंर्गौणादाचारेऽर्थे वा क्यङ् भवति यद्यन्ते सकारस्तस्य च खं विभाषया । इह कतृग्रहणादिन्न सम्भवति सुवन्तात् क्यङ् । श्येन इव आचरति काकः श्येनायते । कुमुदं पुष्करायते । व्यवस्थितविभाषेयम् । ओजोप्सरसोनित्यं पयसस्तु विभाषया सखम् । ओजस्वीवाचरति ओजायते । वृत्तिविषये मत्वर्थीयः क्योक्तः। अप्सरायते। मथितं पयायते पयस्यते । असखपक्षे नः क्य इति नियमात् पदत्वाभावे रित्वादिविधि भवति। कत्तु रिति सखापेक्षया तयाविपरिणम्यते तेनान्त्यस्य खं इह न भवति।सारसायते। आचारसर्वमृद्भ्यः किन्वा भवतीत्येके। अश्व इवाचरति अश्वति । अश्वायते ॥ भृशादेपूच्ची हलो भुवि ॥ १० ॥ Page #229 -------------------------------------------------------------------------- ________________ women २२५ mer AdinataranaamannaalkadantsapwanteraturmusanadianRKARMIRumaumansurtamanner जैनेन्द्रव्याकरणम् । करिति वर्तते।भृश इत्येवमादिभ्यः च्च्यर्थे वर्तमानेभ्यो भवत्यर्थे वा क्यङ् भवति यद्यन्ते हल तस्य नित्यं खम् । चिर्विकल्पेन विधीयोोयत्र नोत्पद्यते तत्रायंक्यङ्।। अभृशो भृशो भवति भृशायते। भृश शीघ्र चपल पण्डित उत्सुक । नात्र गेर्वहिर्भावः । उन्मनस् सुमनल दुर्मनस अभिमनस् संग्राम युद्ध इतिज्ञापकाबुदादोनामडागमादिषु वहिर्भावः। रेहत् वेहत् शश्वत् नृपत् वर्चस् श्रेजस् अण्डर शुचिनन्द नोलमद्र फेन हरित ॥ डाउलोहितात् क्यष् ॥ ११ ॥ डाजन्ताल्लाहितशब्दाच्च च्यर्थावत्यर्थे वा क्यष *वति । यर्थग्रहणं लाहितस्य विशेषणं न डाजन्तस्या भिचारात् । पटपटायति । पटपटायतं । यदान क्य तदा पटपटाभवतोति प्रयोगः । अलाहिता लोहितो भवति लोहितायति । लोहितायते । एवं हि नः क्य इत्यत्र सामान्यग्रहणार्थः ककारःशाभेत यदि चर्मादिभ्योऽपि स्यात् । चायति । चमीयते । निद्रायति । निद्रायते । करुणाति । करुणायते । कृपायति । कृपायते । त्तिविषये मत्वर्थीयः क्यषा भिहितः ॥ कष्टाय ॥ १२ ॥ क्या अनुवर्तते । कष्टायेति तायें अप । कष्टाय ये शब्दा वर्तन्ते तेभ्यः क्या भवति । कष्टार्थादिति वक्तव्यम् । अवन्तनिर्देशः समर्थ विभत्युपादानार्थः। अभिधानवशात् क्रमणेनोजवे क्यङ् द्रष्टव्यः। यथा नमोवरिव श्चित्रङ क्यजित्यत्र पूजाद्यर्थनियमः। कष्टाय कर्मणे | Rep Page #230 -------------------------------------------------------------------------- ________________ - ane-red aman Kno-camparanomenopan महावृत्तिसहितम् । कामति कष्टायते । अनाजवं पापं करोतीत्यर्थः । सत्राय कर्मणे कामति सन्त्रायते । कक्षायते । गहनायते । अनर्जव इति किम् । अजः कष्टं कामति । नात्र पापं गम्यते ॥ बाष्पोष्म फेनादुद्वमे ॥ १३ ॥ इप इति वर्तते । वाष्प उष्मन् फेन इ येतेभ्यः उद्यम इत्यर्थे क्यङ् भवति । बाष्पमुहमति बाष्पायते । उष्माणमुद्रमति ऊष्मायते । फेनायते ॥ रोमन्यतपःशब्दवैरकलहाम्रक एवमेघात् कृजि ॥ १४ ॥ रोमन्थ तपम् शब्द वैर कलह अभ्र कण्व मेघ इत्येतेभ्यः करोत्यर्थे क्यङ् भवति । रोमन्थं करोति रोमन्थायते गौः । अत्र करोतिः क्रियासामान्ये वर्तमानेऽपि अभ्यवहृत चर्वणक्रियायां गृह्यते । तेनेह न भवति । कोटको रोमन्थ वर्तयति।तपसो मञ्चेति वक्तव्यम् । तपः करोति तपस्यति। तपश्चरतीत्यर्थः। शब्दं करोति शब्दायते। वैरायते । कलहायते । अभ्रायते । कण्वायते । पापं करोतीत्यर्थः । मेघायते । सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम् । सुदिनायते । दुर्दिनायते । नीहारायते । अटाहासोकाकोटापोटासोटापुष्टाभ्योऽपीति केचित् । अटायते । अदायते। सीकायते । कोटायते । पोटायते । साटायते पुष्टायते ॥ सुखादेः स्वभोगे ॥ १५ ॥ भोगोऽनुभवो वेदना वा। सुख इत्येवमादिभ्य इवन्ते map RAND - Page #231 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | २२७ भ्यः स्वभोगे क्यङ् भवति । सुखमात्मनः करोति सुखायते । सुखं भुङ्क्ते अनुभवति वेदयनीत्यनर्थान्तरम् । एवं दुःखायते । सुख दुःख तृप्त कुछ अलीक करुणा कृपण साढ प्रतीप | स्वभोग इति किम् । सुखं करोति प्रसाधको देवदत्तस्य ॥ नमोवरिवश्चित्रङः क्यच् ॥ १६ ॥ कृनोति वर्तते । नमस् वरिवस् चित्रङ् इत्येतेभ्यः क्यज् भवति करोत्यर्थे । पूजापरिचर्याश्चर्यविशेषे । नमः करोति नमस्यति देवान् । अत्र नमः शब्दस्यानर्थकत्वात्तद्योगे नाव् भवति । वरिवः करोति वरिस्थति गुरून् । चित्रङ् करोति चित्रीयते । ङित्वादः । पूजादिभ्योऽन्यत्र नमः करोतीति भवति ॥ पुच्छभागडचीवराण णिङ् ॥ ११ ॥ पुच्छ भाण्ड चीवर इत्येतेभ्य इवन्तेभ्यो णिङ् भवति कrत्यर्थविशेषे । कोऽसैौ विशेषः । पुच्छादुदसने पर्यसने वा उत्पुच्छयते । परिपुच्छयते । भाण्डात्सञ्चयने परिचयने । वासं भाण्डयते परिभाण्डयते । चीवरादर्जने परिधाने वा संचीवरयते भिक्षुः । एकारो णाविष्टवन्मृद् इत्यत्र सामान्यग्रहणाविघातार्थः । अर्थविशेषादन्यत्र जेिव भवति ॥ मुण्ड मिश्रण लवश व्रत वस्त्र हल कलकृततूस्तेभ्यो णिच् ॥ १८ ॥ मुण्ड इत्येवमादिभ्य इवन्तेभ्यो णिज भवति करोत्यर्थे । चुरादिषु मृदा ध्वर्थ इति णिचि नि अर्थविशेषपरि Page #232 -------------------------------------------------------------------------- ________________ २२८ महावृत्तिसहितम् ग्रहार्थमिदम् । च्यर्थे वायमिति केचित् । अमुण्डं मुण्डं करोति मुण्डयति । मिश्रयति । लक्षण्यति । लवणयति । व्रताद्भोजने तन्निवृत्तौ च । पयेा व्रनयति । पयो भुङ्क्ते इत्यर्थः । सावयं व्रतयति । सावधं न भुङ्क्ते इत्यर्थः । वस्त्रात् समाच्छादने । वस्त्रेण संच्छादयति संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृह्णाति कलयति । हलिकल्पोरकारान्तता विचा योगे निपात्यते । द्यौ कच्यनज्के सम्बदिति सन्वद्भावप्रतिषेधार्थम् । कलिं गृहीतवानचकलम् । अजहलम् । अन्यथा परत्वादिपि कृते टिखं स्यात् ततः सम्वद्भावः प्रसज्येत । यथा अलीलघत् अपिपटत् इति । कृतं गृह्णाति कृतयति । तुस्तानि केशजटाः विहन्ति वितुस्तयति ॥ धार्यक्रियासमभिहारे ॥ १६ ॥ पौनः पुण्यं भृशार्थी वा क्रियासमभिहारः । धार्यंङ भवति क्रियासमभिहारे । पुनः पुनः पचति भृशं वा पापच्यते । बोभुज्यते । क्रियान्तरैरव्यवहितायाः प्रधानभूत। विक्लेदनक्रियायाः पुनः पुनरारम्भः पैौनःपुन्यम् । गुणभूताधिश्रयणादिक्रियाणां क्रियान्तरैरव्यवहितानां साकल्येन करणं भृशार्थता । सूचि त्रिमूत्रयव्यर्त्यशूर्णेतीनां ग्रहणं नियमार्थं कर्त्तव्यम् । सासूच्यते । सासूत्रयते । मोमूव्यते । अनेकाभ्य एव नान्यस्मात् । अत्यर्थं जागतति । श्राव्यते । श्ररार्धते । एडीत्येपू । अत्यर्थमश्नुते अशाश्यते । प्रोणेनूयते । श्रव्यादिग्रहणं किमर्थमन्यस्माद्जादेर्मा भृत् । भृशमीक्षते । पुनः पुनरोहते । क्रियासमभिहारे सर्वस्य द्विन्वे वेति विभाषानुवर्तते । तेन यङन्तस्य द्वित्वं न भवति । तत एव क्रियासमभिहारे या लोट् तदन्तस्य भवति । लालू Page #233 -------------------------------------------------------------------------- ________________ amondonal - memunana जैनेन्द्रव्याकरणम् । २२६ यस्त्र लालूयस्व इत्येवायं लोलुयते । धोरिति किम् । सगेरुत्पतिर्मा भूत् । अगसंज्ञार्थं च धुग्रहणं पेपीयते । शुभिरुचिभ्यां प्रतिषेधो वक्तव्यः । अत्यर्थ शोभते । अत्यर्थ रोचते॥ नित्यं गतिविशेषे ॥ २० ॥ नित्यं यङ भवति गतिविशेषे गम्यमाने। चंक्रम्यते । आवनीवच्यते । गतिविशेषो हि यङन्तवाच्यः । तेनास्वपदेनार्थमात्रकथनमिदं कुटिलं क्रमतीति । नित्यग्रहणं तु विषयनियमार्थम् । एतयोगतिविशेष एव गर्हे एव च यङ् यथा स्यात् क्रियासमभिहारे मा भूत् । भृशं कामति । भृशं लुनाति ॥ लुपसदचरजपजमदहगृदशो गर्हे ॥ २१ ॥ लुपादिभ्यो गहें गम्यमाने नित्यं यङ् भवति प्रत्यासत्तेवर्थस्य गीं गृह्यते न साधनस्य । अनर्थकं लुम्पति लालुप्यते । सासद्यते । चंचूर्यते। जंजप्यते। दन्दह्यते । निजेगिल्यते। दन्दश्यते। दशेः कृतनखस्य निर्देशादयङप्यपि खं भवताति केचित् । दंदशोति । तदयुक्तं सौत्रत्वानिर्देशस्य । गर्ह इति किम् । सुखं सीदति स्वगृहे ॥ पाशरुपवीणातूलश्लोकसेनालामत्वचवर्म वर्णचूर्णचुरादेर्णिच ॥ २२ ॥ पाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यश्च णिज भवति । चुरादा मृदो ध्वर्थ इति सिद्धेऽपि अर्थविशेषपरिग्रहार्थ पाशादेः पृथग्ग्रहणम् । पाशाद्विमोचने। MANDU Page #234 -------------------------------------------------------------------------- ________________ dandramdakimate २३० महात्तिसहितम् । पाशं विमोचयति विपाशयति । रूपाद्दर्शने । रूपं दर्शयति रूपयति। वीणया उपगायति उपवीणयति । तूलैरनुकुब्णाति अनुतूलयति । इलाकैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेण यति । लामान्यनुमाष्टिं अनुलोमयति । त्वचं गृह्णाति त्वचयति । त्वच इति अकारान्तनिपातनात् परेचः पूर्वविधावित्यखस्य स्थानिवद्भावाडोत इत्यैनं भवति। वर्मणा सन्नाति संवर्मयति। वान् गृह्णाति वर्णयति। चूर्णैरवकिरति अवध्वंसयति वा अव चूर्णयति। चुरादिभ्यः चारयति । मन्त्रयते ॥ __ अा चार्थवेद सत्यानाम् ॥ २३ ॥ अर्थ वेद सत्य इत्येतेषां प्राकारश्चान्देशा भवति णिञ्च । अर्थमाचपे अथापयति । वेदापयति । सत्यापयति। हेतुमति ॥ २४ ॥ हेतुस्तद्योजकः । हेतुमति ध्वर्थेऽभिधेये गिज भवति अन्येषां दर्शनं प्रयाजकव्यापारः प्रेषणाध्येषणरूपे हेतुमान् । तस्मिन्न भधेये णिज् भवति । कटं कारयति । आदनं पाचयति। अत्र वाग्विसों हेतुव्यापारः । कचित् समर्थाचरणं यथा भिक्षा वासयति । कारोषाग्निरध्यापयति । आख्यानात् कृत्तस्तदाच” इति कृढ़प प्रत्यापत्तिः प्रकृतिवच्च कारकमिति । आख्यायते यत्तदाख्यातं तस्मात् कृदन्तात् श्राचइत्यस्मिन्नर्थे णिज वक्तव्यः कृरुप्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतोति वक्तव्यम् । कंसवधमाचष्टे कंसं घातयति। बलिबन्धमाचले बलिं बन्धयति। राजागमनमाचष्टे राजानमागमयति । आख्यानशब्दात्म Page #235 -------------------------------------------------------------------------- ________________ animRICS जैनेन्द्रव्याकरणम् । २३१ तिषेधो वक्तव्यः। आख्यानमाचले इति वाक्यमेव भवति। मृगरमणमाचले मृगान् रमयति । यदा ग्रामे मृगरमणमाचषे तदा नेष्यते । आनित्तिश्च कालात्यन्तसंयोगे मर्यादायां कृदन्तात् णिच् तदाचष्टे इति कृदुप् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति वर्तते । आरात्रिविवासमाचष्टे रात्रिः विवासयति । चित्रीकरणे च प्राप्त्यर्थे णिच वक्तव्यः । उज्जयिन्याः प्रस्थिता माहिष्मत्यां सूर्योद्मनं सम्भावयति सूर्यमुद्गमयति । नक्षत्रयोगे सार्थे । पुष्येण योगं जानाति पुष्पेण योजयति। चन्द्रमसा मघाभिर्योगं जानाति मघाभियोजयति । नेदं बहु वक्तव्यमन्त्रापि कथञ्चितुव्यापारोऽस्ति बहुलग्रहणाद्वा सिडम् । कण्ड्वादेर्यक् ॥ २५ ॥ कण्डूत्र इत्येवमादिभ्यो यक भवति । यकः किकरणं एट् प्रतिषेधार्थ ज्ञापकमिह कण्डादयो धो गृह्यन्ते न मृद्रूपाणि । कण्डूअहणीङादिषु दीत्वोच्चारणं ज्ञापकं विकल्पेन धुरूपतैषामन्यथा दीरकृद् इति दोत्वेनाप्येतत्सियत । तेन मृत्यक्ष कण्डुः मन्तुः वल्गुः इत्यादिप्रयोगा ज्ञातव्याः। कण्डूयति । कण्डूयते। कण्डूतिः । मन्तूयति । कण्डूज मन्तु वल्गु असङ्गीङ् महीङ् वेटलोङ् उकारो दविध्यर्थः । ईयर इरस तिरस् मगधम् कभउबस् पम्पस तन्तस् सुख दुःख भिषज् भिष्णुजबरच चुरण तुरण तरल सरणसपर इषुध इषभ गद्गद एला वेला लेट् लोट् उरस् । अकारान्तानां अनखम् ॥ ____ गुपूधूपविच्छिपणिपनेरायः ॥ २६ ॥ Page #236 -------------------------------------------------------------------------- ________________ १३२ महावृत्तिसहितम् | शुपू धूप विच्छि पषि पनि इत्येतेभ्यो धुभ्य आयो भवति । गोपायति । धूपायति । विच्छेरन्तरङ्गत्वात्तु कि कृत आयः । विच्छायति । अनुदात्तेत्वं केवले चरितार्थमिति दो न भवति । गुपादिभिभवादिकैः साहचर्यात्पणेrariant ग्रहणं न तादादिकस्य शतस्य पणते व्यवहपणेोः सामर्थ्य इति कर्म्मणि ता । पनिरिहैव पणिना समानार्थः उपदिश्यते । पनायति ॥ वाडगे ॥ २७ ॥ अगविषये गुपादिभ्यो वा आयो भवति । गोपायिता । गोप्ता । गोपायांचकार । जुगोप। गेोपाया । गुप्तिः । इत्येवमादि येोज्यम् ॥ कमृत्योर्णिङीयङ् ॥ २८ ॥ सूत्रत्वात्कायाः स्थाने ता कृता । कम् ऋति इत्येनाभ्यं णिङ् ईयङ् इत्येतौ त्यौ भवतः । कामयते । शकारः ऐवर्थः । न कम्यमिचमामित्यत्र कमेर्मित्संज्ञाप्रतिषेधः किमर्थः इणमेोदीर्मतामिति वा प्रादेशो मा भूदित्येवमर्थः । कामि । कामं कामम् । वाग इति पिङानुत्पत्ती णिज्निमित्तस्यैप: प्रादेशनिवृत्यर्थश्च ङकारो दविध्यर्थः । ङ्कितत्प्रतिषेधार्थं न भवति इकस्तत्रानुवृत्तेः ऋतिरिहैव घृणार्थमुपदिश्यते ऋतीयते । वाग इति च वर्तते । तेन कमिता । कामयिता । अर्तिता । ऋतीयिता ॥ तदन्ता धवः ॥ २६ ॥ येsनुक्रान्ताः सनादयस्ते अन्ता येषां ते घुसका भवन्ति । तथा चैवोदाहृतम् । पदसंज्ञायामन्तग्रहणं निय Page #237 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | २३३ मार्थमुक्तम् । अन्यत्र संज्ञाविधौ त्यग्रहणे तदन्तविधिनीति इति एष प्रतिषेधो मा भूदित्यन्तग्रहणम् । स्यतासी लृलुटेाः ॥ ३० ॥ ऌ इति लङ्लुटोः सामान्येन ग्रहणं धाः स्पतासी इत्येता मध्ये त्यौ भवतः लुलुटोः परतः । शब्दापेक्षमत्र यथासंख्यम् । धोरधिकरात् पूर्वभक्ततानिवृत्तिः अगासंज्ञा च भावकर्मकर्तृषु लो विहितः । तत्र यक्सपावुत्सगौ स्यादयस्तदपवादाः । करिष्यति । अकरिष्यत् । कती । तासेरिदित्करणं किम् । हलुङब्जित्य निदित इति नखप्र तिषेधार्थम् । हन्ता । मन्ता ॥ कास्यनेकाजत्याल्लिट्याम् ॥ ३१ ॥ 1 कासेरनेकाजस्त्यान्ताच्च लिटि परतः आम्भवति । कासाञ्चक्रे । अनेकाज्भ्यः चकासाञ्चकार । चुलुम्पाञ्चकार । दरिद्राञ्चकार । त्यान्तात् लोलूयाञ्चक्रे । कारयाञ्चक्रे । गवाश्वकार । आचारार्थे मृद्भ्य इति किप् । अनेकाज्ग्रहणमत्यान्तार्थम् । श्रमिति नायमागमः । कासेर्विधानात् ॥ सरोरिजादेः ॥ ३२ ॥ 1 सह रुणा वर्त्तते इति सरुः । सरोरिजादेर्धा : लिव्याम्भवति । ईहाञ्चक्रे । इन्दाञ्चकार । उपदेशावस्थायां नुम् । ऊहाञ्चके । उञ्छाच्चकार । उद्म्भाञ्चकार । सरोरिति किम् । इयेष | उवोष । एपि कृते सरुरिति चेत् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति । इजादेरिति किम् । ततक्षऋच्छत्यतामिति लियेपवचनं ज्ञापकं ऋच्छेम्न भवति । आनछे । श्रानर्च्छतुः । नच्छेः, Page #238 -------------------------------------------------------------------------- ________________ Rampanna m oantmememomenumaunee महात्तिसहितम् । कथं प्रोणुनाव । वाच्य जर्णोणु वन्दावो यङसिडिः प्रयोजनम् । श्रामश्च प्रतिषेधार्थमेकाचश्चेनिवृत्तये । प्रोणुनूषति । सनिग्रहश्चेतिटप्रतिषेधः। दयायासः ॥ ३३ ॥ दय अथ श्रास इत्येतेभ्यश्च लिटि आम्भवति । दया चके । पलायाञ्चके । गेरयताविति लत्वम् । अासाञ्चक्रे ॥ वोषजागृविदात् ॥ ३४ ॥ उष जागृ विद् इत्येतेभ्यो लिट परतो वा आम् भवति । उषाञ्चकार । उदोष । जागराचकार । जजागार । विदाञ्चकार । विवेद । विदेराम्यकारान्तत्त्वं निपातनात् एन्न भवति । जागृसाहचर्यादादादिकस्य ग्रहणम् ॥ भीहीभृहुवामुज्वत् ॥ ३५ ॥ भी हो भृ हु इत्येतेभ्यो लिटि आम् भवति उचीव कार्य भवत्येषामुचि कार्य द्वित्वमित्येव तदतिदिश्यते । लिडपेक्षद्वित्वमामा व्यवधानान्न प्राप्नोति। विभयाञ्चकार । बिभाय । जिहयाञ्चकार । जिहाय । विभराञ्चकार । वभार। भृञन्त्रधागामिति चस्येत्वम् । जुहवाञ्चकार । जुहाव ॥ लिड्वत् कृजि ॥ ३६ ॥ कृति प्रत्याहारेण कृभ्वस्तीनां त्रयाणां ग्रहणं मण्डूकप्लुत्या वेति विभाषापेक्षणीया तेन सस्पदो वहिर्भावः । य उक्त श्राम लिड्वकृत्र प्रयुक्तसाधुभवति लिडवत् कृत्रोतीनिर्देशात् आमन्तस्याव्यवहितस्य पूर्व प्रयोगः। ईहाचक्रे । आम्वत् कृत इति दः । ईहाम्बभूव । ईहः Decemep - Page #239 -------------------------------------------------------------------------- ________________ २३५ जैनेन्द्रव्याकरणम् । मास । अस्तिो वचीत्यत्रोक्तमस्तेग्नुप्रये.गस्य भूभावा न भव त । कृषि प्रत्याहारग्रहणसामर्थ्याहा॥ विदाकर्वन्तु वा ॥ ३७ ॥ विदाकर्वनिम्नति एतहा निपात्यते किमत्र निपात्यते लोटि वा अाम् एवभावो लोडन्तस्य करोतेरनुप्रयोगश्च निपात्यते । विदाकर्वतु। विदन्तु । सर्वेषु लोड चनेष निपातनमिदं प्रायेण ल्यन्तस्य प्रयोगान्तेन निर्देशः । विदाकरवाणि । वेदानि । विदाकरवाव । वेदाव । वेदाकरवाम । वेदाम । विदा । विडि। विदारुतम् । वित्तम् । विदारुत । विदाकरोतु । वेत्त । विदा करूताम् । वित्ताम् ॥ सिनुडि ॥ ३८ ॥ धोः सिर्भवति लुङि परतः। अकार्षीत् । अभैत्सीत्। अकृषांतां कटी देवदत्तेन । इदिकरणं किम् । अमंस्त। अनिदित इति प्रतिषेधात् नोङः खं न भवति ॥ स्पृशमशकृषपदपो वा ॥ ३६॥ स्पृश मृश कृष तृप हप इत्येतेभ्यो लु ङ वा सिर्भवति । तृ पदृप्यार्पुषादिवान्नित्यमप्राप्तः। अन्यत्र शल इति क्सः । अस्पाक्षीत् । अस्पाक्षीत् । वानुदातस्य ईङ इति बामागमः। यणादेशे कृते बदब्रजहलेा इत्यैप् । पक्षे अस्टक्षत् । अनाक्षोत् । अमाहीत् । अमृक्षत् । अकाक्षीत् । अकृक्षत् । अत्राप्सीत् । अताप्सीत् । अतृपत् । अद्राप्सीत। अकाीत् । अदासीत् । अदृपत्।। - Page #240 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । इगुङः शलोऽनिटेोऽदृशः क्तः ॥ ४०॥ इगुङ्शलन्तो यो धुः अनिट् तस्मादृशिवर्जितात् भृङि क्सो भवति । दिह । अधिक्षत् । दुह । अधुक्षत् । लिह अलिक्षत् । इगुङः इति किम् । दह । अधाक्षीत् । शल इति किम् । अभैत्सीत् । अनिट इति किम् । अकोक्षोत् । नेटीत्यैप्प्रतिषेधः। अदृश इति किम् । अदर्शत् । अद्राक्षीत् । वेरित इत्यङ् । श्लिषः ॥४१॥ अनिट इत्यधिकारात् श्लिष दाहे इत्यस्य ग्रहणं न | भवति । श्लिषः क्सो भवति लुङि परतः । अश्लि बत् । पूर्वेण प्राप्तस्य वाधके पुषादिवादङि प्राप्ते अयसार । पुरस्ताऽपवादा अनन्तरान विधीन् बाधन्ते नोत्तरानित्यङ एव बाधा न । आश्जेषि ॥ स्वा ॥ ४२ ॥ स्वार्थः आलिङ्गनं शिलषः स्वार्थ एव क्सो भवति । आश्लिक्षत् कन्यां देवदत्तः । स्वार्थ इति किम् । समाश्लिषत् जतु च काधं च । दविषये सिखे समाश्लिष्ठस्त्वं धवखदिरेण । झलो झलोति सेः खम् ॥ णिश्चिदुश्रुकमेः कर्तरि कच् ॥ ४ ॥ णिजन्तेभ्यः श्रि श्रु कमि इत्येतेभ्यः कर्तृवाचिनि लुडि कन्भवति । ककारः कित्कार्यार्थः । चकारः लुङि कचि धोरिति विशेषणार्थः । अचीकथत् । अपीपचत् । ओनयत्यादेः कच्प्रतिषेधो वक्तव्यः।ौनयोत् । अशिश्रियत्। meanderarmaaaaaaaaaaaaaane - SpacimJitan rano Page #241 -------------------------------------------------------------------------- ________________ Sandi nind mmedabasindian se am ipawmumm जैनेन्द्रव्याकरणम् । अदुद्रवत् । कमिग्रहणं वाग इति यदा लिङ् न भवति तदा प्रयोजयति अचकमत । अक: खं यस्मिन् णाविति तत्र विग्रहात् सन्वद्भावो न भवति । णिपक्षे सन्वद्भावः । अचीकमत् । प्रात्मकर्मणापि च भवति । अचीकरत कट: स्वयमेव । णिश्रिश्रथिग्रन्थ सान्दविधौ धीनाञ्चेति जियको प्रतिषेधं वक्ष्यति । वा धेट्रव्योः ॥४४ ॥ धेठ श्वि इत्येताभ्यां वा कन्भवति कर्तरि लुङि परतः । अदधत् । द्वित्वे ऽचोत्यात्वस्य स्थानिवद्भावाद् द्वित्वं यदा सिस्तदा वा घ्राधेच्छासास इति वा सेरुप । अधात् । अधासीत् । अनुपि यमरमनमातः कति सगिटौ। अशिश्वियत् । नौ मिरित्यत्रेकारप्रश्लेषात् त्रिप्रतिषेधः । कचा मुक्त पक्षे जश्विइत्यादिना विकल्पेनाङ् । अश्वत् । अश्वयीत्। यक्षणेत्यादिना सावैप्रतिषेधः । कर्तरीत्येव । अधिषातां वत्सेन ॥ वत्तयसुख्यातेरङ् ॥ ४५ ॥ वक्ति असु ख्याति इत्येतेभ्यो लुङि परतः अङ् भवति । इदमेव वक्तिवचनं ज्ञापकं गपि वनो वचिरादेशो भवतीति । अवोचत्। अवोचत। अस्पदचोथुक्पुम्मो च्छीत्युमागमः। अस् । उदास्थत । उदास्थेताम् । उदास्थन्त । अगेरत्यूस्यहोर्वचनमिति दः । मविषये पुषादित्वादेवाङ् सिद्धः । ख्यातिरिति ख्या प्रकथन इत्यस्य चक्षादेशस्य च कृतयकारस्याविशेषेण ग्रहणम् । आख्यत् । आख्यताम् । श्राख्यन्॥ हालिप्सिचः ॥ ४६ ॥ - - Page #242 -------------------------------------------------------------------------- ________________ upamananubans D mastmas pawanemen | २३८ महावृत्तिसहितम् । __हा लेप सिच् इत्येतेभ्यश्चाङ् भवति लुङि परतः। आहत । लिपत् । असिचत् । पृथगारम्भ उत्तरार्थः ।। देवा ॥ ४५ ॥ हा लिप सिच् इत्येतेभ्यो लुङ दे वा अङ् भवति । आह्वत । आह्वास्त । अलिपत । अलिप्त । असिचत । असिक्त । शिलिद्द इति कित्त्वादेप्रतिषेधः । पूर्वेण नित्ये प्राप्दै विकल्पोऽयम् ॥ द्यत्यपादिलित्सर्तिशास्त्यतैमैं ॥४८॥ धनादिभ्यः पुषादिभ्यः लकारेयः सर्ति शास्ति अति शा इत्येतेभ्यश्च लुङ मे परतः अङ् भवति । वेति नानुवर्तते । द्युतादयः कृपर्यन्ताः । व्यद्युतत् । व्यलुटत् । अश्वितत् । धुभ्योलुङाति वामम् । पुषादयः प्रागणपरिसमाप्तः । अपुषत् । असुषत् । क्सः प्राप्तः । लकारेयः । अापत् । अगमत् । अशकत् । असरत् । असिषत् । म इति किम् । व्यद्योतिष । व्यत्यपुक्षत् । अतैरपि दविषये मा समृषातां मा समृषत । वेरितः ॥ ४६॥ म इति वर्तते । इरशब्देतो धोवाङ भवति लुङि मे परतः । अरुषत् । अरौत्सीत् । अभिदत् । अभैत्सीत् । म इत्येव । अरुद्ध । अभित्त ॥ म्भुमुच्च यचग्लुचः ॥ ५० ॥ वेति वर्तते । जु श्वि स्तम्भु ब्रुच म्लुच ग्रुच ग्लुच इत्येतेभ्यः कर्तरि लुङि वाङ् भवति । जुष । अजरीत् ।। अजारोत् । अङि सुरेवित्येप । अश्वत् । अश्वयोत् । - Page #243 -------------------------------------------------------------------------- ________________ wwwdappsawesomeoneBAR जैनेन्द्रव्याकरणम्। २३६ कजपि विभाषितः । अशिश्रियत् । स्तम्भुरिहैवोपदिषः। अस्तभत् । अस्तम्भीत्।न्यनुचत् । न्यम्रोचीत् । न्यम्लुचत् । अम्लोचीत् । अग्रुचत् । अग्रीचीत् । अग्लुचत् । अग्लोचीत्। अम्लुचन ग्लुचेन्नोंडोग्रहणमनर्थकम् । अद्यक्ष विशेषाभावात् नादग्रहणसामानखं न भवति इत्यपि न युक्तं न्यग्लुञ्चदिति लङा सिध्यति ।। जिस्ते पदः ॥५१॥ वेति निवृत्तमुत्तरत्र वाग्रहणात् । कर्तरीति वर्तते पदेौटुंडि ते परतः निर्भवति । उदपादि भैक्षम् । समपादि शस्यम् । त इति किम् । उदपत्साताम् । उदपत्सत ॥ दीपजनबुधपूरितायिप्यायो धा ॥ ५२ ॥ दीपादिभ्यः लुङि ते परतः वानिर्भवति । अदीपि । अदोपितृ । अजनि । अजनिषु । औ जनिवध्यारित्यैप्रतिषेधः । साहचर्याद बुधेरनुदात्ततो ग्रहणम् । अबोधि । अवुड । अपूरि। अपूरिध। अतायि । अतायि । अप्यायि । अप्यायिषु । अयं कर्तरि विकल्पः । अन्यत्र मिळवित्यनेन नित्यो निः॥ कर्मण्यात्मनि ॥ ५३ ॥ आत्मशब्देन कौभिप्रेतः यदा सोकर्यात् कर्म कर्तृत्वेन विवक्ष्यते तदा कर्मणि आत्मनि विहिते तशब्दे परतः वा निर्भवति । अकारि कटः स्वयमेव । अकृत कटः स्वय. मेव । उरिति सेः कित्त्वम् । अलावि केदारः स्वयमेव । अलविष केदारः स्वयमेव । त्रिविति नित्ये जो प्राप्ते विकल्पो|ऽयम् । आत्मकर्मणीति किम् । अकारि कटो देवदत्तेन ॥ Page #244 -------------------------------------------------------------------------- ________________ Commandomtassetonanesamasantanamasoommo n ommonsomneememonstetantimentanamamalenomenagee । महावृत्तिसहितम् । दुहश्च ॥ ५४॥ चशब्दो विकल्पानुकर्षणार्थः।दुहेवा निर्भवति तशब्दे परत कर्मण्यात्मनि । नियमोऽयं हलन्तेष दुहेरेव विकल्पः तेन पूर्वसूत्रे अजन्तेषु विकल्पो पृव्यः। अदोहि गाः स्वयमेव । अदुग्ध गौः स्वयमेव । वो दुहदिहलिहगुहा दे दन्त्य इति क्सस्यो । आत्मकर्मणीत्येव । अदोहि गौगोपालकेन । न रुधः ॥ ५५ ॥ जिविति प्राप्त प्रतिषेधोध्यम् । भावे कर्मण्यात्मनि मिन भवति । अन्ववरुद्ध गाः स्वयमेव ॥ तपोऽनुतापे च ॥ ५६ ॥ तपतेरनुतापे च कर्मण्यात्मनि च जिन भवति । अनुताप पश्चात्तापः तत्र तावत् भावकर्मणेारनुपि प्रतिषेधः । अन्ववतप्त पापेन कर्मणा । कर्मण्यात्मनि । अतप्त तपः स्वयमेव साधुम् । साधुस्तावदुपवासादिलक्षणं तपस्तप्यते । तद्यदा तीव्रत्वात् कर्तृत्त्वेन विवक्षितं तदाऽयं प्रयोगः॥ यग् दुहः ॥ ५७ ॥ नेति वर्तते । दुहः कर्मण्यात्मनि यङन भवति । दुग्धे गाः स्वयमेव । लुडि अदुग्ध गाः स्वयमेव ॥ नमः शप्त ॥५॥ नमः कर्मण्यात्मनि यङन भवति शप तु भवति । नमते दण्डः स्वयमेव । अनमत दण्डः स्वयमेव । कताश्रयः शन्न स्यात् ॥ e mpaparaapanese Se SUMMAugusaraiDam a uli D Page #245 -------------------------------------------------------------------------- ________________ meenawarenes Human hinnamarpan ORDSONusdomosamasummonamunaarasmas जैनेन्द्रव्याकरणम् । स्तोश्च जिश्च ॥ ५ ॥ स्तोश्च नमश्च कर्मण्यात्मनि जिर्यग च न भवतः। प्रास्तोष्ट गैरः स्वयमेव । प्रस्तुते गाः स्वयमेव । लडि प्रास्तुत गौः स्वयमेव । जिप्रतिषेधार्थ नमो ऽनुकर्षण।। यक् तु पूर्वेणैव प्रतिषिडः। अनंस्त दण्डः स्वयमेव । जियको प्रतिषेधे णिश्रन्थिग्रथिनां दविधा धीनां चोपसंख्यानं कर्तव्यम् । णिरिति हेतुमरिणचोऽन्यस्य वा विशे. षेण ग्रहणम् । अचीकरत कटः स्वयमेव । कारयते कटः स्वयमेव । अश्रन्थिष्ट मेखला स्वयमेव । श्रथ्नीते माला स्वयमेवा अग्रथिनष्ट मेखला स्वयमेव । अथ्नीते मेखला स्वयमेव । श्रवोचत वाक् स्वयमेव । ब्रते वाक् स्वयमेव । दविधा धीनी व्यकृषत सैंधवाः स्वयमेव । व्यकुर्वत सैन्धवाः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव । त्रियको प्रतिषेधे कथं काश्रयाः कनादयः । नमः शप्त इत्यतस्तुशब्दोऽनुवर्तते तेन काश्रयविकरणसिद्धिः। अत इदमपि सिद्धम् । आरोहन्ति हस्तिनं हस्तिपकाः। प्रारोहयते हस्ती स्वयमेव । सिञ्चन्ति हस्तिनं हस्तिपका। सेचयते हस्ती स्वयमेव । डाविति दविधिः यदान्यत्कर्मप्रति स्वातन्त्र्येष विवक्षा तदा काश्रया विषयो भवन्ति । आरोहयमाणा हस्ती स्थलमारोहति मनुष्यान् । यथा भिद्यमानः कुशल: पात्राणि भिनत्ति । इह कस्साहो न भवति । सरति वनगुल्मस्य कोकिलः । स्मरयत्येनं वनगुल्मः स्वयमेव । कर्मस्थभावकानां कर्मस्थक्रियाणां चात्मकर्मविवचाकर्तृस्वभावकं वाध्या नमिति दो न भवति ॥ Page #246 -------------------------------------------------------------------------- ________________ २४२ महावृत्तिसहितम् । कुषिरजेः श्यो मे वा ॥ ६ ॥ कुषिरचित्येताभ्यां कर्मण्यात्मनि वा श्यो भवति मे परतः। कथं मविधिः वृद्धकुमारीवरवाक्यन्यायेन यथा वहुक्षीरघुतमोदनं मम पुत्रा भुक्षीरन्नित्यत्र वरादिलब्धिः। कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । यदा श्योन भवति तदा यगदविधी भवतः।कुष्यते पादः स्वयमेव । रज्यते वस्त्रं स्वयमेव । यदनुवर्तते तदपवादोयं तेन लिड्लिडो: स्यादिविषये च नायं विधिः॥ तपस्तपःकर्मकस्य कर्मवत् ॥ ॥ ६१ ॥ तपतेस्तपःकर्मकस्य को कर्मवद्भवति । कर्मातिदेशस्य यग्दविधी प्रयोजनम् । तप्यते तपः साधुः । अर्जयतीत्यर्थः । अतप्यत तपः साधुः । अतप्त तपः साधुः । तपःकर्मकस्येति किम् । उत्तपति सुवर्ण सुवर्णकारः॥ जिडी ॥६॥ मण्डूकम्लत्या ते इति वर्तते लुडीति च त्रिरित्ययं त्यो भवति डावर्थ लुङि ते परतः। भावे आसि भवता ।कर्मणि अकारि कटो भवता । अलावि केदारो भवता। पुनर्निग्रहणं किम् । जिरव यथा स्यात् । यदन्यत्प्रामोति तन्माभूत् । उपाश्लेषि कन्या । शिलष इति क्सो न भवति ॥ मे यक् ॥६३॥ डाविति वर्तते डिवाचिनिगे यक् भवति । आख्यातषाच्यस्य भावस्यैकत्वात् अस्मद्युष्मत्सञ्जाभावाच अन्यसज्ञक एक एव च भवति। प्रास्यते भवता । सुप्यते m alinadeanama aanemama awanpanRRORE प्र Page #247 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । भवता । कर्मणि क्रियते कटः। भुज्यते ओदनः। ज्ञकारस्य दीत्वे प्राप्ते रिद्यग्लिश इति रिः । कर्मसामान्यात् आत्मकर्मण्यपि यग भवति । क्रियते कटः स्वयमेव । भिद्यते कुशृलः स्वयमेव । कथं भिद्यते कुशलेन स्वयमेवेत्यत्र कर्तरि ता । अत्राकर्मकत्वविवक्षा। तेन भावे लकार। लान्तस्थाभयविवक्षा । व्यक्तस्वार्थ स्वकर्माविवव । भेत्तव्यं कुशुलेन स्वयमेव । भिन्नं कुशलेन स्वयमेव । इषझेदं कुशुलेन स्वयमेव ॥ कतरि शप ॥ ६४ ॥ कर्तृवाचिनि गे परत्तः धाः शम्भवति । जयति । भवति । तरति । शकारः मिङ्गिनाति विशेषणार्थः । पकारः गोपिदिति विशेषणार्थः॥ दिवादेः श्यः ॥६५॥ दिव इत्येवमादिभ्यः श्यो भवति गे परतः। दाव्यति। सीव्यति । हल्यभकुच्छु र इति उङो दीत्वम् । इमे श्याय शोऽपवादः॥ वा भ्राशनाशभ्रमुक्रमुत्रभित्रुटिलषः ॥६६॥ भ्राश भ्लाश भ्रम् क्रम् त्रसि त्रुटि लष इत्येतेभ्यो धुभ्यो वा श्यो भवति । उभयत्र विभाषेयम् । भ्राशते भ्राश्यते। भ्लाशते । भ्लाश्यते । भ्रमति । भ्रम्यति । श्ये भावादिकस्याशमादित्वाहीत्वं नास्ति देवादिकस्य दीत्वम् । भ्रमति । भ्राम्यति । क्रमति । क्राम्यति । क्रमो मे इति दीत्वम् । त्रसति। त्रस्यतित्रुटति।द्यन्तिालषतिालष्यति। क्लमिग्रहणं न कर्तव्यम् । दिवादिपाठात् श्ये सति समि Noun Page #248 -------------------------------------------------------------------------- ________________ maana a naana BoonamUNDERRIEND enewsmmsmumnment Annanesamme २४४ महावृत्तिसहितम् । त्यामदादीरिति दीत्वं सिद्धम् । ष्ठिवलम्याचमासि पुनत्ववचनं ज्ञापकं शवपि भवतीति । यसः ॥ ६ ॥ यसु प्रयत्न इत्यस्माद्वा श्यो भवति । यसति । यस्थति॥ समः ॥ ६ ॥ संपूर्वीच यसः वा श्यो भवति । संयस्थति । संय सति । नियमेऽयं सम एव च गेर्विकल्पो नान्यस्मात् । प्रायस्थति । प्रयस्यति । दिवादिपाठान्नित्यः श्यः॥ स्वादेः सूनुः ॥ ६ ॥ पुत्र इत्येवमादिभ्यो धुभ्यः चरित्ययं त्यो भवति । सुनीति । सिनोति ॥ श्रवः ॥ ७० ॥ श्रु इत्येतस्मात् नुर्भवति श्रृ इत्ययं चादेशः । श्रु इति भुवादा स्वादी च पट्यते । शृणुतः । शृण्वन्ति ॥ वाऽक्षः ॥ ११ ॥ अक्ष इत्येतस्माद्धोः वा नर्भवति । अक्ष्योति। अक्षति । भौवादिकोऽयम् ॥ तक्षः स्वार्थे ॥ १२ ॥ स्वार्थस्तनूकरणम् । तक्षु इत्यस्मात् स्वार्थ वा अर्भवति। तक्ष्णेति काष्ठम् । तक्षति काष्ठम् । स्वाथै इति किम् । सन्तक्षति वाग्भिदुर्जनः ।। रूधितुदादिभ्यां नम्शी ॥ ३ ॥ रुधादिभ्यस्तुदादिभ्यः श्नम्शी त्या भवतः। शकार: sam maranandonesamang Page #249 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २४५ नान्मखमिति विशेषणार्थः । मकारः परोऽचेो मिदिति विशेषणार्थः । रुणद्धि । भिनत्ति । तुदादिभ्यः शः । तुदति । क्षिपति ॥ कृञ्तनादेरुः ॥ १४ ॥ कृञ् इत्येतस्मात्तनादिभ्यश्च उरित्ययं त्यो भवति । करोति । कुरुतः । कुर्वन्ति । तनादिभ्यः । तनोति । सनोति । क्षणोति । तनादित्वादेव सिड पृथक् कृञो ग्रहणं किम् । अन्यत्तनादिकार्य करोतेर्माभूत् । तनादिभ्यस्तथा सोरिति विभाषया सेरुम्न भवति । अकृत | अकृथाः । न चानुष्पक्षे प्राङ्नेोरिति खं सम्भवति । तस्मिन् प्राप्त उप आरम्भात्सेः श्रवर्णं प्रसज्येत ॥ धिन्विकृणव्योर च ॥ १५ ॥ विवि प्रीणने कृषि हिंसाकरणयेोः इत्येताभ्यां उरित्ययं त्यो भवति अकारश्चान्तादेशः । धिनोति । कृणोति । अतः खम् । नधुखे ग इति प्रतिषेधात् परेऽचः पूर्वविधा विति स्यानिवद्भावाद्वा न भवति । सनुम्कोच्चारणं ज्ञापक त्योत्पत्तेः प्रागेव तुम्भवतीति । तेन कुण्डा हुण्डेति सिद्धम् ॥ क्र्यादेः पूना ॥ १६ ॥ की इत्येवमादिभ्यो धुभ्यः ना इत्ययं त्यो भवति । क्रीणाति । प्रीणाति ॥ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः प्रनुश्च ॥ ७७ ॥ स्तभ्वादिभ्यः भर्भवति श्रा च । स्तभ्नोति । स्तन्नाति । Page #250 -------------------------------------------------------------------------- ________________ २४६ महावृत्तिसहितम् स्तुनोति । स्तुनाति । स्कनोति । स्कश्नाति । स्कुनोति । स्कुनाति । स्कुनाति ! स्कुनोति । स्कुञ् क्रयादिषु पठ्यते । इतरेषामिहैवोपदेशः उदित्करणादन्यत्रापि प्रयोगः ॥ हौ हलः पुनः शानः ॥ ७८ ॥ हल उत्तरस्य श्रा इत्येतस्य ज्ञान इत्ययमादेशा भवति है। परतः । अज्ञान । पुषाण । हाविति किम् । अनाति । हल इति किम् । क्रीणीहि । न इति स्थानिनिदेश किमर्थः स्तम्भादीनां यदा शुस्तदा मा भूत् । स्तभ्नुहि । त्यान्तरं वा सर्वेभ्यः सम्भाव्यते । शानस्य शिस्करणज्ञापकम् । अनित्येऽनुबन्धस्य स्थानिवद्भाव इति तेन लङादीनां मिवादिषु स्थानिवद्भावादित्वं डि च । न भवति पचमाना स्त्री । अचिनवम् | असुनवम् ॥ ईपात्र वाक् ॥ ७६ ॥ धोरिति वर्तते । श्रत्र धोरधिकारे ईपा निर्दिष्टं वाक् संज्ञं भवति । गम्यमानक्रियापेक्षया ईपेत्यस्य करणत्वम् । वक्ष्यति कर्मण्यण कुम्भकारः । शरलावः । मृदूपस्येयं वाक्संज्ञा तेन कर्तृकर्मणोः कृतीति कर्मणि ता भवति । तासाद्वाक्सः परत्वेन । अत्रग्रहणं विस्पष्टार्थम् । वागितायमन्वर्था संज्ञा । ब्रूतेऽर्थं वाणिति तेनासामर्थ्य वाक्संज्ञा नास्ति । पश्य कुम्भं करोति कदम् । मृत्पिण्डं कुम्भं करोति । महान्तं कुम्भं करेति । विशेषणानां च न भवति । हरतेईतिनाथयेोः पशाविति पशुशब्दस्य न भवति । यत्र वाचकत्वं तत्र भवति । काशकटकारः ॥ कृदमिङ् ॥ ८० ॥ Page #251 -------------------------------------------------------------------------- ________________ जैनेन्द्रध्याकरणम् । २४७ अत्र धोरधिकारे मिङ्वर्जितास्त्याः कृत्सज्ञा भवन्ति। अत ऊर्ध्वं ये वक्ष्यन्ते तेषामधिकारेणेयं सज्ञा। वक्ष्यति तव्यानीयौ । कर्तव्यः। करणीयः । अत्र मृत्सज्ञाप्रयोजनम् । इत्यः। स्तुत्यः। पिति कृतीति तुक् । अमिङिति किम् । चीयात् । स्यात् । प्रकृधकाराहीत्वं सिद्धम् ॥ प्राक्तोऽसमः॥८१॥ बियां क्तिरिति वक्ष्यते । प्रागेतस्मादसमो यस्त्यः कृत् स वा भवतीत्येषोऽधिकारो वेदितव्यः सरूपस्त्वपवादो बाधक एवेति भावः। विक्षेपकः । विक्षता। पिक्षिपः। इगुलक्षण कविषये ण्वुतचावपि भवतः। प्रातरिति किम् । चिकोर्षा । अस्त्यादित्यकारः क्तर्वाधकः । व्याक्रोशी। व्याक्रुधिरित्येवमादिषु यत्रो विधेयः । असम इति किम् । गोदः । कम्बलदः । आतः क इति को भवति । अणेाऽपवादः । अनुषन्धापाये रूपगतं समत्वमत्रम् ॥ __ रावोाः ॥ ८२॥ प्रागिति वर्तते ण्वुतृचाविति वक्ष्यति प्रागेतमाये स्यास्ते व्यसंज्ञा वेदितव्याः। देवदत्तस्य कर्तव्यम् । देवदसेन कर्तव्यम् । व्यप्रदेशाः व्यस्य वा कर्तरीत्येवमादयः॥ तव्यानीयौ ॥ ३ ॥ तव्य अनीय इत्येतो त्या भवतः । कर्तव्यः। करणीयः कथं वास्तव्यः । वास्तु क्षेत्रं तस्माद्भवाद्यर्थे दिगादिस्वाद्यः। एवं वस्तुनि भवो वस्तव्यः । 0 . Page #252 -------------------------------------------------------------------------- ________________ २४८ महावृत्तिसहितम् । योऽचारासयुवः ॥८४ ॥ य इत्ययं त्यो भवत्यजन्ताडोः ऋवर्षान्त आसु यु इत्येतान् वर्जयित्वा । देयम् । गेयम् । ईथे इति ईत्वं गागयोरिति पुनरे । देयमृणइति निर्देशादीत्वे गुकार्ये निवृत्ते पुनरे । दित्स्यं धित्स्य मित्यत्र अगे ये परतोऽतः रूम् । अच इति किम् । पाक्यम् । अरासुयुव इति किम् । कार्यम् । हार्यम् । आसाव्यम् । याव्यम् ॥ पोरदुङोऽत्रपिवपिरपिलपिचमः ॥ ८५ ॥ पवर्गान्ताडोग्दङ य इत्ययं त्या भवति अपिवपिरपिलपिञ्चमीन् वर्जयित्वा । रभ्यम् । लभ्यम् । समत्वेन ण्यापवादोऽयम् । पारिति किम् । वाच्यम् । अदुङ इति किम् । डेप्यम् । कुटादित्वादेम्न स्यात् । तपरकरणमसन्देहार्थम् । अत्रापि वपिरपिलपिचम इति किम् । त्राप्यम् । वाप्यम् । राप्यम् । लाप्यम् । आचाम्यम् । शकिसहश्च ॥ ८६ ॥ शकि सह इत्येताभ्यां यो भवति । शक्यम् । सत्यम् । चकारो ऽनुक्तसमुच्चयार्थः । तेन ससितकिचतियतियजिजनीनां संग्रहः । सस्यम् । तक्यम्। चत्यम् । यत्त्यम् । पज्यम् । जन्यम् । हनो वा वध इति च वक्तव्यम् । वध्यम् । घात्यम् ॥ गदमदचरयमोऽगेः ॥ ८ ॥ गद मद चर यम इत्येतेभ्यो ऽगिपूर्वेभ्यः यस्त्यो भवति । गद्यम् । मद्यम् । चर्यम् । यम्यम् । अमेरिति किम् । निगायम् । प्रमाद्यम् । अभिचार्यम् । प्रायाम्यम् । यमः Page #253 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २४६ | पोरदुङ इति सिद्ध नियमार्थमिदम् । अंगेरेव यथा स्यात्। इतरेषामप्राप्त विधिः । चरेगाडि चागुराविति वक्तव्यम प्राचर्य व्रतम् । अगुराविति किम् । आचार्यो गुरुः ।। पण्यावद्यवर्यावह्या-पसर्याजयाणि ॥ ८८ ॥ पण्य अवद्य वर्या वह्य अर्य उपसया अजर्य इत्येतानि शब्दरूपाणि निपात्यन्ते॥परायमितिनिपात्यते ध्यवर्तव्यं घेद्भवति पण्यः कम्बलः। पण्या गटापाण्यमित्यन्यत्र । अश्वधं भवति गरं चेत्। अवधं घूतम् । अवयं पापम् । न उद्यते इत्यनुद्यमन्यत् । वर्षेति वृडो यो भवत्यनिरोधेऽर्थे । शतेन वर्या । सहस्रेण वर्या । स्त्रीलिङ्गादन्यत्र ण्य एव भवति । वार्या ऋषयः धनसंविभागरूपोऽत्राप्यनिरोधो ऽस्ति अनिरोध इति किम् । वार्या गाः शस्येषा वा मिति निपात्या करणञ्चेद्भवति । वहति तेन वा शकटम् । वाह्यमन्यत् ।। अर्य इति निपात्यते स्यामिनि वैश्ये च । अर्यः स्वामी। अयों वैश्यः। अन्यत्र ण्य एव । आर्यः साधुः । उपसपैति निपात्यते काल्या प्रजने चेत् प्रजनो गर्मग्रहणकाल: प्राप्तोऽस्याः काल्या तदस्यं प्राप्तमिति वर्तमाने कालाध इति यः । उपसया गाः । उपसयों वडवा । उपसार्या शरदि मथुरा अन्यत्र । अजयंमिति नपूर्वाज्जृषः कर्तरि यो निपात्यते सङ्गते ऽर्थे । न जीर्यत इत्यजर्यमार्थ सङ्गतम् । अजरिता कम्बल इत्यन्यत्र ।। वदः सुपि क्यप् च ॥ ६ ॥ अगेरिति वर्तते । वदतेः क्यन्भवति पश्च गिवर्जिते खुपि बाचि । सत्यसुद्यत इति सत्योयम् । सत्यवद्यम् । Page #254 -------------------------------------------------------------------------- ________________ - । २६० महात्तिसहितम् । मिथ्योधम् । मिथ्यावद्यम् । मिङितिषसः। सुपीति किम् । वाघम् । अगेरित्येव । अनुवाथम् ॥ भूयहत्ये ॥६॥ सुप्यगेरिति वर्तते।भूय हत्य इत्येते शब्दरूपेनिपात्येते गिवजिते सुपि वाचि। देवभूयं गतः। देवत्वं गत इत्यर्थः। साधु भूयं गतः।क्यवत्र निपात्यते। दरिद्रहननं दरिद्रहत्या। चोरहत्या। हन्तेः स्त्रीलिङ्गे भावे क्यन्निपात्यते। सुपीत्येष। भव्यम् । घातो वर्तते । अगेरित्येव प्रभव्यमुपधातः॥ स्तुशासिण्वदृजुषः क्यप् ॥ ११ ॥ सुप्यगेरिति निवृत्तम् । सामान्येनायं विधिः । स्तुशास् इण् वृणाति ह जुष इत्येतेभ्यः क्यप्भवति । स्तुत्यः । शिष्यः। इत्यः । प्रात्यः। आइत्यः । पुनः क्यग्रहणं निसर्थम् । ओरावश्यक इत्यस्यापि बाधनार्थम् । अवश्यस्न्यः । सदुहिगुहिभ्यो धेति वक्तव्यम् । शस्यम् । दुह्यम् । शंस्थम् । दोयम् । गुह्यम् । गोह्यम्। आफूर्वादजे सज्ञायां क्या वक्तव्यः। श्राज्यम् । न वक्तव्यम् । पुनः क्यग्रहणायोगविभागाद्भविष्यति । उपेयमिति ईडो रूपम् ।। दुङो ऽपिचतेः ॥ १२ ॥ कारोडो धोः क्यप्भवति कृपिचती वर्जयित्वा। मृत्यम् । वृद्धयम् ।ण्यापवादोऽयम् । अकृपिचतेरिति किम् । कल्प्यम् । चर्त्यम् । पाणी समवशब्दे च सृजेण्यो वक्तव्यः। पाणिसा रज्जुः । समवसर्यः कटः। भृनः क्यभवति पर विषये।भृत्याः कर्मकराः। भृत्याः शिशवः। भर्तव्या इत्यर्थः। अखाविति किम् । भार्या नाम क्षत्रियाः केचित् । Page #255 -------------------------------------------------------------------------- ________________ l s onumaariparamananemutndnepa mummom जैनेन्द्रव्याकरणम्। देवदत्तस्य भार्या स्त्रियां समजनिषदेत्यादिनाभावे क्या। कर्मणि चायं भार्याशब्दः । संपूर्वीदेति वक्तव्यम् । सम्भृत्या सम्भार्याः कर्मकराः ॥ खेयराजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्या व्यथाः ॥ ६३ ॥ खेयादयः शब्दा निपात्यन्ते । खेयमिति खनतेर्योनिपात्यते इकारश्चान्तादेशः । प्रादेये वा इत्यात्वं नाशकनीयम्। निपातनादेव राजसूयमिति राजशब्दे वान्ते भान्ते सुनोते क्यप् दीत्वं च निपात्यते । राज्ञा सूयते राजा वा अस्मिन् सूयते इति राजसूयम् । सरति कर्माणि सुवतीति घा सूर्यः। सर्जेरुत्वं सूबतेर्वा उडागमः क्यच्च निपात्यते मृषापूर्वस्थ वदतेनित्यं क्यप्निपात्यते । मृषोद्यम् । इच्यमिति कर्तरि क्यप् निपात्यते । कुप्यमिति सज्ञायां गुपेरादौ कत्वं क्यच निपात्यते। कुप्यं फल्गु भाण्डमित्यर्थः । गोप्यमन्यत् । कृष्णं पच्यन्ते स्वयमेव कृष्पच्या ब्रीहयः । प्रात्मकर्मणि क्यप् । न व्यथतेऽसावव्यथ्यः । नपूर्वीयथतेः कर्तरि क्यप् निपात्यते ॥ भिद्योदयौ नदे ॥ ४ ॥ भिद्य उद्या इत्येतो निपात्येते नदेऽभिधेये । भिनत्ति कूलानि भिद्यः। उज्झत्युदकमिति उडाः । कर्तरि कारके क्यप उज्झेर्धत्त्वं च निपात्यते । नद इति किम् । भेदः । उभः । इगुङलक्षणः कः पचायच यथाक्रमम् ॥ पुष्यसिमा भे ॥ ५ ॥ पुष्य सिध्य इत्येतो शब्दो निपात्येते भेऽभिधेये। Page #256 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । पुष्यन्त्यस्मिन्नों आरभमाणानामिति पुष्यः । सिध्यत्यस्मिन्नर्था इति सिाः । अधिकरणे क्यमिपात्यते नक्षत्रे वाच्ये । अन्यत्र पोषणः सेधन इति च भवति ॥ विपूयविनोयजित्या मुञ्जकल्कहलिषु ॥ ६ ॥ विपूय विनीय जित्या इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेषु वाच्येषु। विपूयते इति विपूयो मुञ्जः। पवते क्यामिपात्यते । विपव्यमन्यत् । विनीयतेऽसौ घृतादिना त्रिफलादिकल्कः। विनेयमन्यत्। जित्यो हलिः । जेयमन्यत् ॥ पदास्वैरिबाह्यापक्ष्येषु ग्रहः ॥ ६ ॥ पदे अस्वैरिणि बाह्यायां पक्षे चाथै ग्रहेोः क्यभवति । प्रगृह्यते इति प्रगृह्यं पदम् । अवगृह्यम्पदम् । अस्वैरी परवशः। गृह्यका इमे । अनुकम्पायाङ्कः परतन्त्रा इत्यर्थः । बहिर्भवा बाह्या गृह्यते इति गृह्या ग्रामस्य गृह्या ग्रामगृह्या नगरगृह्मा सेना। ताभ्यां बहिर्भूत्ता इत्यर्थः । स्त्रीलिङ्गादम्यत्र न भवति । पक्षे भवः पक्ष्यः । भरतगृह्यः। भुजबलिगृह्यः तत्पक्ष्य इत्यर्थः ॥ कृषिमृतां यशोभद्रस्य ॥ ८ ॥ कार्थता। कृ वृषि मृज् इत्येतेभ्यःक्यप भवति यशोभद्रस्याचार्यस्य मतेन । कृत्यम्। कार्यम् । नित्यं ण्यः प्राप्तः । वृष्यम् । वयम् । परिमृज्यम्। परिमार्यम् । ऋदुड इति नित्यं क्यप् प्राप्तः। युग्यं पत्रे॥६॥ Page #257 -------------------------------------------------------------------------- ________________ andnessmatamatidwanemem eo s जैनेन्द्रव्याकरणम् । २५३ पतति अनेनेति पत्रं वाहनं तस्मिन्नर्थे युग्यमिति निपात्यने । युज्यते इति युग्योऽश्वः । युग्यो गौः। क्यपकुत्वं च निपात्यते पत्रादन्यत्र योग्यमिति ।। एयः ॥ १० ॥ एय इत्ययं त्यो भवति धोः । अयमुत्सर्गः । अजन्ताद्यः क्यप् चास्यापत्रादौ । कार्यम् । हार्यम् । पाक्यम् । पाठयम् ॥ __ ओरावश्यके ॥ १०१ ॥ उवर्णान्ताडो भवत्यावश्यक द्योत्ये। अवश्यमित्यस्य भावःआवश्यकम् । मनोज्ञादित्वाद् वुन । लाव्यम् । पाव्यम् । यद्यावश्यकेऽर्थे ऽवश्यलायमिति कथं सविधिः । मयूरव्यंसकादित्वाद्विभाषया । आवश्यक इति किम् । लव्यम् । पठयम् ॥ अमावस्या वा ॥ १०२ ॥ अमावस्य इति वा प्रादेशी निपात्यते अमा वसतः सूर्याचन्द्रमसावस्यां अमावस्या । अमावास्या । अमाशब्दे सहाथै वाचि वसेरधिकरणेऽथै गयो विभाषया उङः प्रादेशश्च निपात्यते प्रदेशेषु एकदेशविहृतस्य ग्रहणार्थम् ॥ पाप्यसानाय्यनिकाय्यधाय्याऽऽनाय्यप्राणाय्या मानहविर्निवाससामिधेन्यनित्या सम्मतिषु ॥ १०३ ॥ पाय्य सान्नाय्य निकाय्य धाय्य आनाय्य प्रणाय्यइत्येते शब्दा निपात्यन्ते यथासंख्यं मान हवि निवास सामिनी अनित्य असम्मति इत्येतेष्वर्थेष । पीयतेऽनेनेति MEREDERAND I RROROKeedom Home Page #258 -------------------------------------------------------------------------- ________________ mulabadoame २५४ s महात्तिसहितम् । पायं मानम् ! माङः करणे एयः। श्रादिपत्वञ्च निपात्यते। मानमन्यत् । सन्नीयते इति सानाय्यं हविः। सपूम्वानयते: पयः । आयादेशः। गे दीत्वं च निपात्यते । सन्नेयमन्यत् । निचीयते इति निकाल्यो निवासश्चेत् । निर्वाचित्रः ण्यावादेशावादिकत्वं च निपात्यते। निचेयमन्यत्। धीयते इति धाय्या सामिधेनो । दधातेण्यो निपात्यते विशिधा ऋचः सामिधेन्यः। तत्र रूढिवशात्काचिदेवाच्यते । धेयमन्यत् । आनाय्य इति नयते रापूर्वीण्यायादेश निपात्या अनित्यर्थ श्रानारया दक्षिणाग्निः। रूढिरेषा दक्षिणाग्निविशेषस्य । आनेयोऽन्यः । अविद्यमानसम्मति रसम्मतिः प्रपूवानयतेण्यायादेशा निपात्या प्राणाय्यश्चौरः । प्रणयाऽन्यः॥ कण्डपाय्यसंचाय्यपरिचाय्योपचाय्यचित्या ग्निचित्याः ॥ १०४ ॥ कुण्डपायय सहाय्य परिचाय्य उपचाय्य चित्य अग्निचित्या इत्येतानि शब्दरूपाणि निपात्यन्ते । कुण्डेन पोयतेऽस्मिन्सोम इति कुण्डपाय्यः क्रतुः । कुण्डशब्दे भान्ते एयोऽधिकरणे निपात्यते। कुण्डपानमन्यत् । सञ्चीयते इति सम्बाय्यः क्रतुः । सञ्चेयमन्यत् । परिचाय्योपचाय्या निपात्येते अनावभिधेये । परिचेय उपचेय इत्यन्यत् । चित्याग्निचित्याशब्दौ निपात्येते अग्नावभिधेये चीयते सौ चित्योऽग्निः । अग्निचयनमग्निचित्या । अन्स्य श्री. लिङ्गे भावे क्यप्निपात्यः॥ गवुढची ॥ १०५॥ Rud aeante Page #259 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २५५ __ण्वु तृच एत्येतो त्या भवतः । कारकः । कता भोजकः । भोक्ता॥ नन्दिग्रहिपचिभ्यो ल्यणिन्यचः॥ १०६ ॥ नन्द्यादिभ्यः ग्रहादिभ्यो पचादिभ्यश्च यथासंख्यं| ल्यु णिन् अच् इत्येते त्या भवन्ति । नन्दयतोति नन्दनः। लकारः युवारनाकाविति सामान्यग्रहणाविघातार्थः। नन्दि वाशिमदिनदिभूषिसाधिशोभिवढिभ्यो ण्यन्तेभ्यः संज्ञायां सहितपिदमिज्वलिरुचिजल्यिदृपिरसिसङ्कन्दिसङ्कर्षिभ्यः संज्ञायामण्यन्तेभ्यः। जनार्दनः । मधुसूदनः। लवण इति निपातनाण्णत्वम् । विभीषणः। पवनः। वित्तनाशनः । कुलदमन एतावणाऽपवादौ इति नन्दादिः । ग्रह उत्सह उदास स्था उद्धास मन्त्र संमई निरक्षी निश्रावी निवार्य निवेशो एतेभ्यः निपूर्वेभ्यः । अयाची अव्याहारी असंव्याहारी वादी अब्राजी अवासो एतेभ्यः प्रतिषिद्धभ्यः । अचामचित्तकर्तृकाणां प्रतिषिडानामिति वर्तते । अकारी अहारी अविनायी विषयीशन्दी देशे अद्रिभावी निपात. नात्प्रविभावी भूते भवतः अपराधी उपरोधो परिभवी परिभावी इति ग्रहादिः । पच यठ वय वद चल पत तथा चरिचलिपतिवदीनामध्यात्कस्येति वक्ष्यते । न प्लट तर चरट् चोरठ् चेलट् हट देवट टिकरणं खियां द्यर्थम् । जर मर क्षरं सेच मेष कोष दर्भ सर्प नर्त प्रण डर अणि विषयेपि श्वपच चक्रधर पचादिराकृतिगणः ॥ ज्ञाकुप्रीगुङः कः ॥ १०७ ॥ ज्ञाकृती इत्येतेभ्यः इगुडश्व धोः को भवति । जानातीति ज्ञः। आकारान्तलक्षणो णः प्रातः । इह अर्थ जाना - Page #260 -------------------------------------------------------------------------- ________________ smponen anduaamananew RAMAmrandmanduonmmmmomemuaranommendousemamasansamithanamanmadmeindian २५६ महावृत्तिसहितम् ।। तीति अर्थज्ञः। परत्वादातः के सति नित्यः सविधिः । उकिरतीति उत्किरः। विकिरः । प्रिणातीति प्रियः। इगुङः । विक्षिपः। विबुधः। विनुः इह काभेदः इति परत्वादण् । प्रातो गौ ॥ १०८ ॥ प्राकारान्ताडोः को भवति गो वाचि। पापवादो. ऽयम् । प्रस्थः।मुग्लः । इह वडवासन्दाय इति परत्वादण॥ पाघ्रामाधेट्दशः शः ॥ १०६ ॥ गाविति वर्तते।पादिभ्यः शा भवति । पाइति साह. पर्यादलाक्षणिकत्वाच पिवतेग्रहणम् । उत्पिषः। विपिवः । उजिघ्रः। विजिघ्र । संज्ञायां तु व्याघैरुपमेये तद्योग इति निर्देशात् कः । व्याघ्रः । उद्धमः। विधमः। उद्धयः। विधयः । उत्पश्यः। विपश्यः । गाविति केचिदिह नाभिसम्बध्नन्ति । तेन । पश्यतीति पश्यः । जिघ्रः॥ लिम्पविन्दधारिपारिवेधुदेजिचेतिसाति साहिभ्यो ऽगेः ॥ ११० ॥ लिम्प विन्द धारि पारि वेदि उदेजि चेति साहि इत्येतेभ्यः अगिपूर्वेभ्यः शो भवति । लिम्पतोति लिम्पः। कथं कुख्यलेप इति मध्येऽपवादाः पूर्वान्विधोन बाधन्ते मोत्तरानिति इगुऊः कस्यायं शो बाधको नाणः। विन्दतीति विन्दः । लिम्प विन्द इति सानुषङ्गनिर्देशादन्यत्राव्ययं विधिर्भवति । संज्ञायांगावपि । निलिम्पा नाम देवा। अरविन्दम् । गोविन्दः । इति अगाविषयेपि सः सिद्धः । धारयतीति धारयः । पारयः । वेदयः । उदेजयः। निर्देशा - Page #261 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | २५७ देव गिपूर्वस्य ग्रहणम् । चेतयः । सातं करोतीति णिच सातयः । साहयः । आद्याभ्यां के इतरेभ्योऽचि प्राप्ते वचनम् ॥ दाञ्धाञोवा ॥ १११ ॥ कार्थे ताविभक्तो । दाञ् धात्र इत्येताभ्यां अगिषूवाभ्यां वा शो भवति । ददः । दधः । दायः । धायः । अगावित्येव । प्रदः । प्रधः । अनुबन्धनिर्देशो यङुचन्तयो शो मा भूदित्येवमर्थः ॥ ज्वलितिकसन्ताराणः ॥ ११२ ॥ sa आद्यर्थे अविभक्तिकश्च निर्देशः । ज्वतादिभ्यः कस गतौ इत्येवमन्तेभ्यः वा यो भवति । ज्वालः । ज्वलः । कासः । कसः । चालः । चतः । श्रगावित्येव । प्रज्वालः ॥ श्याद्व्यधातुसंतुलिहविषश्वसतीगाः ॥ ११३ ॥ श्यैङ् आकारान्त व्यध आस्रु संस्रु लिह रिलष श्वस अतीणू इत्येतेभ्यो णो भवति । वेति निवृत्तं अगाविति च । अवश्यायः । आदिति सिडे पुनः श्यग्रहणं अतोगावित्यस्य बाधनार्थः । श्रात् । दायः । धायः । व्याधः । आश्रावः । संभावः । लेहः । श्लेषः । श्वासः अवादिभ्यस्तनेरिति वक्तव्यम् । अवतनोतीत्यवतानः ॥ सोऽवे ॥ ११४ ॥ हसा इत्येताभ्यां अवपूर्वाभ्यां यो भवति । अवहारः । अवसायः ॥ दुन्योरगा ॥ ११५ ॥ Page #262 -------------------------------------------------------------------------- ________________ Repon AR RANARumid २५८ महात्तिसहितम् । दुनी इत्येताभ्यां सो भवति । दुनोतीति दावः । नायः। अगाविति किम् । प्रदः । प्रणयः ।। विभाषा ग्रहः ॥ ११६ ॥ ग्रहेर्विभाषया णो भवति । ग्राहः। ग्रहः । व्यवस्थिनविभाषेयम् । जलचरे ग्राह एव ।ज्योतिषि ग्रह एव । विभाषेति योगविभागात भवतीति भावः ॥ गेहे कः ॥ ११ ॥ अहेर्गेहेऽभिधेये को भवति । गेहं सन तास्थ्याधारा अपि गृहं गृहाः ॥ शिल्पिनि वुः ॥ ११८ ॥ शिल्पिन्यभिधेये वु भवति धेोः। नर्तकः । रचनकः। रजकः । रजकरजनरजसा नखं वक्ष्यति । एत एब धवः प्रयोजयन्तीति केचित् ॥ गो गयुथको ॥ ११६ ॥ गायतेयु थक इत्येतो त्या भवतः । शिल्पिनोति वर्तते । गायनः । गायकः । हायनः ॥ १२०॥ हायन इति निपात्यते ब्रीहिकालयोः कोः । जहात्युदकमिति हायना नाम व्रीहयः। जहाति सहताः क्रिया; हायनः संवत्सरः ।। गुमल्वः साधुकारिणि वुन् ॥ १२१ ॥ असल इत्येतेभ्यः धुभ्यः साधुकारिणि कर्तरि वुन भवति । साधु प्रवते यः स प्रवकः। एवं सरकः । लवकः। साधुकारिणीति किम् । प्रवः ।। womenpanwereasanasam wwwamremens Page #263 -------------------------------------------------------------------------- ________________ २५४ जैनेन्द्रव्याकरणम् । प्राशिषि ॥ १२२ ॥ आशिषि वार्थे वुन् भवति धोः। जीवतादिति य उच्यते स जीवकः । एवं नन्दकः वर्धकः ॥ इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्ती द्वितीयस्याध्यायस्य प्रथमः पादः । ॥ उ नमः॥ aumaasaramanane somnirmanuman s ometeroseneendsonsen कर्मण्यण ॥ १॥ कर्मणि कारके वाचि धारणित्यय त्यो भवति । कुम्भकारः। शरलावः । चर्चापारः । कुम्भादि शब्दात् । कर्तृकर्मणे कृतीति ता । वागमिङिनि षसः । सीलिकामिभक्ष्याचरीक्षिक्षमिभ्यो णो वक्तव्यः। धर्मशील धर्मशीला। धर्मकामः । वायुभक्षः । धमाचारः । धापेक्षः। क्लेशक्षमः। नेदं वक्तव्यम् । घनन्तेन वसे सति सिडम्। धर्म शीलमस्य धर्मशीलः। धर्मे कामोऽस्य धर्मकामः। धर्म शीलयतीत्येवमादिविग्रहे अनभिधानादरान भवति यथा आदित्यं पश्यति हिमवन्तं शृणातीत्येवमादी न भवति । कुम्भकारादिष्वण घान्तेन च वस इत्युभयं भवति॥ हावामः ॥२॥ ह्वा वा मा इत्येतेभ्यश्चाण भवति कर्मणि वाचि । के प्राप्ते इदं वचनम् । स्वर्गह्रायः। तन्तुवायः। वातिवाय त्योर्मा तेश्चाकर्मकत्वादग्रहणम् । धान्यं मिमीते मयते वा धान्यमायः। मीनातिमिनोत्याः कप्राप्तेरभावात् पूर्वेणैवाण ॥ mmmmsssssmansama - - Page #264 -------------------------------------------------------------------------- ________________ महात्तिसहितम्। प्रातः कः ॥ ३॥ आकारान्तान्डोः कर्मणि वाचि क हत्ययं न्यो भवति । गोदः । अर्थज्ञः। पार्णित्रम् । अङ्गलित्रम् । ज्या वयोहानावित्यस्य ब्रह्म जिनातीति ब्रह्मज्यः । के कृते परत्वादातः रवं पश्चान्जिः । असिडववाभादित्यात्वखस्यासिद्धत्वादियादेशो न भवति । यणादेशः सिद्धः । जुहुबतुः जुहुबुरित्यत्र ह्वेन भावमकृत्वा जिः क्रियते इत्यात्वं नास्तीत्युवादेशः सिद्धः । आह्वः। प्रहः । इत्याकारान्तात् आतागाविति कः प्रागात्वम्पश्चाजिः ॥ प्रपूर्वादातः को भवति कर्मणि वाचि । तत्वप्रज्ञः । मोक्षप्रज्ञः । नियमाऽयमारम्भः । प्र एव गा नान्यस्मिनातः को भवति । गोसंदायः । वडवासन्दायः॥ दाज्ञः॥५॥ अयमपि नियमः । दा ज्ञा इत्येताभ्यामेव प्रपूर्वीभ्यां कर्मणि को भवति । धर्मप्रदः। धर्मप्रज्ञः। नियमादिह न भवति । पाणिप्रत्रायः । अङ्गलिपत्रायः । कथं भाष्ये प्रयोगः अभिज्ञश्च पुनरेकत्वादीनामर्थानामिति अत्राभिधानवशादातो गाविति को भविष्यति ।। संख्यः ॥६॥ प्रइति नियमेन निवर्तिते के पुनरारम्भः। सम्पूर्वात ख्या इत्येतस्मात्कर्मणि वाचि को भवति । पशुन् सचष्टे पशुसंख्यः । अश्वसंख्य ॥ सुपि ॥ ७ ॥ Page #265 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । सुवन्ते वाचि धोरातः को भवति । पादैः पिबति पादपः । कच्छेन पिति कच्छपः । द्वाभ्यां पिबति द्वीपः । समस्थः । विषमस्थः । धम्ाय प्रददाति धर्मप्रदः। शास्त्रेण प्रजानाति शास्त्रप्रज्ञः । अकर्मण्यपि वाचि यथा स्यादिति सुग्रहणम् । इह केचिदात इति नानुवर्तयन्ति । तेन मूलविभुजादिष्वभिधानवशात् कः सिद्धः। मूलान् विभुजति मूलावभुजो रथः । जलरुहम् । नखमुचानि धषि । काकगुहास्तिलाः॥ स्थः ॥८॥ सुपि वाचि तिष्ठतेः को भवति कर्तरि । पूर्वो योगः अनिर्दिधार्थत्वात् भावेऽपि यथा स्यादित्यारम्भः । भारवूनामुत्थानमारबत्थः। सलभात्यः। स्थास्तभाः पूर्वस्योद इति सकारस्य पूर्वस्वत्वम् ॥ दुहो घश्च ॥६॥ इतः प्रभृति कर्मणीति सुपीति च यमनुवर्तते । कर्मणि वाचि दुहेः को भवति घकारश्चादेशः । कामन्दाग्धि कामदुघो धर्मः । कामदुधा धेनुः ॥ तुन्दशोकयोः परिमृजापनुदाः ॥ १० ॥ __तुन्द शोक इत्येतयोः कर्मणाचाः परिमृज अपनुद इत्येताभ्यां को भवति । अविशेषेण सुपीत्येतेनैव के सिद्ध आलस्यसुखाहरणयोरथयार्यथा स्यादित्यारम्भः। तुन्दपरि. मृजः अलसश्चेत् । शोकापनुदः पुत्रो जातः । पूर्व तिकुप्रा. दय इति षसः पश्चाद्वाक्सः। आलस्यसुखाहरणयोरिति किम् । तुन्दपरिमार्ज आतुरः । शोकापनोदो धर्माचार्यः ।। - - - Page #266 -------------------------------------------------------------------------- ________________ a nRainindeneumo n eRmmeme - Asson महावृत्तिसहितम् । गष्टक ॥ ११ ॥ गा इत्येतस्माडोः कर्मणि वाचि टगित्ययं त्यो भवति वक्रगः । वक्रगी। दाज्ञ इति नियमादगिपूर्वादातः कर्मणि को विहिस्तस्मिन्नेव विषये टक् अन्यत्राणेव भवति । वत्क्रसंगायः॥ सुरासीध्वाः पिबः ॥ १२ ॥ सुरा सिधु इत्येतयोः कर्मणाः पियतेः टग्भवति । सुरापः। सुरापी । सीधुपः। सीधुपी । अयमपि कापवादः। सुरासीध्वोरिति किम् । क्षीरं पिबतीति क्षोरपा कन्या।। पिव इति विकृतनिर्देशः किम् । सुराम्पातीति सुरापा॥ ग्रहेरः ॥ १३ ॥ आहे?: कर्मणि वाचि अ इत्ययं त्यो भवति । शक्तिलागलाशयपितामरघटघठीधनुःषु वाक्षु प्रायेणाभिधानम् । क्तिग्रहः। लाङ्गलग्रहः । अङ्कशग्रहः । यष्ग्रिहः । तोमरग्रहः। घटग्रहः। घटीग्रहः । धनुग्रहः । सूत्रग्रहो भवति धारयति चेत् सूत्रग्राहोऽन्यः ।। होऽनुत्सेधे ॥ १४ ॥ उत्सेध उत्क्षेपणम् । हुन अनुत्सेधे वर्तमानात् कर्मणि वाचि अत्यो भवति । अंस हरति अंसहरः। भागहरः। रिछुहरः । अनुत्सेधे इति किम् । भारहारः। न केवलमु. च्छाये उत्क्षेपणेऽप्युत्सेध इति शब्दो वर्तते तद्यथा नानाजातीया अनियता उत्सेधजीविन इति ॥ वयसि ॥ १५ ॥ शरीरिणां कालकृतावस्था चयः तत्र अत्यो भवति Menukasaanems Page #267 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २६३ वयसि गम्ये । अयमुत्सेधार्थ आरम्भः । कवचहरः चत्रिय कुमारः । अस्थिहरश्च शिशुः । दृशोरसंभाव्यमानेन वा भारोत्तेपणेन वयो गम्यते ॥ श्राङि शोले ॥ १६ ॥ शीलं स्वाभाविकी प्रकृतिः ! आङि च वाचि हञ अयो भवति शीले गम्यमाने । पुष्पाहरः । फलाहरः । सुखाहरः । उत्सेधानुत्सेधयेारयं विधिरिष्यते । अनुत्सेधे पूर्वेण कस्मान्न भवति शीले परत्वानृत्स्यात् । शील इति किम् । भारमाहरति भाराहारः ॥ 1 अर्हः ॥ ११ ॥ अर्हतेः कर्मणि वाचि त्यो भवति । पूजा प्रतिमा । स्तम्बेरम कर्णेजपै ॥ १८ ॥ स्तम्बेरम कर्णेजप इत्येतौ शब्दौ हस्तिसूचकयेोरर्थयोर्निपात्येते । स्तम्बेरमो हस्ती । कर्णेजपः सूचकः । स्तम्बकर्णयेोरमिजपोरिति सूत्रं कर्त्तव्यं सुपीति वर्तते । षे कृति बहुलमित्यनुपा सिद्धम् । अर्थविशेषपरिग्रहार्थं निपातनम् । इह मा भूत् । स्तम्बे तृणस्तव के रन्ता गौः । कर्षे जपिता वैद्यः ॥ शमि धाः खैा ॥ १६ ॥ शमिवाचि धोः खुविषये अत्येो भवति । शम्भवः । शंवदः । शङ्करः । धुग्रहणेऽनुवर्त्तमाने पुनधु ग्रहणं बाधकबाधनार्थम् । शङ्करा नाम परिव्राजिका । खुविषये कृञो हेत्वदिषु परत्वाहो मा भूत् । खाविति किम् । शङ्करी जिनविद्या | शीङो ऽधिकरणे ॥ २० ॥ १६ Page #268 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् | 1 शेतेरधिकरणे सुबन्ते वाचि प्रत्यो भवति । खे शेते स्वेशयः । गर्तशयः । षे कृति बहुलमिति पचे ऽनुप् । शीङ इति योगविभागात् पार्खादिषु सुबन्तेषु वाक्षु अत्या भवति । पार्श्वभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरशयः । उत्तानादिषु च कर्तृषु । उत्तानः शेते उत्तानशयः । श्रवमूर्डशयः । दिग्वसहपूर्वाच्च त्यो भवति । दिग्वेन सह शेते दिग्वसहशयः । कथं गिरिशः । लामादिपाठान्मत्वर्थीयशः । यो हि गिरौ शेते गिरिस्तस्यास्ति ॥ चरेष्टः ॥ २१ ॥ रेडोरधिकरणे वाचि दो भवति । कुरुष चरति कुरुचरः । मद्रचरः । मद्रचरी । अधिकरण इत्येव । कुरुश्वरति कुरुचारा ॥ २६४ भिक्षासेनादाये ॥ २२ ॥ अनधिकरणार्थमेतत् । भिक्षा सेना आदाय इत्येतेषु चाक्षु चरेो भवति । भिक्षाचरः । सेनाचरः । आदायशब्दः प्यान्तः । श्रादाय चरति आदायचरः ॥ पुरोऽग्रतोऽग्रेषु सुः ॥ २३ ॥ पुरस् अग्रतस् अग्रे इत्येतेषु सुवन्तेषु वाक्षु सरतेशे भवति । पुरःसरः । अग्रतस् श्राद्यादिभ्य उपसंख्यानमिति एयन्तान्तसिः । अग्रतःसरः । अग्रेसरः । अग्रेसरी । अनीवन्तस्वेप्येकारो निपातनात् ॥ पूर्व कर्त्तरि ॥ २४ ॥ 450 कग्रहणं कर्मनित्यर्थं पूर्वशब्दे कर्तृवाचिनि सुबन्ते वाचि सरतेष्टो भवति । पूर्वः सरति पूर्वसरः । Page #269 -------------------------------------------------------------------------- ________________ - - Par anteeautaiominana sanymotion aan Anmom Rasaim जैनेन्द्रव्याकरणम् । क्रियाया विशेषणेऽपीप्यते । पूर्व प्रथमं सरति पूर्वसरः। कर्तरीति किम् । पूर्व देशं सरति पूर्वसारः ।। कतो हेतुशीलानुलोम्य शब्दश्लोककलहगाथा वैरचाटुसूत्रमन्त्रपदे ॥ २५ ॥ शब्दश्नाकादिवर्जिते कर्मःण वाचे कृतः द इत्ययं त्यो भवति तो शीले आनुलोम्ये च गम्यमाने। हेतुशब्दापादानात् इह हेतुः प्रकृष्टं कारणम् । विद्या यशस्करी। धनं कुलकरम् । शीलं स्वभाव । समासकरः । अर्थकरः। श्रानुलोम्यमनुकूलता। प्रेषकरः । वचनकरः। एतेध्विति किम् । कुम्भकारः । अशब्दादिति रति किम् ।। शब्दकारः । श्लोककारः। सूत्रकारः। मन्त्र कारः। पदकारः॥ दिवाविभानिशाप्रभाभास्करान्तानन्तादिना न्दालिपिलिविवलिभक्तिचित्रक्षेत्रसं. __ ख्याजकाबाडहर्द्धनुररुषु ॥ २६ ॥ अहेत्वाद्यर्थ आरम्भः । दिवाशब्दे सुबन्ते वाचि विभादिषु कर्मसु वाक्षु करोतेष्ट इत्ययं त्यो भवति । दिवे सिसंज्ञं पदम् । दिवा करोतीति दिवाकरः। विभांकरोतीति विभाकरः । निशाकरः । प्रभाकरः। भासनम्भाः भासं करोति भास्करः । सूत्रे भास्करान्तेति सकारस्य निपात नात् । जिहाभूलीयविसर्जनीयान भवतः । कारं करोतोति कारकरः । अन्नकरः। अनन्तकरः । अन्तकरस्य नासे अन्येऽार्थः प्रतीयते इत्यनन्तग्रहणम् । आदिकरः । नान्दीकरः। लिपिकरः। लिविकरः। वलिकरः। भक्तिकरः। कर्तृ desotos damous BANDRA namasomamaee - -- Page #270 -------------------------------------------------------------------------- ________________ BumanasampanIUMRAPAHRUIRAININDIANRAIRRORIRAMANIRAHARIANTARRIENDRAamutacomaudhasammaamana nesam २६६ महावृत्तिसहितम् । करः । चित्रकरः । क्षेत्रकरः। संख्या एकत्त्ववित्वादिका। एककरः । बहुशब्दोऽपि मानाधिकरणवाची संख्याशब्दः । बहुकरः । जंघाकरः। वाहुकरः । अहस्करः । रोसुपीति रेफः। तस्य कृकम्यादिसूत्रेण सत्वम् । धनुस्करः। अरुस्करः । खस्सेघुस्थस्य इति सत्वं इणः ष इति षत्वम् ॥ कर्मणि भृती ॥ २७॥ कर्मशब्दे वाचि कृत्रो भवति भृतो गम्यमानायाम् । भृतिनियतं कर्ममूल्यम् । कर्म करोति कम्मकरः। भृताविति किम् । कर्मकारः ॥ किंयत्तद्वहुष्वः ॥ २८ ॥ किम् यद् तदू बहु इत्येतेष वाक्षु कृत्रः अ इत्ययं त्यो | भवति । किङ्करः । किङ्करा । यत्करः। यत्करा । तत्करः । तत्करा । चार्थे तस्करः। बहुकराइह बहुशब्दो वैपुल्यवाची। हेत्वादिषद एव भवति । किसारणशीला किङ्करी ॥ सकृत्स्तम्बे वत्सवीह्योरिः ॥ २६ ॥ सकृत् स्तब इत्येतयोः कर्मणोः कृत्र इरित्ययं त्यो भवति वत्सबीह्याः कः । सकृत्करिवत्सः । स्तंवकरिः ब्रीहिः । वत्सबीह्योरिति किम् । सकृत्कारः । स्तंवकारः। दृतिनाथयाः पशौ हजः ॥ ३०॥ इति नाथ इत्येतयोर्वाचोः पौ कर्तरि हृन इरित्ययं त्यो भवति । इतिहरिः । नामहरिः पशुः । पशाविति किम् । इतिहारः । नाथहारः। फलेग्रह्यात्मम्भरिकुक्षिम्भरयः॥ ३१ ॥ manuman - me - - Page #271 -------------------------------------------------------------------------- ________________ maanadaamanandmumanjianarthamamwastimurtambannataniposter MMEDIAMARImmumomaraeantasalimunderinlankesemom जैनेन्द्रव्याकरणम्। २६७ फलेग्रहि आत्मम्भरि कुक्षिम्भरि इत्येते शब्दा निगत्यन्ते । फलानि गृह्णाति फलेग्रहिः । वाच एत्वमिश्च निपात्यते । आत्मानं विभति प्रात्मम्भरिः। कुक्षि. म्भरिः । वाचो मन्तत्वमिश्च निपात्यते । एजेः खश् ॥ ३२ ॥ एजनेण्यंन्नातवशित्ययं त्या भवति कर्मणि वाचि। खकारः खियझे रितिविशेषणार्थः । शकारो गसंज्ञार्थः।। अङ्गान्येजयति अङ्गमेजयः । जनमेजयः । वाततिलसर्धेष अजतुदजहातिभ्यः खश्वक्तव्यः । वातमजा: मृगाः । तिलन्तुदः काकः । सर्द्धजहा मृगाः । नासिकादा धेधमः ॥ ३२ ॥ नासिकादिषु कर्मसु धेटमा इत्येताभ्यां खश भवति । नासिकान्धयति नासिकन्धयः । स्वरिन्धमः । नाडिन्धयः । नाडिन्धमः । मुन्धयः । मुष्टिन्धमः । घटन्धयः।घटिन्धमः। वातन्धयः । वातन्धमः। सुनिस्तनयोर्धेट एब सुनिन्धयः । स्तनन्धयः । आदिशब्दः प्रकारवाची। उदि कूले रुजिव होः ॥ ३४ ॥ उदीति कास्थाने ईन् । उत्पूर्वाभ्यां रुजि वहि इत्येताभ्यां | कूले कर्मणि खश् । कूलमुद्रुजः । कूलमुबहः । वहाभ्रे लिहः॥ ३५ ॥ वह अभ्र इत्येतयोः कर्मणाः लिहेोः खश भवति ।। वहलिहा गाः । अनंलिहः प्रासादः । मितनखपरिमाणे पचः ॥ ३६ ॥ mmHAUPALPAR Page #272 -------------------------------------------------------------------------- ________________ Homemunee namumessooraamanamamiummam महात्तिसहितम् मितशब्दस्य पृथग्निर्देशात् परिमाणं प्रस्थादि गृह्यते । मितनखपरिमाण इत्येतेष कर्मसु पचेडौंः खश भवति । मितं पचते मितंपचा कन्या । नखम्पचा यवा. गूः । प्रस्थन्पचा । आढकम्पचा । द्रोणम्पचा । विध्वरुषोस्तुदः सखम् ॥ ३७ ॥ विधु अरुस इत्येतयोः कर्मणाः तुदेोः खश । भवति सकारस्य च खम् । विधुन्तुदः । अरुन्तुदः।। वीचंयमासूर्यपश्योग्रपश्यललाटन्तपपरंतप द्विषन्तपेरम्भदपुरन्दरसर्वसहाः ॥ ३८ ॥ एते शब्दा निपात्यन्ते । वाक्शब्दे कर्मणि यमे खोनिपात्यन्ते व्रते । वाचं यच्छति बाचंयमस्तपस्वी । वाग्यामोऽन्यः । सूर्य न पश्यति असूर्यपश्यं मुखम् । असूर्य पश्या राजदाराः । निपातनादसामर्थेऽपि नमः दृशेः खश् । उग्रं पश्यति उग्रम्यश्यः । उग्रे कर्मणि दृशेः खश् निपात्यते । ललाटन्तपति ललाटन्तपो भास्वान् । खश् निपात्यः परांस्तापयति परंतपः । द्वेषतस्तापयति द्विषंस्तप परद्विषताकर्मणस्तापेः खचिपात्यते । तकारस्य च खं ख. चीतिप्रादेशः। स्त्रियामनभिधानम् । द्विषतातापः । इरयामाद्यति इरम्मदम् । खन्निपात्यः । पुरो दारयति पुरन्दारः। खच वाचामन्तता च निपात्यते । सर्व सहते इति सर्वसहः । खश् निपात्यः । कथं पाणया ध्मायन्ते एषु पाणिन्धमाः पन्थान इति नासिका दो पाणिशब्दः तत्र पाणिन्धमाः पथिकाः तात्स्थ्यात्पन्धानोऽपीत्यधिकरणे खश न वक्तव्यः Asaneeewanawr whensko A N Page #273 -------------------------------------------------------------------------- ________________ an masomasammameran wnARAMAn na Nan mamavirama anendesawariMean जैनेन्द्रव्याकरणम् । २६६ प्रियवशे वदः खच ॥ ३६॥ प्रिय वश इत्येतयाः कर्मणोः वदतेः खजित्ययन्त्यो भवति । प्रियम्बदः । वशंबदः । खकारे वागर्थम् । चकारः खचीति विशेषणार्थः । त्यान्तर करणं किमर्थ खशि सति उत्तरत्र करोतेर्विभतेश्च विकरणः स्यात् । धोरेहडः प्रादेशश्च न स्यात् । सर्वकूलाभकरीषेषु कषः ॥ ४० ॥ सर्व कुल अन करीष इत्येतेषु वाक्ष करतेः खच भवति। सर्वका विप्रः। कूल ऋषा नदी। अभ्रको वायुः। करीपाषा वात्या। भागे दारे खज वक्तव्यः । भगन्दरः। मेघर्तिभयेषु कृनः ॥ ४१ ॥ मेघ ऋति भय इत्येतेष कर्मसु करोतेः खञ् भवति। मेघङ्करः । ऋतिकरा । अभयाच्चेति वक्तव्यम् । अभय करो जिनः। नसे अन्योऽर्थः प्रतीयते अणोऽपवादोऽयम् । परत्वेन हेत्वादिस्य च बाधकः । क्षेमप्रियमद्रेण च ॥ ४२ ॥ क्षेम प्रिय मद्र इत्येतेषु कर्मसु करोतेरणित्ययं त्यो भवति बच्च बेति सिद्ध कृतो हेत्वाध्विपि प्रतिषेधार्थमणग्रहणम् । क्षेमकरः । क्षेमकरः । प्रियकरः। प्रियङ्करः । मद्रकरः । मद्रङ्करः। आसितंभवः ॥४३॥ आसितम्भव इति निपात्यते असित्तशब्दे सुबन्ते वाचि भवतांवकरणयोः खम् निपात्यते आसित इति - mom Page #274 -------------------------------------------------------------------------- ________________ memainpunament २७० महावृत्तिसहितम् । कर्तरि तो दीत्वं चात एव निपातनात् आसितस्य भवनमासितम्भवो वर्तते । आसिता भवत्यनेनालमयमामितम्भव ओदनः । प्रकरणान्तरविहितोयुडपि भवति । भावे घन समत्वादयं बाधकः । भृतजि धारिसहितपिदमः खो ॥ ४४ ॥ भृत जि धारि सहि तपि दमि इत्येतेभ्यः खुविषये खज भवति कर्मणि सुपि वाचि यथासम्भवमयं विधिः । विश्वम्भरा । वसुन्धरा । रथन्तरो नाम राजा । वृडामो पतिंवरा कन्या । अरिचयः। युगं धारयति इति युगन्धरः। खचीत्युङः प्रादेशः । सकुसहः । सकुन्तपः । दमिरन्तर्गतरायर्थः । अरिन्दमः । खाविति किम् । कुटुम्बभारः॥ गमः॥४५॥ खाविति वर्तते । सुवन्तवाचि गमेझैः खञ् भवति । सुनङ्गमो नाम कश्चित् । कचिदखावपीष्यते। मितंगमे श्वा । अमितङ्गमा हस्तिनी। विहायसो विहादेशः खच्च वा डिद्वक्तव्यः। विहायसा गच्छति विहङ्गः । विहङ्गमः । तुरभुजयोश्च । तुरङ्गः । तुरङ्गमः । भुजङ्गः । भुजङ्गमः ॥ खाविति निवृतं गम इति वर्तते गमेडों भवति । सुवन्ते वाची अन्तादिषु वाक्षु प्रायेणाभिधानम् । अन्तगः । अत्यन्तगः । अध्वगः । दूरगः । पारगः। अनन्तगः । गुरुतल्पगः । ग्रामगः । सर्वत्र गच्छति सर्वत्रगः । पन्नं गच्छति पन्नगः । उरसः सखच्चेति वक्तव्यम् । विहायसो विहं च । उरसा गच्छति उरगः। विहायसा। m aranewsmpensate Page #275 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | २७१ गच्छति विहगः । सुदुरोरधिकरणे डो वक्तव्यः । सुखेन गच्छति अस्मिन् सुगः । दुर्गः । निशा दिशे निर्गे देशे डित्यभस्याम्पि डित्करणसामर्थ्यात् टः खम् ॥ आशिषि हनः ॥ ४१ ॥ शिष्यर्थ हन्तेर्डी भवति कर्मणि वाचि । तिमि हन्ति तिमिहः । शापहः ॥ अपे क्लेशतमसेाः ॥ ४८ ॥ अप इति कास्थाने इप् । अपपूर्वात् हन्तेः क्लेशतमसेोः कर्मणोः वाचः डेो भवति । अनाशीरर्थो ऽयमारम्भः । क्लेशापहः । तमापहः ॥ कुमारशीर्षयेार्णिन् ॥ ४६ ॥ कुमार शीर्ष इत्येतयोः कर्मणोर्हतेर्णिन् भवति । अशीलार्थोऽयमारम्भः । कुमारघाती । शीर्षघाती । शीर्षशब्दो ऽकारान्तः शिरः पर्यायेोऽस्ति ॥ टगमनुष्ये ॥ ५० ॥ हन इति वर्तते । हन्तेः कर्म्मणि वाचि दगू भवति मनुष्ये कर्तरि । पित्तं हन्ति पितघ्नं घनम् । श्लेष्मघ्नमौषधम् । जायाघ्नस्तिलकः । पतिघ्नी रेखा । अमनुष्य इति किम् | पापघातस्तपस्वां । चारघाता हस्तीत्यत्र युद्धा बहुलमिति बहुलवचनाद्ण् ॥ जायापत्योर्लक्षणे ॥ ५१ ॥ लक्षणं चिह्न तदस्यास्तीति लक्षणः । अर्श आदिपाठादः । २० Page #276 -------------------------------------------------------------------------- ________________ meenawareneHIRaman e n w s HamaaseanweatunsaANGuimesne २७२ महावृत्तिसहितम् । जाया पति इत्येतयोः कर्मणोइन्तेलक्षण वति कर्तरि टग्भवति । जायाध्नो ब्राह्मणः । लक्षणमस्य तद्विधमस्ति पतिघ्नी कन्या॥ शकि हस्तिकवाटे ।। ५२ ॥ शकनं शक शक्तिरित्यर्थ: । हस्ति कवाट इति एतयोः कर्मणाः हन्तेष्टम् भवति शकि गम्यमानायाम् । अयं पूर्वश्च मनुष्यकर्तृकार्य आरम्भः । हस्तिनं हन्ति हस्तिघ्नो मनुष्यः । हस्तिनं हन्तुं शक्त इत्यर्थः । कवाटघ्नो मनुष्यः । शकीति किम् । हस्तिघातो व्याधः उपायेन ॥ पाणिघताडघराजघाः ॥ ५३ ॥ एते शब्दा निपात्यन्ते । पाणिघताडौ शिल्पिनि निपात्ये ते । अन्यत्र पाणिघातः ताडघातः । राजध इत्यविशेषेण । टग्यत्वं टिखं च निपात्यम् ॥ सुभगाढ्यस्थलपलितनग्नान्धप्रियेऽच्चों नुख्खुको भुवः ॥ ५४ ॥ अनाविति च्यन्तप्रतिषेधात् । नत्रिवयुक्तन्यायेन अर्थविज्ञानम् । अच्यन्तेषु च्व्र्थे वर्तमानेषु सुभगादिष वाक्षु भवतेः स्नुखू खुकज् इत्येतो त्या भवतः । असुभगः सुभगो भवति सुभगम्भविष्णुः सुभगम्भावुकः । धान्यम्भविष्णुः। आध्यंभावुकः । स्थुलम्भविष्णुः । स्थूलम्भाबुकः । पलितम्भविष्णुः । पलितम्भाबुकः । नग्नम्भविष्णुः । नग्नम्भाबुकः । अन्धम्भविष्णुः । अन्धम्भावुकः । Page #277 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । प्रियम्भविष्णुः । प्रियम्भावुकः । अत्र तदन्तविधिरिष्टः ।। श्रीसुभगम्भविष्णु । श्रोसुमगम्भावुकः। अच्चाविति किम् ।। सुभगीभविता । आओभरिना । ननिर्दिष्टे सरासंप्रत्ययादिह न भवति सुभगे भविता॥ कृजः करणे ध्युट् ॥ ५५ ॥ कृतः करणे कारके युट् भवति अच्च्यन्तेषु च्च्थें । वर्तमानेषु सुभगादिषु चाक्षु । असुभगं सुभगं कुर्वन्त्यनेन सुभगकरणम् । श्राव्य कारणम् । स्थूल कारणम् । पालतकारणम् । नग्नकरणम् । अन्धकरणम् । प्रियकरणम् । लुभगझरणी विद्या । अच्चन्तेषु इत्येव । सुभगीर्वत्यनेन नन्वत्र ख्युटि युटि वा नास्ति विशेषः। सत्यम् । अच्च्यन्तानुवस्तु युटोप्यत्र प्रतिषेधः । छर्थे वर्तमानेष्वित्येव । आव्यं कुर्वन्ति तैलेन । अभ्यश्चयतीत्यर्थः ।। स्पृशोऽनुदके किः ॥ ५६ ॥ उदकवर्जिते सुपि वाचि स्पृशे किर्भवति । ककारः कित्कार्यार्थः । वकारः सति साम्ये किपो बाध. नार्थः । मन्त्रेण स्पृशति मन्त्रस्पृक् । दलं पृशति दल स्पृक् । व्रश्वादिसूत्रेण षत्वं जश्व कित्यस्य कुरिति कुत्वम् । अनुदक इति किम् । उदकं स्पृशति उदकस्पर्शः॥ ऋत्विग्दगनग्दिगुष्णिगन्जयुयुजिक्रुचः ॥ ५७ ॥ ___ ऋत्विक् दधृक् स्रक दिक् उष्णिक इत्येते कयन्ता निपात्यन्ते । अञ्चु युजि कुच्चि इत्येतेभ्यस्तु किर्भवति । ऋता यजते ऋतुप्रयोजनो वा यजते ऋत्विक । ऋतुशब्दे वाचि यजे: किर्निपात्यते । धृष्णातीति दधृक् । धृषः Page #278 -------------------------------------------------------------------------- ________________ २७४ महावृत्तिसहितम् । किलित्वं च निपात्यते । स्वजन्ति तामिति सक् । मृजेः कर्मणि किरमागमश्च नित्यः। दिशन्ति तामिति दिक् । दिशेः कर्मणि किः । उत्स्निह्यतीति उष्णिक । उत्पूर्वा स्निहः ग्यन्तखं षत्वं च उष्णीषेण नह्यतीति वा उष्णिक । षनखं प्रश्च । अच्छु ।प्राङ् । दध्यङ्। सवन्तमान्ते किर्भवति। युजे केवलादेव किः। युङ। युौ। युञ्जः । क्रुङ् । क्रुच्ची । क्रुञ्चः । कुवेरपि केवलात् किः । नखं न भवति । स एष विशेषो निपातनैः सह निर्देशाल्लभ्यते ॥ त्यदादा दृशीऽनालोकेटक् च ॥ ५८ ॥ त्यदादिषु वाक्षु दृशेरनालोकेऽर्थे टग भवति किश्च आलोकश्चक्षुर्विषयः पर्यु दस्यति । त्यादक । त्यादृशः । दृशदग्दक्षवतावितिनिर्देशात्कोऽपि भवति । त्यादृक्षः । आसर्वनान इत्यात्वम् । एवं ताहक । तादृशः । ताहक्षः । याहक । यादृशः । यादृक्षः । रुढिशब्दा एते है तेष्वव. यवार्थोस्ति तमिव पश्यति अथवा स इव दृश्यते इति यथा कथंचिद्वाक्यम् । समानान्ययोश्चेति वक्तव्यम् । सदृशः । महक । सदृक्षः । अन्यादृक् । अन्यादृशः। अन्यादृक्षः। दृशग्दृक्षवताविति समानस्य सभावः । अनालोक इति किम् । यं पश्यति यदृर्शः तदर्शः। सत्सू द्विषदुहगृहयुजविदभिदच्छिदजिनी राजो गावपि विप ॥ ५८ ॥ सदादिभ्यो धुभ्यः विप् भवति गा वाचि अपि शब्दात् सुवन्तऽपि । प्रसत् । दिवि सीदतीति घुसत्। अन्तरिक्षसत् । सूइति द्विषा सहचरितः श्रादादिकः । Page #279 -------------------------------------------------------------------------- ________________ २७५ जैनेन्द्रव्याकरणम् । प्रसूते प्रसूः । अण्डं सूते अण्डसूः । शतसूः। गर्भसूः। विद्वेष्टीति विद्विट् । मित्रहिट । प्रपतीति प्रधृक् । मित्राय द्रुह्यति मित्रध्रुक् । प्रदोग्धि प्रधुक । युजिह योगे युज समाधाविति चाविशेषेण ग्रहणम् । प्रयुनक्त प्रयुक् । अश्वयुक् । युजेरार्यतस्याऽपि युज इति निपातनात् रुप प्रयोजयतीति प्रयुक् । अश्वान् योजयति । अश्वयुक। विदेरविशेषेण ग्रहणम् । प्रवित्। धर्मवित् । प्रभित । बलभित् । प्रच्छित् । रञ्जच्छित् । प्रजित् । कर्मजित् । प्रणीः । ग्रामणी । विराजते विराट् । सम्राट् । मन्वन्कनिविचः कचित् । किबिति किपि सिद्धे नियोगार्थमिदम् । सुपीति वर्तमाने गिग्रहणं किमर्थम् । अन्यत्रसुद्ग्रहणे निग्रहाणां नास्तीति ज्ञापनार्थम् । तेन वदः सुपि क्यप् चेति गो क्यन्न भवति । प्रवाघमनुवाद्यम् ॥ अदाऽनन्ने ॥ ६॥ अदे कि भवति अनन्ने सुवन्ते वाचि। श्राममत्ति आमात् । वृक्षात् । अन्न इति किम् । अन्नादः ॥ क्रव्ये ६१ ॥ ऋव्यमाममासं ऋव्यशब्दे वाचि अदेः किप भवति। क्रव्यमत्ति ऋव्यात् । पूर्वेणैव सिद्ध पुनरारम्भः असरूपस्याणो बाधकः । कथं तर्हि क्रव्यादः पृषोदरादिषु कृत्तविकृतादः क्रव्याद इति द्रष्टव्यम् ॥ मन्वन्वनिविचः क्वचित् ॥ ६२ ॥ मन् वन कनिप् विच इत्येते त्याः कचिद् दृश्यन्ते । गावपीत्यनुवर्तते । सुशम्मी सुवमा । कृदिति वचनात् Page #280 -------------------------------------------------------------------------- ________________ २७६ महावृत्तिसहितम् । I केवलादपि । दामा | पामा । वामा । हेमा । वन् । विजावा । अग्रेगावा | वना इत्यतवम् । क्वनिप् । प्रातरित्वा । प्रातरिहवाना | केवलादपि । कृत्वा । कृत्वानैौ । वोपा | पीवा विच् विशतीति वेट् । रेट् । वकारः कृत्काय्र्थः । इकार उच्चारणार्थः । चकारः एवर्थः जागर्ति जागः । विरित्युच्यलाने जागुर विजिणण्डितीति एप्प्रतिषेधः शक्येत ॥ क्विप् ॥ ६३ ॥ 4 किपू धेrः कचिद्दश्यते गावपि गावपि उखेन स्रंशते उरवानत् । वाहात् भ्रश्यति वाहभ्रट् । अनस्यापीति दीत्वम् । कचिदधिकारात्केवलादपि । याति याः । वाति वाः ॥ स्थः कः ॥ ६४ ॥ गावपीति वर्तते । तिष्ठतेः को भवति शन्तिष्ठति शंस्थः । सुस्थः । ननु सुपि स्थ इत्यनेनैव कः सिडः । न सिद्ध्यति । शमीधाः खावित्यत्र धुग्रहणस्य प्रयोजनमुक्त समत्वेन पूर्वस्य कस्य बाधनमिति । यथा शङ्करा परिब्राजिकेत्यत्र हेत्वादिलक्षणस्य टस्य बाधात्कस्याकारस्य बाधनार्थं पुनः कविधानं क्षियो समत्वादस्त्या न बाधक इति पूर्वेण किसिद्धः । शंस्थाः ॥ भजो शिवः ॥ ६५ ॥ भजतेविर्भवति सुपि गावपि । अई भाक् । प्रभाक् । कार ऐवर्थः । वकारः सति साम्ये बाधार्थः । इकारः उच्चारणार्थः । समत्वेन विविचावाधकोऽस्ति ण्विः । सुपि शीलेऽजाता णिन् ॥ ६६ ॥ Page #281 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २७७ चतुष्टयी शब्दानां प्रवृत्तिरित्यस्मिन् दर्शने जाति प्रतिषेधोऽयम् । अजातिवाचिनि सुबन्ते वाचि शीले गम्यमाने धोर्णिन्भवति । सुपीति वर्त्तमाने पुनः सुपग्रहणं सुम्नात्रार्थम् । अन्यथा अज्ञाताविति सत्यवाचिनः प्रति varदन्यस्यापि सत्यवाचिनो ग्रहणं स्यात् । उष्णं भुंक्ते इत्येवंशीलः उष्ण भोजी । उदासारिण्यः । क्रन्यासारिण्यः अज्ञाताविति किम् । शालीन भुङ्क्ते इत्येवं शीलः शालि भोजः । साधूनामन्त्रयिता । शील इति किम् । उष्णभोजः आतुरः । कश्विदित्यनुवृत्तेः साधुकारिण्यप्यर्थे णिन् । साधु कारी साधुदायी । ब्रह्मणि वदे: णिन् वक्तव्यः । असमस्वाणो बाधकः । ब्रह्मवादिनो वदन्ति ॥ कर्त्तरी वे ॥ ६७ ॥ कर्तरि वाचि इवार्थे धोर्णिन् भवति । उपमानभूते कर्तरीत्यर्थः । जात्यर्थ शीलार्थ चेदम् । उष्ट्र इव क्रोशते उष्ट्रकोशी | ध्वांक्षवी । खरनादी । सिंहनदीं । नृत्येवार्थस्योक्तत्वादिवशब्दस्याप्रयोगः । कर्त्तरीति किम् । तिलानिव भुक्ते कोद्रवान् । इव इति किम् । उष्ट्रः क्रोशति ॥ व्रते ॥ ६८ ॥ । सुवन्ते वाचि धोर्णिन् भवति । समुदायेन व्रतं गम्यते । शास्त्रपूर्व को नियमो व्रतम् । पार्श्वशायी । स्थण्डिशायी । वृक्षमूलवासी । श्राद्धं न भुंक्त व्रतमस्मा श्राद्धभाजी | अलवणभाजी | सापेक्षस्यास्यापि नञो वृत्तिव्य ख्याता । व्रत इति किम् । स्थण्डिले शेते कामचारेण ॥ प्रायोऽभीक्ष्णं ॥ ६६ ॥ Page #282 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् सुवन्ते वाचि धाराभीक्ष्णे गम्ये प्रायेो णिन् भवति । शीलं गुणान्तरे द्वेषः । तन्तन्मुहुर्मुहुः सेवनमा भीक्ष्णम् । कषायपायि गांधारयः । सौवीरपायिणेो इपिलाः । तक्रपाथि अन्ध्राः । चोरपायिए उसीनराः । मृदन्तं तुम्बिभक्ताविति । एत्वं प्रायोग्रहणादिह न भवति । कुल्मा पखादाश्चालाः ॥ २७८ मनः ॥ ७० ॥ मन्यतेः सुपि वाचि णिन् भवति । अशीलाद्यर्थमेतत् । शोभनं मन्यते परं शोभनमानी दर्शनीयमानी । मन इति स्यविकरणस्य ग्रहणं व्याख्यानात् । उत्तरत्र खशि विशेषो भविष्यति ॥ खश्चात्मनः ॥ ११ ॥ आत्मनो यत्सुवन्तं तस्मिन् वाचि मन्यतेः खश भवति णिश्च । शोभनमात्मानं मन्यते शोभनंमन्यः । शोभनमानी पण्डितमानी ॥ भूते ॥ ७२ ॥ भूत इत्यधिकारो वेदितव्यः । धोरिति वर्तते । अर्थवशाद्भते ध्वर्थे वक्ष्यमाणा विधयेो भवन्तीत्यर्थः । वक्ष्यति दृशेः केनिप् । मेरु दृष्टवान् मेरुदृश्वा । भूत इति किम् । मेरु ं द्रक्ष्यति । न च भूतशब्दस्येतरतराश्रयत्वेनासिद्धिः, अनादित्वाच्छन्दव्यवहारस्य । भूत इति निसंज्ञको वा शब्दः । इयन्त इति संख्यानं निसज्ञानां न विद्यते । प्रये। - जनवशादेते निपात्यन्ते पदे पदे ॥ १ ॥ Page #283 -------------------------------------------------------------------------- ________________ ma २७६ mpaineaasaamaanaamparmanane जैनेन्द्रव्याकरणम् । करणे यजः ॥ १३ ॥ णिनिति वर्त्तते । करणे सुबन्ते वाचि यजे भूते णिन् भवति । अग्निष्टोमेन यजते अग्निष्टोमयाजी । वाजपेययाजी । विशेषणस्य करणत्वं यजनसामान्य यजेरर्थः ॥ कर्मणि हनः ॥ ७४ ॥ कर्मणि वाचि हन्ते क्न् भवति भूते । पितृव्यं हतवान् पितृव्यघाती। मातुलघाती । कुत्साविशेष इति वक्तव्यमिह मा भूत् । देवदत्तं हतवान् देवदत्तघातः ॥ ब्रह्मभ्रूणवत्रेषु क्विप ॥ ५ ॥ ब्रह्म प्रण न इत्येतेषु कर्मसु हन्तः किप् भवति। ब्रह्माणं हनवान् । ब्रह्महा । भ्रूणहा । वहा । सामान्येन किपि सिद्ध नियमार्थमिदम् । ब्रह्मादिष्वेव कर्मसु हन्तेः किन्नान्यस्मिन् । मित्रं हतवान् मित्रघातः। उभयथा नियमश्चायम् । ब्रह्मादिषु कर्मसु भूते किवेव नान्यस्त्यः । उभयथा शिष्यैः प्रतिपन्नत्वात् उभयथा नियमो लभ्यते । कथं मधुहा चिन्त्यमेतत् । हन इत्येव । ब्रह्माणं कृतवान् । भूत इत्येव । ब्रह्मणं हन्ति हनिष्यति वा ।। सुकर्म पमन्त्र पुण्ये कृजः॥ १६ ॥ किविति वर्तने । सुशन्दे वाचि कमादिषु च करोतः कि भवति भूते । सुष्टु कृतवान् सुकृत् । कर्मकृत् । पापकृत् । पुण्यकृत् । एषोऽप्युभयथा नियमः । स्वादिष्वेव वाक्षु कृतः किप भवति नान्यस्मिन् । खत्रं कृतवान सूत्र mmmmcoms Page #284 -------------------------------------------------------------------------- ________________ २८० महावृत्तिसहितम् | कारः । स्वादिषु च भूते किवेव नान्यरत्यः । कृञ इति किम् । पापं चितवान् । भूत इत्येव । कर्म करोतीति कर्मकारः । स्वादिष्वेव भूते किम्भवतीति नायमिह नियम इत्येके । तेन भाष्यकृत् शास्त्रकृत् तीर्थकृदित्येवमादि सिडम् । वर्तमानकाल विवक्षा वा तेनानियमः ॥ सामे सुञः ॥ 99 ॥ सोमे कर्मणि सुनातेः विष्भवति भूते । सेामं सुतवान् सोमसुत् । सामसुतौ । सोमसुतः । एषोऽप्युभयथा नियमः । साम एव वाचि सुनोतेः किन्नान्यस्मिन् । सुरां सुतवान् सुरासावः । सेोमे वाचि भूते किबेव नान्यस्त्यः । सुत्र इति किम् । सोमं कृतवान् । भूत इत्येव । सामं सुनोति सोमसावः ॥ अग्नौ चेः ॥ ७८ ॥ अग्नौ कर्म्मणि चिनोतेः किर्भवति भूते । अग्रि चितवान् अग्रिचित् । अग्रिचितौ । अग्रिचितः । अयमप्युभयथा नियमः अग्नावेव वाचि नान्यस्मिन् । कुड्यं चितवान् कुड्यचाय: । श्रग्नौ वाचि भूते किबेव नान्यस्त्यः | चेरिति किम् । अग्निं कृतवान् । भूत इत्येव । अग्निं विनोति अग्निचायः ॥ कर्म्मण्यग्याख्यायाम् ॥ ७६ ॥ कर्मणीति प्रकृतं वर्त्तते । कर्मणि वाचि चिनेrतेः कर्म्मणि कारके किम्भवति समुदायेन चेदग्न्याख्या गम्यते । श्येन इव चितः श्येनचित् । काक इव चितः काकचित् । Page #285 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २८१ रथचक्रचित् । आख्या ग्रहणं किमर्थं रुढेः परिग्रहार्थम् । अग्न्यर्थ इष्टकाचयः श्येनचिदुच्यते ॥ कर्मगोविक्रियः ॥ ८० ॥ वाचि नित्यं त्यो भवति । विपूर्वीत् क्रीणातेः । कर्मणीति वर्तमाने पुनः कर्मग्रहणमभिवेयनिवृत्त्यर्थम् । कर्मणि वाचि कर्त्तरि कारके यथा स्यात् । तैलं विक्रीतवान् तैलविक्रयी । घृतविक्रया । कुल्लायामिति वक्तव्यम् । इह न भवति । धान्यविक्रायः ॥ दृशेः क्वनिप ॥ ८१ ॥ भूते कर्मणीति च वर्त्तने । कर्मणि वाचि दृशेद्धेः 1 कनिष्भवति । मेरु दृष्टवान् मेरुदृश्वा । विश्वदृश्वा । पित्करणमुत्तरार्थम् । सामान्येन कनि प्रेसिडे पुनर्वचन ! भूते मन्वन्विचां निवर्तकम् ॥ राशि युधि कृञः ॥ ८२ ॥ राजशब्दे कर्मणि युधिकृज् इत्येताभ्यां कनिष्भवति । युधिरन्तर्भावितण्यर्थः सकर्मकः । राजयुध्वा । राजकृत्वा अयमपि येोगः मन्वन्वियां निवृत्त्यर्थः । कर्मणीत्येव । राज्ञा युद्धवान् ॥ सहे ॥ ८३ ॥ सहशब्दे वाचि युधिकृञित्येताभ्यां कनि भवति भूते । सह युडवान् सहयुध्वा । सहकृत्वा । वानीच इत्यत्र न्यगवयवस्य वसस्य ग्रहणात् सहशब्दस्य सभावो न भवति । योगविभागेो यथासंख्यनिवृत्त्यर्थः ॥ 1 Page #286 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । जनेर्डः ॥ ८४ ॥ सुपि शील इत्यतः सुपीति संबध्यते । जने : सुपि वाचि ड इत्ययं स्यो भवति । उपसरे जातः उपसरजः। मण्दुरायां जातः मण्दुरजः । स्वेघायोः क्वचित् रवा । चेति प्रादेशः । बलभीजः । कायामजाताभिधानम् । जाख्याजातं जाड्यजन्दुःखम् । सन्तोषजं सुखम् । सङ्क ल्पजः कामः । बुद्धिजः संस्कारः। अजाताविति किम् । मृगाजातः । हस्तिनो जातः । गौ वाचि खुविषये प्रजाताः प्रजाः अनौ कर्मणि वाच्यभिधानम् । पुमांसमनुजात पुमनुजः । ख्यनुजः। अन्यस्मिन्नपि वाचि दृश्यते कारकान्तरेऽपि । किनातो नजिनः। अलं जातेन अलनः । दिर्जातो द्विजः । न जातः अजः । कायामजातावित्युक्त जातावपि दृश्यते ब्राह्मणजः पशुषधः । क्षत्रिय युद्धम् । गौ वाचि खावित्युक्तः अखावपि दृश्यते । अधिजातः ।। अधिजः । अभिजः । परिजः। अना कर्मणीत्युक्तम् । प्रकमण्यपि दृश्यते । अनुजातः अनुजः । यद्यपि विशेषेण सुपीत्युच्यते इहापि प्राप्नोति सर्वाङ्गपरिपूर्ण जातः ग्रहस्थो जातः अनभिधानान्न भवति । युड्या बहुलमिति बहुलवचनात् । कर्मणि कारके अन्यस्मादपि भवति परिखाता परिखा । पुंसा अनुजातः पुंसानुप्प्रकरणे पुंसानुजो जनुषान्ध इत्यत्रानुर्घक्ष्यब्यते ॥ तः॥२५॥ तसंज्ञस्त्यो भवति धोभूते। इह वाग्विशेषपरिग्रहो नास्ति कृतम् । कृतवान् । भुक्तम् । भुक्तवान् । क्तक्तवतो anddones Page #287 -------------------------------------------------------------------------- ________________ meannamo m mewatima MAHOTOS जैनेन्द्रव्याकरणम् । २८३ र्भाविनाः तसंज्ञाश्रिता तेन संज्ञया त्यविधाने इनरंतरा. श्रयं नास्ति । आदिकर्मण्यपि कथं चित् भूतत्वमस्ति । प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः । __ सुयजेर्विनिप् ॥ ८६ ॥ सुपीति निवृत्तम् । सु यजि इत्येताभ्यां वनिप् भवति | भूते । सुनवान् । सुत्वा । इतृवानिति यज्वा ।। जषोऽत ॥ ८७ ॥ जीर्यतेरत इत्ययं त्यो भवति भूते । जरन् । जरन्तो। जरन्तः । क्तक्तवतोरसमत्वादबाधकोऽयम् ॥ वस्सदिणो वसुर्लिण्मम् ॥ ८८ ॥ वस् सद् इण इत्येतेभ्यः भूते वसुर्भवति लिड्वन्मसंज्ञश्च। अनूषिवान् श्रीदतं धान्यसिंहः । उपसेदिवान् उपाध्यायं शिष्यः। ईयिवान् उपेयिवान् उपाध्यायं शिष्यः। इणं क्रादिनियमादिदि द्वित्वम् । धरूपस्य यणात्योरिति यणादेशः । चस्य कितीणो दीरिति दीत्वम् । अथ क्रादि नियमलक्षणस्येट: वसीतिप्रतिषेधः कस्मान भवति उत्तरत्र स्तुवोनिङित्यनिट्वचनं ज्ञापकं वसीतिप्रतिषेधो न भवति। उदात्तस्य वासप्रतिषेध लिड्वदतिदेशाद्वित्वम् । न झितलोकेत्यादिना कर्मणि ताप्रतिषधकश्च भवति । मसं. ज्ञायाः किं प्रयोजनं कर्मव्यतिहारे मा भूत् । व्यत्यषे जनपद इति प्राक्तर्वासम इति लुडायोपि भवन्ति । अन्ववात्सीत् । अन्ववसत् । अनूवास । उपासदत् । उपासीदत् । उपससाद । उपागात् । उपौत् । उपेयाय । कसुकानो लिडादेशा सर्वधुभ्य इत्येके । कसुलाममिति maemposmate - Page #288 -------------------------------------------------------------------------- ________________ Ha २८४ महात्तिसहितम् । Romwomen aamanareshemamaeemamathemuseredatedmausammanuma Mansom w n as मसंज्ञकः । कानस्य इङानं द इति संज्ञा । भावकर्मकर्तृष च सम्भवः । लिडादेशत्वादेव कित्त्वे सिद्ध स्फातार्थ कित्करणमनयो । अनेः अक्षितवान् । खन: सस्वजान इति कित्वानखं सिद्धम् । ऋकारान्तस्य एप्प्रतिषेधार्थ च किकरणं तितीर्वानः । ऋच्छतृनामित्येन्न भवति । कर्मणि ततिराणः । ऋतहडोरिति इत्वस्य द्वित्वे चीति स्थानिवद्भाव तृति द्वित्वं । र इति अत्वम् । तैरेवाचाय: वस्वेकाजाड्यसामिङिति वसौनरतः। एकाचामाकाराताना घसेश्चेति विहितमेविचान् । पविवान् । जक्षिवान । इह कस्मान्न भवति विभिदा चिच्छिद्वान् हलाध्येलिघते इत्यनन एत्वचरवयोर्वासा य एकाच तत्रैवेद् भवति यद्येवं ययिवानित्यत्रापि इटि चात् स्वमिति स्व एकास्वमस्तीति आद्ग्रहणमनर्थकं नियमार्थमेतत् यथा मिनि मित्तमेकाच्त्वं तेषामाकारान्तानामेव हद्भवति नान्येषां च खन्वानिति । अत्रापीटि कृते उङ खे क्रियमाणे एकासम्भवाऽस्ति अत एव नियमात् घमेरिद्यप्राप्त ग्रहणम् । तथा वा दृशिगमहनषिदविशाम् । हशिवान् । ददृश्वान् । जम्मिवान् । जगन्वान् जधिनवान । जघन्वान् । मो न: स्वोरिति मकारस्य नत्वम् । दृशेरनेकाच्त्वात् गमहनोरातहति नियमात् इट्यप्राप्त विभाषा वासा परता बदेः शब्धिकरणस्य ग्रहणम् । विविदिवान् । विविद्वान् । ज्ञानार्थस्य ग्रहणे तेर्यस्य वेति प्रतिषेधः स्यात् । विविशिवान् । विविश्वान् ॥ श्रुवोऽनिट् ॥ ८ ॥ ANRAIsammannamas annano vidiomasomamtamne - - Page #289 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । २८५ श्र इत्येतस्माद्वसुर्भवत्यनिट् । उपशुश्रवान् श्रीदत्तं धान्यसिहः । असमत्त्वाण्यङाद्यापि उपाशृणोत् । उपशुश्राव ।। अनाश्वाननूचानी ॥ ६ ॥ अनाश्वान अनूचान इत्येता शब्दा निपात्येते । नपूर्वादनातेः वसुलिदिडभावश्च निपात्यते । अनाश्वांस्तपश्चकार । असमत्वात् नानात् नाश इत्यपि भवति। वचेग्नुपूर्वात् कर्तरि कानो निपात्यते । अनूचानो व्रतापपन्नः। असमत्वात् अनूक्तवान अन्ववोचत् अनूवाच इति च भवति ॥ लुङ ॥ १॥ लुङ् इत्ययं त्यो भवति भूते धोः। अकार्षीत् अहार्षीत् । क भवानुषितः । अमुत्रावात्समिति । अत्र भूतमात्रस्ववक्षयात्त एवमिति लङ् न भवति ॥ अनद्यतने लङ ॥ २ ॥ भृत इति वर्तते। अविद्यमानाद्यतने भूते घोर्लङ् भवति। अतीताया रात्रेः आ पश्चिमयामात् आगामिन्याश्च रात्रेगप्रथमयामात् अद्यतनकालः । तत्प्रतिषेधादनद्यतनः । अकरोत् । अहरत् । अनद्यतनभूतविवक्षायाः समत्वाल्लुडो वाधको लङ। अनद्यतन इति वसनिर्देशाद्यत्रायतनगन्धोऽप्यस्ति तत्र लङ् न भवति । अद्य ह्यश्वामुक्ष्महि यदिवसः अद्यतनेप्यद्यतना नास्तीति लज्वानोति नायं दोषः। विशेषाद्यतने सामान्याद्यतनस्य विद्यमानत्वात् । - - Page #290 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । मिडैकार्थत्वात् चानुकृपया ईपः कथमनुवृत्तिः ईवधिकारे सूत्रारम्भसामर्थ्यादत्राप्यधिकरणत्वादी सिद्धा पक्ष भार्थ वचनं यद्यधिकरणस्यापि करणविवक्षा यथा स्थाल्या पचति तदेदं प्रपञ्चार्थम् ॥ मिडैकार्थे वा प्रथमा ॥ ५४ ॥ मिङन्तेन पदेन एकार्थे वर्तमानान्मृदो वा विभक्ती भवति । गौश्चरति । कुमारी तिष्ठति । ओदनः पच्यते । खारो मोयते । एकः द्वौ बहवः । इत्यत्रोक्तेष्वप्येकत्वादिषु भा भवतीत्युक्तप्रायम् । च वा ह उच्चैरित्येवमादिषु अनर्थकेषु च प्रादिषु मिङन्तेनैकार्थवाभावेऽपि सुपो झेरिति ज्ञापकाद्भवति । भावे वर्तमानेन मिङन्तेन स्वभावादन्येनैकार्थत्वं नास्ति । आस्यते देवदत्तेन नन्वेकत्वादिविशिष्टेषु कर्मादिषु कर्मादिविशिष्टेषु बा एकत्वादिषु इषादिनां नियमात् परिशेषात् वृक्षः प्लक्ष इत्येवमादिष वादिषु च ड्याम्मृद इत्यनेनैव वाया: सिद्धत्वादनकमिदं नानर्थकम् । एकद्विबहुवचनानां व्यतिकरनिवृत्त्यर्थं वायास्तायाश्च विषयभेदार्थ चेदं विसर्जनीयो विभाषा सन्देहनिवृत्त्यर्थम् ॥ सम्बोधने बोध्यम् ॥ ५५ ॥ सम्बोधनमभिमुखीकरणं सम्बोधने या वा तस्या बोध्यमित्येषा संज्ञा । सम्बोधनेऽपि मिङकार्थत्वमस्ति इति पूर्वेण वाविधानम् । हे देवदत्त आगच्छ । हे देवदत्ती । हे देवदत्ताः । हे पचन् । हे पचमान । सम्बोधन इति शत्रशाना बोध्यसंज्ञाप्रयोजनम् । बोध्यमसदादित्येवमादि ।। - une Page #291 -------------------------------------------------------------------------- ________________ damansamuhikiwand supro MMADHANName जैनेन्द्रव्याकरणम् । २८७ परोक्ष लिट् ॥ १५ ॥ भुने अनद्यतने इति च वर्तते । परावृत्तोऽक्षेभ्यः परोक्षः इन्द्रियागोचर इत्यर्थः । परोक्षशब्दस्य चेदमेव निपातनम् । भूतानद्यतनपरोक्षध्वर्थे लिट् भवति । यद्यपि साध्वर्थः साध्यत्वेनानुमेयत्वेन वा परोक्षस्तथापि यत्राश्रयद्वारेण प्रत्यक्षाभिमानो नास्ति लोकस्य स परोक्ष उक्तः। पपाच । चकार । प्रात्मनानुष्टिता हि क्रिया सर्वस्य प्रत्यात्म प्रत्यक्षेति सुप्तमत्तमस्मदः प्रयोगः । मुप्तोऽहं किल विललाप मत्तोऽहं किल जघान । अत्यन्तापहवे लिट् वक्तव्यः । नाहं कलिङ्गं जगाम । कलिगगमनस्य प्रत्यक्षत्वाल्डिप्राप्तः ॥ हशवतार्लङ् च ॥ ६ ॥ ह शश्वदित्येतयोवाचार्लङ् भवति लिट् च भूतानचतनपरोक्षे । इति हाकरोत् । इति ह चकार । शश्वदकरोत् । शश्वचकार ।। प्रश्ने चान्तर्युगे ॥ ६ ॥ प्रष्टव्य इति प्रश्नः। पच्चवर्ष युगम् । युगाभ्यन्तरे प्रश्ने भूतानद्यतने परोक्ष ललिटी भवतः। चकार: किमर्थः पूर्वपूत्रे चानुकृपस्य लिटोऽनुकर्षणार्थः । किमगच्छस्त्वं पाटलिपुत्रम् । अदादसौ दानम् । दावा दानम् । प्रश्न इति किम् । देवदत्तो जगाम । अन्तयुगइति किम् । अहं त्वां पृच्छामि । जघान कंसं किल बासुदेवः॥ Page #292 -------------------------------------------------------------------------- ________________ madamittasutane meanemune २८८ महात्तिसहितम् पुरि लुङ् वा ॥ ६ ॥ पुराश्शब्दो भूतानद्यतने वर्त्तते न भूतमात्रे । पुराशब्दे चाचि भूतानद्यतने वा लुङ् भवति पक्ष यथाप्राप्तं च । अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। परो. क्षविवक्षायां लिडपि भवति । ऊषुरिह पुरा छात्राः॥ लट् ॥ ६ ॥ वेति निवृत्तम् । लड् भवति पुराशब्दे वाचि भूतानद्यतने । वसन्तीह पुरा छात्राः। योगविभाग उत्तरत्र लट एवानुवर्तनार्थः॥ स्मे ॥ १०॥ स्मशब्दोऽप्यनद्यतने परोक्ष च वर्तते न भूतमात्रे । स्मशब्दे वाचि अनद्यतने लट् भवति । इति स्मोपाध्यायः कथयति । स्वयं प्रभार्थ युध्यन्ते स्म विद्याधराः । ललिटोरपवादोऽयम् । स्मपुराशब्दयोयुगपत्प्रयोगे परत्वात् स्मलक्षणो लट् । सुलोचनार्थ पुरा युध्यन्ते स्म पार्थिवाः। हशश्वल्लक्षणादपि विधिः परत्वेन स्मलक्षणः । इतिहाधीयते स्म । शश्वधीयते स्म । तथा हशश्वल्लक्षणात् परत्वेन पुरालक्षणे विधिः । इति ह पुरा अध्यगीषत । शश्वत्पुरा. अध्यगोषत । ननौ पृषप्रतिवचने भूतमात्रे लट् वक्तव्यः । अकार्षी कटं देवदत्त ननु करोमि भोः। तथा नशब्दे नुशब्द च वाचि पृथुप्रतिवचने भूते वा लट् वक्तव्यः। अकार्षीः कटं देवदत्त न करोमि भोः नाकार्ष भोः। अहं नु करोमि अहं न्वकार्षम् । नेदं द्वयं वक्तव्यम् । पूर्वत्र Page #293 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २८६ क्रियाया आपरिसमाप्तेर्वर्तमानत्वमुतरत्रासमाप्तिः समाप्तिश्च क्रियाया विवक्षिता॥ सम्प्रति ॥ १०१ ॥ ध्वर्थे लद् भवति श्रारम्भात्प्रभृत्या उपरमादर्तमानः कालः सम्प्रति इत्युच्यते । उक्तं च श्रारम्भाय प्रसूता यस्मिन् काले भवन्ति कतारः कार्यस्यानिष्ठातस्तन्मध्यं कालमिच्छन्ति । तरति । नयति । याति ॥ तस्य शतृशानाववैकार्थे ॥ १०२ ॥ तस्य सम्प्रतिकाले विहितस्य लटः स्थाने शतृ शान इत्येतावादेशा भवतः न चेदान्तेन एकायं भवति। पचन्तं पश्य । पचता कृतम् । पचमानेन कृतम् । तस्य ग्रहणं किम् । असम्प्रतिकाले विहितस्य लटः स्थाने मा भूत् । उष्यते इह पुरा छात्रैः । अधीयते स नटैः । अवैकार्थ इति किम् । पचति देवदत्तः। अत्र तस्य शतृशानाविति योग विभागः कर्तव्यः । न वा साकाङ्क्ष इत्यता मण्डूकप्लत्या नवाग्रहणं चाभिसम्बन्धनीयम् । ततो नेत्यनेन इतिशब्दयोगे प्रतिषेध एव भवति। वर्षतीति धावति । हन्तीति पलायते। वेति व्यवस्थितविभाषा। तेन इतिवादिभिर्योगेभिन्नाधिकरणेषु च हृत्सुनित्यो विधिः। कुर्वती भक्तिः। कुर्वद्भक्तिः। कौर्वतः । पाचमानः । भक्तिशब्दः प्रियादी पठ्यते तेन पुंवद्यजातीयदेशीय इति पुंवद्भावः । समानाधिकरणेषु हृत्सु विकल्पः । कुर्वत्तरः। कुर्वद्रपः । कुर्वाणरूपः । करोतितराम् । करोतिरुपम् । तस्मात् घुत्ययोरुपसंख्या - Page #294 -------------------------------------------------------------------------- ________________ meas २६० महावृत्तिसहितम् ।। न कर्तव्यम् । पुनरवैकार्थ इति द्वितीयो योगः। अत्रापि नवेत्यधिकारात् कचिद्धा तेन सामानाधिकरण्येपि शतशाना भवतः । सन् घटः । अस्ति घटः। विद्यते घटः । जक्षतु जुहोति बा देवदत्तः । अधोयानो मुनिः। अधीते मुनिः। व्यवस्थितविभाषाबलात् माड्याक्रोशे लुङपि । मा पचत् । मा पचमानः । मा पाक्षोत् ॥ संबोधने ॥ १०३ ॥ सम्बोधनमभिमुखीकरणम् । तविषये खटः शतशानौ भवतः वैकार्थत्वे नित्यार्थमिदम् । हे पचमान । उभयो|त्यं सम्बोधनमिति वाविभत्तयपि भवति ॥ लक्षणहेत्वोः क्रियायाः॥ १०४ ॥ लक्षणं ज्ञापकं चिन्हं हेतुर्जनकः लक्षणं च । या क्रिया क्रियाया हेतुश्च या क्रिया तत्र वर्तमानाडोः परस्य लटः शतृशाना भवतः । शयाना भुञ्जते यवनाः । तिष्टन्तोऽनुशासति गणकाः। व्यभिचार्यपि लक्षणं दृश्यते यथा यत्रासो काकस्तद्देवदत्तगृहमिति । अन्यथेहैव स्यात् शयाना वर्डते दूर्वा । आसीनं वर्द्धते विसम् । हेतौ। अधीयान प्रास्ते । अर्जयन् वसति । नवेत्यत्र वृतेरिह न भवति । वर्षतोति धावति । हन्तोति पलायते । लक्षणहेत्वोरिति किम् । पचति । जल्पति । क्रियाया इति किम् । यो वेपते सोऽश्वत्थः । यदुप्लवते तल्लघु । द्रव्यस्य गुणस्य च लक्षणे न भवतः । इह शास्त्र अन्यत्र हेतुग्रहणे कारणग्रहणमिति | लक्षणग्रहणे च ज्ञापकग्रहणमिति अन्यतरनिर्देशेनोभय - Page #295 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | २६१ प्रतिपत्तेर्द्वयेारुपादानं द्वन्द्वेषु अल्पाच्तरमिति पूर्वनिपात व्यभिचारार्थे च ॥ तौ सत् ॥ १०५ ॥ 1 तौ शतृशाना सत्संज्ञौ भवतः । शतृशानयेाः प्रकृतत्वात् ताग्रहणं शतृशानरूपपरिग्रहार्थम् । तेन लुङादेशयोरपि सत्संज्ञा सिडा । देवदत्तस्य कुर्वत् करिष्यत् । उद्ग्रहणेत्यादिना तासप्रतिषेधः । पूड्यजेाः शानः ॥ १०६ ॥ सम्प्रतीति वर्तते । पूङ् यज् इत्येताभ्यां शानस्त्या भवति अलादेशोऽयं कर्त्तर्येव भवति मभाग्भ्योऽपि धुभ्यो विधास्यते । सोमं पवमानः । यजमानः । न शितादिसूत्रे शतृ इत्यतः प्रभृति आतृनो नकारात् तृन्निति प्रत्याहार उक्तः । तेन कर्म्मणि ताप्रतिषेधः ॥ वयः शक्तिशीले ॥ १०७ ॥ वयस् शक्ति शील इत्येतेषु गम्यमानेषु धोः थानो भवति । शरीरावस्था वयः । कतीह शिखण्डं वहमानाः । कतीह कवचं पर्य्यस्यमानाः । शक्तिः सामर्थ्यम् । कतीह भटं निघ्नानाः । कतीह भुञ्जानाः । शोलं गुणान्तरद्वेषः । कतीह मण्ड्यमानाः । कतीह मुण्डयमानाः ॥ धारीङः शत्रकृक्रिणि ॥ १०८ ॥ अकृच्छ्रमनायासेो य अस्ति सोऽकुछी । धारि इङ इत्येताभ्यां शत्रुत्यो भवति अकृच्छ्रिणि कर्त्तरि । धारयन् Page #296 -------------------------------------------------------------------------- ________________ lambi २६२ महावृत्तिसहितम् । धर्मशास्त्रम् । अधीयन् जैनेन्द्रम् । अकृच्छ्रिणीति किम् । कृच्छेण धारयति । कृच्छेणाधीते ॥ द्विषोऽरी ॥ १० ॥ द्विषः शतृत्यो भवत्यरो कर्तरि । चौरस्य द्विषन् चौरं द्विषन् । द्विषः शतु वचनमिति कर्मणि वा ता । अराविति किम् । टेष्टि पतिं भाया । असमा एते त्या लटं न बाधन्ते ॥ सुजो यज्ञसंयोगे ॥ ११०॥ संयुज्यते इति संयोगः संयुक्त इत्यर्थः । सुनातेर्यज्ञसंयोगे कर्तरि शतृत्यो भवति । सर्वे सुन्वन्तः । यज्ञस्वामिन इत्यर्थः । यज्ञसंयोग इति किम् । सुनोति सुराम् ॥ प्रशंसेहः ॥ १११ ॥ अहंतेः प्रशंसेऽर्थे शतृत्यो भवति । अर्हनिह भवान् । पूजाम् । अर्हनिह भवान् विद्याम् । प्रशंस इति किम् । अर्हति चोरो बधम् ॥ आक्केः शीलधर्मसाधुत्वे ॥ ११२ ॥ आङभिविधा द्रष्टव्यः। वक्ष्यति ग्रावस्तुवः किम् । श्रा एतस्मात् किप्संशन्दनात् यानित ऊद्धं वक्ष्यामः शीलधर्मसाधुत्वेष वेदितव्याः। शीलं व्याख्यातम् । धर्म आचारः। ध्वर्थस्य साधुकरणं साधुत्वम् ॥ वन् ॥ ११३॥ Page #297 -------------------------------------------------------------------------- ________________ Bomm e ndmelan mpass जैनेन्द्रध्याकरणम् । २६३ तृन्नित्ययं त्यो भवति सर्वधुभ्यः शीलादिषु । शीले की कटान् । वदिता जनापवादान् । धर्मे मण्डयितारः साविष्टायना भवन्ति । वधूमूढं अपहारः आह्वरका भवन्ति । श्राद्धे सिद्ध साधुत्वे कर्ताविकटः गताखेल: गमेकज्वक्ष्यते अधिकारातृन्नपि भवति ॥ अलङ्कनिराकृञ्प्रजनोत्पचात्यतोन्मदरुच्य पत्रपत्तवृध्सहचर इष्णुः ॥ ११४ ॥ अलङ्कञित्येवमादिम्य इष्णुर्भवति शोलादिष । अलङ्करिष्णुः।मण्डनार्थे पूर्वविप्रतिषेधेन युचोऽयं बाधकः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः।रोचिष्णुः । अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः । चरिष्णुः ॥ ___ ग्लाभूजिस्थः क्नुः ॥ ११५ ॥ ग्ला भू जि स्था इत्येतेभ्यो धुभ्यः स्नुर्भवति शीलादिषु । ग्लास्नुः। भूष्णुः । जिष्णुः । स्थास्नुः । स्यामित्वान्न स्थ ईकारः । जितारीत्वस्य शासनात् एवभावस्त्रिषु स्मार्यः। स्फुकोनिभङ्गकरिताः॥ सिगृधिधृषिक्षिपः क्रुः ॥ ११६ ॥ त्रसि गृधि धृषि क्षिप इत्येतेभ्यः नुर्भवति शोलादिषु । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिमः। ध्युङ एप्प्रतिषधार्थ किकरणमिदं ज्ञापकं त्यादिहलापेक्षया रुसंज्ञायामपि ध्युङ एप भवतीति । वेत्ता । बोडा॥ शमित्यामदेर्षिणिन ॥ ११ ॥ maration mo Page #298 -------------------------------------------------------------------------- ________________ o २६४ महावृत्तिसहितम् । इति आद्यर्थे श्राङभिविधा शमादिभ्य आ मदेधिनिण् भवति । अष्टौ च शमादयः । शमी। तमी । दमी। श्रमी । भ्रमी ।क्षमी । लमी । प्रमादी । उन्मादी । उडोत इत्यैप्प्राप्तः न सेटनामावसिकमिचम इति प्रतिषिद्धः। मदेस्तु भवति । घकारः उत्तरत्र कुत्वार्थः । इकारः उच्चारणार्थ: । अन्ये उकारमितं कुर्वन्ति तेषामिह शमिनितरा इति उगितश्चेति वा प्रादेशः प्रामाति । आमदेरिति किम् यसिता॥ दुहानुरुधदुषद्विषद्रुहयुजत्यजरजभुजाभ्या हनः ॥ ११८ ॥ दुहादिभ्यो घिनिण भवति शीलादिष । दोही। अनुरोधी । दोषी । द्वेषी। द्रोही। योगी । त्यागी। रज इति सूत्रे निपातनानखम् । रागी । भोगी। अभ्याघाती। अकर्मकाणामिति वक्तव्यमिह मा भूत् । गां दोग्धा । शत्रनभ्याहन्ता ॥ परेः सूदेविक्षिपरटवददहमुहः ॥ ११६ ॥ परिपूर्वेभ्यः सुप्रभृतिभ्यो धुभ्यः घिनिराभवति । परिसारी। देव देवन इत्यस्य परिदेवी । क्षिपेरविशेषेण ग्रहणम् । परिक्षेपी। परिपाटी । परिवादी। परिदाही । परिमाही॥ वो कषविचलसकत्यस्तम्भः ॥ १२० ॥ विपूर्वेभ्यः कषादिभ्यो धुभ्यः घिनिण भवति । विकाषो । विवेकी । विलासी । विकत्थी । विनम्भी॥ Page #299 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । अपे च लषः ॥ १२१ ॥ झपे च वौ च वाचि वषेर्धिनिण् भवति । अपलम्बी । बिलाषी ॥ २६५ चरेः ॥ १२२ ॥ अप इति वर्तते । अपपूर्वीच्चरेः घिनिष् भवति । अपचारी ॥ अतेः ॥ १२३ ॥ अतिपूर्वाचरेर्धिनिण् भवति । अतिचारी ॥ समि पृचिसृजिज्वरः ॥ १२४ ॥ सम्पूर्वेभ्यः पृचि सूजि ज्वरि हत्येतेभ्यो चिनिय भवति । सम्पर्द्धा | संसर्गी । संज्वरी । अकर्मकाणामित्येव । संपृणक्ति साकम् ॥ आङि यमियसिक्रीडिमुषः ॥ १२५ ॥ आङ्पूर्वेभ्यः यमि यसि कीड मुषि इत्येतेभ्येा घिनि भवति । आयामी । तासावनिड्भावादैष्प्रतिषेधो न भवति । श्रयासी । श्राक्रीडो । आमोषी ॥ प्रे लपसृद्रुमथवदवसः ॥ १२६ ॥ प्रशब्दे वाचि लप सृ द्रु मथ वद वस इत्येतेभ्यो घिनि भवति । प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रबादी | वसेर उम्विकरणस्य प्रवासी ॥ निन्दहिंस क्लिशखादविनाशव्याभाषासूयो वुञ् ॥ १२७ ॥ २३ Page #300 -------------------------------------------------------------------------- ________________ | २६६ महावृत्तिसहितम् । निन्दादिभ्यो बुञ् भवति शीलादिषु । निन्दक: क्लिशेरविशेषेण ग्रहणे युचापि बाधा। क्लेशकः । खादकः। विनाशेय॑न्तस्य विनाशकः । असूय इति कंडवादियंगन्त असूयकः । एवुना सिद्धे बुजग्रहणं ज्ञापकमन्येभ्यः शीला. दिषु ण्वादयो न भवन्तीति ॥ परी वादिक्षिपरटः॥ १२८ ॥ परिपूर्वेभ्यः वादि क्षिप रट् इत्येतेभ्यो वुन भवति । परिवादकः । परिक्षेपकः । परिराटकः ॥ देविक्रुशो गौ ॥ १२६ ॥ देवि क्रश इत्येताभ्यां गौ वाचि वुज भवति । देवीति देवतेण्यन्तस्य । परिदेवकः । प्रादेवकः। परिक्रोशकः । आक्रोशकः । गाविति किम् । देवयिता । ___ रुचलार्थाद्धेर्युच् ॥ १३० ॥ रौत्यर्थेभ्यश्चलत्यर्थेभ्यश्च धिसंज्ञकेभ्यः युच भवति । रवणः। शब्दनः । कथनः । चलत्यर्थेभ्यः। चलनः। चोपनः । कम्पनः । धेरिति किम् । पठिता शास्त्रम् ॥ अनुदात्तेतेो ऽयसूददीपदीक्षो हलादेः ॥ १३ १ अनुदात्ततो हलादेोयुच भवति यकारान्तसूददीपदोक्ष इत्येतान्वजयित्वा । द्योतनः । रोटनः । अनुदात्तेत इति किम् । यष्टा । अयसूददीपदीक्ष इति किम् । यिता। क्षमाथिता । सूदे सकर्मकस्यापि सूदिता। कथं मधुसूदनः । नन्द्यादिपाठाण्युः। दीपिता । दीपेविशेषेण रो विधास्यते युचः प्राप्तिास्ति । इदं प्रतिषेधवचनं ज्ञापक Page #301 -------------------------------------------------------------------------- ________________ २६७/ samananpur माmaraporea जैनेन्द्रव्याकरणम् । शीलादिकेषु असमविधिन भवतीत्यनित्यमेतत् । तेन कमनः । कम्रः । कम्पनः । कम्प्रः । विकी विकत्थनः इति च भवति । दीक्षिता । हलादेरिति किम् । एव इत्येवं शील राविता। आदिग्रहणं हला तदन्तविधिर्मा भूत् इह न स्यात् । जुगुप्सनः । मीमांसनः । धेरेव । वसिता बनम् ॥ सृजुज्वजगृधशुचलषपतपदः ॥ १३२ ॥ सुप्रभृतिभ्यो युच् भवति । शरणः । जषणः । ज्वलनः । गर्डनः । शोचनः । लषनः। पतनः। पदनः । चल्यानां पदेश्च ग्रहणं सकर्मकार्थम् । पदिग्रहणं ज्ञापनार्थमित्यन्ये शोलादिकेषु चासमविधिन भवति इति पदेशक विशेषविहितेन सामान्यविहितस्य युचो बाधितत्वात् पुनरनेन प्रत्यापतिः ।। क्रुधमण्डार्थात् ॥ १३३ ॥ ऋध्यर्थेभ्यः मण्डार्थेभ्यश्च धुभ्यः युच् भवति । क्रोधनः । कोपनः । रोषणः । मण्डार्थेभ्यः । मण्डनः ।। रचनः। भूषणः॥ क्रमिद्रमो यङः ॥ १३४ ॥ ऋमिदमिभ्यां यङन्ताभ्यां युच भवति । चक्रमणः। दन्द्रमणः॥ जिजपिवददशामूकः ॥ ६३५ ॥ यङ इति वर्तते। यज्यादिभ्यो यङन्तेभ्यः ऊको भवति । याय जूकः । जनपूकः । दन्दशुकः । वावदूकः । ban a tmendmo entinentinenimalandane Pathaneanddoanan Awaaoonam - m Page #302 -------------------------------------------------------------------------- ________________ २९८ महात्तिसहितम् । जपिदंशिम्यां लुपसदचरजपजभदहादसोगह इति पङजपजभदहदशभक्षपसामितिचस्यनुगमः ॥ जागुः ॥ १३६ ॥ जागुरूको भवति । जागरूकः ॥ लषपतपदस्थाभूवषहनशकमगम उकज ॥१२॥ लषादिभ्यः उकञ् भवति । अपलाषकं नीचसङ्गतम् । अपेचलष इति वचनात् घिनिणपि भवति । प्रपा तुका गर्भाः। उपपादुकाः देवाः । उपस्थायुको गुरुन् । प्रभावुकः । प्रवर्षकः। श्राघातुकः । शृणोते शासकः । कामुका वन्यस्य स्त्रियो भवन्ति । भष्भतेत्यादिना कर्मणि ताया प्रतिषेधे प्राप्ते उकप्रतिषेधः इत्युक्तः । आगामुकः स्वगृहम् ॥ जल्पभिक्षकुट्टलुण्टङष्टाकः ॥ १३८ ॥ जल्पादिभ्यो धुभ्यष्टाको भवति । जल्पाकः। जल्पाकी। अकर्मकविवक्षायां रुचलार्थाद्धेयुजिति युच् प्राप्तः । भिक्षाकः । अनुदातेता युच् प्राप्तः । कुटाकः । लुण्टाकः । बराकः॥ प्रे सृजोरिन् ॥ १३६ ॥ प्रपूर्वाभ्यां सृजुभ्यां इन् भवति । प्रसवी । प्रजवी ॥ परिभूजिदक्षिवित्रीण्वमाभ्यथाम्यमः ॥१४॥ इनिति वर्तते । परिभू जि दक्षि विश्रा इण वम अव्यथ अभ्यम इत्येतेभ्य इन् भवति । परिभावि । जयी। Page #303 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २६४ आदरी । क्षयी। विश्रयी । अत्ययी । वमी । अव्य थी। अभ्यमी॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य पालुः ॥ १४१ ॥ स्पृहिप्रभृतिभ्यो धुभ्यः पालुर्भवति । स्पृहयालुः गृहयालुः । पतयालुः । एते चुरादिष्वदन्ताः । दयालुः निद्रालुः । तन्द्रालुः । तन्नित्तिनिपातनमाविषये न भवति । श्रद्धालुः॥ इह शीङा ग्रहणं कर्तव्यम् । शयालुः॥ दाधेट्रिशदसदो रुः ॥ १४२ ॥ दा घेट सि शद सद इत्येभ्यो हर्भवति । दा इत्य विशेषेण ग्रहणम् । दारुः । धारु वत्सोमातरम् । नशि तेत्यत्र उकारप्रश्लेषात् तदन्तविधिना तायाः प्रतिषेधः सेरुः । शदुः। सद्रुः। यत्वात्मकर्मणिघतेदीर काष्ठं तद्णादिषु द्रष्टव्यम् । सघस्यदः क्नरः ॥ १५३ ॥ समरः । घस्मरः । अझरः । अनैनवादेः घसभावो निपात्यते ॥ भञ्जभासमिदा घुरः ॥ १४४ ॥ भञादिभ्या घुरो भवति । भञ्जरात्मकर्मण्यभि. धानं भङ्गरं काष्ठम् । भासुरं ज्योतिः । मेदुरं मुखम् ॥ विद्भिच्छिदः कुरः ॥ १४५ ॥ विद् भि छिद् इत्येतेभ्यः कुरो भवति । विदुरः - Page #304 -------------------------------------------------------------------------- ________________ ३०० महावृत्तिसहितम् | इति ज्ञानार्थस्यैव । भिच्छिदारात्मकर्म्मणि कुर इष्यते भिदुरं काम् । छेदुरा रज्जुः ॥ सृजीरानशः क्वरप् ॥ १४६ ॥ सृजि इण् नश् इत्येतेभ्यः करपू भवति । सृत्वरः । जित्वरः । इत्वरः । नश्वरः । नश्वरी ॥ गत्वरः ॥ १४७ ॥ गत्वर इति निपात्यते गमेः करप् मकारस्य खं निपात्यते । गत्वरः । गत्वरी || नमिकम्पिस्म्यजस्कम हिंसदीपो रः ॥ १४८ ॥ नमि कम्पि स्म अजस कम हिंस दीप इत्येतेभ्यो रो भवति । नमेरात्मकर्म्मण्यपि । नम्रं काष्ठम् । नम्रो देवदत्तः । कम्प्रा शाखा । स्मेरं मुखम् । जस्यतेनञपूर्वात् अजस्रं ज्ञानं भावयामः । कम्रा युवतिः । हिंस्रः पापमेति । दीप्रो मणिः । कम्पश्च रापर्थत्वात् कमदी प्योरनुदातेत्वात् युच प्राप्तः ॥ सनाशंसभिक्ष वः ॥ १४६ ॥ सन्नन्त आशंस भिक्षु इत्येतेभ्य उत्यो भवति । चिकीर्षुः । जिहीर्षुः । आङ शसि इच्छायामित्यस्य श्राशंसुः । भिक्षुः ॥ विन्द्विच्छू ॥ १५० ॥ बिन्दु इच्छु इत्येतौ शब्दौ निपात्येते । वेत्तेरुकारः नुमागमश्च निपात्यते विन्दुः । इच्छतीत्येवंशील इच्छुः । उश्छत्वं च निपात्यते ॥ Page #305 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । स्वपितृपोर्नजिङ ॥ १५१ ॥ स्वपितृषिभ्यां नजिङ् भवति शीलादिषु । स्वप्नक् । स्क्प्रजैौ । तृष्यक् । तृष्णजैा ॥ ३०१ शृवन्द्योरारुः ॥ १५२ ॥ श्रु वन्दि इत्येताभ्यां आरु इत्ययं त्यो भवति । शरारुः । वन्दारुः जिनान् ॥ भियः क्रुक्लका ॥ १५३ ॥ बिभेतेः क्रु क्क्रुक इत्येतौ भवतः । भीरुः । भीलुकः । कोपि वक्तव्यम् । भीरूकः ॥ स्थेशभासपिसकसेो वरः ॥ १५४ ॥ स्था ईश भास पिस कस इत्येतेभ्यो वरो भवति । स्थावरः । ईश्वरः । भास्वरः । पेश्वरः । कस्वरः ॥ यो यङः १५५ ॥ यातेर्यङन्ताद्वरो भवति । यायावरः । वरे अतः संतस्य यखविधिं प्रति न स्थानिवद्भाव इति बलिव्योखमिति यखम् | यखे कृते अतः खस्य स्थानिवद्भावादिटि चात्वमिति चत्खं प्राप्तम् । वरे पूर्वादेशस्य न स्थानिवद्भाव इति न भवति । शीलादिप्रकरणे धाञजनिनभिभ्य इर्लिट् वक्तव्यः । धानशीला दधिः । करणशीलः चक्रिः । सरणशीलः सत्रिः । जननशीलः जज्ञिः । नमनशोलः नेमिः । हल्मध्ये विघतः इति एत्वचखे ॥ ग्रावस्तुवः क्विप् ॥ १५६ ॥ Page #306 -------------------------------------------------------------------------- ________________ am a dnaamsoommausammandutomaniamendednisonmadinda i ndakodamdasini महावृत्तिसहितम् । ग्रावपूर्वात् स्तोतेः किप भवति शोलादिषु । ग्रावानं स्तौनीत्येवंशोलः ग्रावस्तुत् । शीलादिषु वा समविधि - स्तीति सामान्य लक्षणः किप न प्राप्नोति पुनर्विधीयते ॥ अन्येन्योऽपि ॥ १५ ॥ अन्येभ्योऽपि धुभ्यः शीलादिषु किप भवति । अपि ग्रहणं विकल्पार्थम् । अन्येभ्योपि धुभ्यः शीलादिष्वपि भवत्यशीलादिष्वपि तत्राभिधानवशात् । भ्राजभासधुवद्युतेर्जिपृजुभ्यः शीलादिषु किप भवति । अन्येभ्योऽन्यत्र । विभ्र नजशीले विभ्राट् । विभ्राजैा। भाः । भासौ ।धूर्वाणः शीलः। धूःधुरौ । विद्युत् । विद्युता। ऊर्क ऊर्जा । पूः । पुरौ । जुः । जुचौ । जुवः । क्किपिचिप्रच्छाय स्तुकटप्रुजुश्रीणां दीरजिश्चेति दीत्वम् । अन्येभ्यो शीरादिषु । पक् । यच । भित् । भिदौ । छित् । छिदी। वाक् । प्रच्छेः प्राट् । प्रायतस्तृः । कटप्रूः॥ भुवः रव्वन्तरे ॥ १८ ॥ भवते किप भवति रवावन्तरे च गम्यमाने। मित्रभूः। मित्रभुवौ । मित्रभुवः। अन्तरे। प्रतिभूः। प्रतिभुवी। प्रतिभुवः । पूर्वेणैव सिद्ध नियमार्थमेतत् रवन्तरयोरेव भुवः शीलादिष नान्यत्र । भविता । भावुकः ॥ विप्रसमाऽखा डुः ॥ १५६ ॥ शीलादिष्विति निहतम् । सम्प्रतीत्यनुवर्तते एव । बिप्रसंपूर्वीडो बो दुर्भवति अक्षा । विभुः। प्रभुः। शम्भु.। अखाविति किम् । विभुनाम कश्चित् । डुप्रकरणे मितद्प्रभृतीनामुपसंख्यानम् । मितं द्रवति मितद्रः । शम्भुः ।। - Page #307 -------------------------------------------------------------------------- ________________ nane R जैनेन्द्रव्याकरणम्। दाम्नीशसयुयुजस्तुतुदसिसिचमिह पतदशनहः करणे त्रट् ॥ १६० ॥ दाप् लवन इत्येवमादिभ्यः करणे कारके ब्रट भवति । दान्ति तेन दात्रम् । नेत्रम् । शस्त्रम् । योत्रम् । योक्रम् । स्तोत्रम् । तीत्रम् । सेत्रम् । सेक्रम् । मेढ़म् । पत्रम् । दंष्ट्रा । अजादिषु पाठाहःपू । नधी। दंशेः कृतनखस्थनिर्देशो ज्ञापकः कचिदन्यत्रापि नखम् । दशनः । धात्रपात्रे ॥ १६१ ॥ धात्रपात्रइत्येते शब्दरूपे निपात्येते। धेटः कर्मणि त्रद निपात्यते । धयंति तामिति धात्री। पोत्रमिति पुनातेः पवतेर्वा करणे ब्रट् निपात्यते। हलस्य सूकरस्य वा मुखं चेद्भबति हलस्य पोत्रम् । सुकरस्य पोत्रम् । लूधूसूखनर्तिसहचर इत्रः॥ १६२ ॥ करण इति वर्तते । ल्वादिभ्यो धुभ्यः करणे इत्रो भवति । लुनाति तेन लषित्रम्। धुवति तेन धवित्रम् । मुवति तेन सवित्रम् । खनित्रम् । अरित्रम् । साहित्रम् ।। चरित्रम्। पुवः खा ॥ १६३ ॥ करण इति वर्तते । पचतेः पुनातेयं करणे इत्रो भवति खुविषये । पूयतेऽनेन पवित्रम् । पवित्रा नाम नदो। कतरि चर्षिदेवतयाः ॥ १६४ ॥ पुव इत्रो भवनि कर्तरि करणे च कारके । ऋषिदेवतयोरभिधेययोभिन्नयोगनिर्दष्टत्वाद्यथासंख्यं न भवति oma a wereasamsunusalamiproomspreeMUNamanpowantmumping Anamnagememmmmnea - - - Page #308 -------------------------------------------------------------------------- ________________ ३०४ महावृत्तिसहितम् । पूर्यतेऽनेन पुनाति वा पवित्रो ऽयमृषिः । देबतायां पवित्रोऽर्हन् स मा पुनातु। जीतः क्तः १ १६५ ॥ संप्रतीति वर्तते त्रिशन्देतो धाः संप्रति तो भवति। जिमिदा मिन्नः । अिधुषा ।धृष्टः । मिक्ष्विदा । विष्णः। मतिवुद्धिपूजार्थाच्च ॥ १३६ ।। मतिरनुमतिः । बुद्धिज्ञानम् । पूजा अर्चा । मत्यथैभ्यः पूजार्थेभ्यश्च धुभ्यः संप्रति तो भवति । राज्ञा मतः । राज्ञामिष्टः । राज्ञां बुद्धः । राज्ञां ज्ञातः। राज्ञां पूजितः । राज्ञामर्चितः । क्तयोगे कर्तरि ता प्राप्ता नद्तेित्यादिना प्रतिषिडा भवतीत्यनेन पुनर्विधीयते । चकारोऽनुक्तसमुच्चयार्थः। शीलता रक्षितः क्षांतः आक्रुष्टो जुष्ट इत्यपि । रूष्टश्च रुपितश्चाभी अभिव्याहृत इत्यपि ॥ हृष्टतुष्ठी तथा कान्तः दयितान्यः संयतोद्यता। कष्ट भविष्यतीत्याहुरमृताः पूर्वक स्मृताः॥ अमृतशब्दः संप्रति ववहुत्वनिर्देशात् । सुप्तः शयित: स्थितः आसित इत्येवमादयोऽपि संप्रति वोडव्याः। उणादयो बहुलम् ॥ १६७ ॥ पूवः रवावित्यता मण्डूकप्लुत्या खाविति वर्तते उण इत्येवमादयस्त्याः संप्रति ध्वर्थे बहुलं भवन्ति । खुविषय कचित्यसंज्ञा भवति । कृवापाजिमिष्वदिसाध्यशभ्य उण् । कारुः । वायुः। पायुः। जायुः । मायुः । स्वादुः। साधुः। आशुः कचित्यसंज्ञा न भवति । कृधूभ्य Page #309 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । क्सरः । कृसरः। धूसरः त्यसंज्ञाविरहात्या देशयोरिति षत्वं न भवति । इह च शंखः शंठः इति इरा न भवति । कचिदुभयथा । नृदवदिहनिकमिकासिभ्यः सः । वसम् । तर्सम् । एपम्प्रति त्यसंज्ञा षत्वं प्रति नास्ति । इह च पण्ड इति प्रकृतिकार्य ध्वादिसत्वं न भवति । उक्तं च । कचित्प्रवृत्तिः कचिदप्रवृतिः कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं वहुधा समीक्ष्य चतुर्विधं वाहुलकं वदन्ति ॥ १ ॥ तथा अनुक्ताभ्योपि प्रकृतिभ्यस्त्या भवन्ति। अण्डः ज़ुकृरङः जरण्डः । करण्डः। सरण्डः । वरण्डः । आडिईतेरपीष्यते एरण्डः । अनुक्ता अपि त्या भवन्ति ज्ञफिडः ऋफण्डः इत्येवमादिषु । तथा संप्रतिकाले उणादयो विहिताः कचिद्भूतेऽपि दृश्यन्ते कषिताऽसौ कषिः । ततेसा तन्तिः । भमितं भस्म । चरितं चर्म । वृत्तं तदिति वम । तदुक्तं वाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषां कार्येसशेषविधश्च तदुक्तं नैगमरुढभवं हि सुसाधु जात्यपेक्षयैकत्वं तनुदृष्टेरिति प्यखेकर्मणि का तनुप्टिं वीक्ष्य तनुदृष्टः प्रकृतेस्तनागुणस्य दर्शनादित्यर्थः। तदाहुलकमुक्तम् । एवं हि नैगमाः गौरित्ये वमादयः रुढिभवाः पलाश इत्येवमाद्यः शब्दा सुसा धवो भवन्ति । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ * ॥ Page #310 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । ___ ॐनमः॥ गम्यादिवर्त्यति ॥ १॥ उणादयो अन्यत्र च ये साधिता गम्यादयः शब्दास्ते च वयति काले साधवो भवन्ति वत्स्य॑तीत्यनागतस्य कालस्य सामान्येन ग्रहणं संप्रत्त्यादिकाले तेषां साधुत्वव्यवच्छेदार्थ आरम्भः। गमिष्यति गमी ग्रामम् । आगमिष्यति आगमी नगरम् । आधमण्ये चेन इति कर्मणि ताया: प्रतिषेधात् कर्मणीवीति इवेव भवति । एवं भविष्यति भावी । प्रस्थास्यते प्रस्थायी। प्रतिभात्स्यते प्रतिबाधी । प्रतियोज्यते प्रतियोगी । प्रयास्यति प्रयायी । गमेरिनिति इन् । स एव आङि णिदिति णिन् । भुवश्चेति भवतेरपि णिन् । अन्येभ्यः सुपि शीले जाता णिनिति णिन् । कथं स्वागमो ग्रामं अनद्यतने लुङिति लुप्राप्तेः तदसद्यतो वर्यतीत्यनेन सामान्यशब्देनानद्यतनविशेषोप्यगृहीतो यथा गारित्यनेन खण्डमुण्डोपि अतो यस्य॑तोत्यविशेषणवृत्तावप्यर्थकरणादेर्विशेषप्रतिपत्तिः । अथवा अनद्यतने लुङित्यत्र गम्यादिस्यतीत्येतदनुवर्तिष्यते तेनानद्यतनविषयेपि गम्यादयः सिडा भवन्ति असमाद्वा अनद्यतने भवन्ति । लुडलुटाबपि भवतो गमिष्यति गन्तेति ।। पुरायावतार्लट् ॥२॥ पुरा च यावच्च पुरायावतो तयोः पुरायावच्छब्दयोवाचार्वर्ण्यतिधार्लट भवति। पुरा भुझे गावधीते । भविव्यदनद्यतने लटोऽयमपवादो लट् । लङपि लुडपवादः तन्नापवादयोः स्पर्द्ध परत्वाल्लट् प्राप्तः पूर्वनिर्णयेन लट् - Page #311 -------------------------------------------------------------------------- ________________ - - जैनेन्द्रव्याकरणम् । ३०७ भवति । श्वः पुरा ऽधीते । श्वो यावधीते । लक्षणप्रतिपदोक्तयोः प्रतिपदाक्तस्यैव ग्रहणं न तु लाक्षणिकस्येत्यभिधानात् । तनेह न भवति । यावद्दास्यति तावड्रोक्ष्यते महत्या पुरो जेष्यति ॥ वा कदाकाः ॥ ३॥ कदाकह इत्यतयोर्वाचोर्वस्यतिधोवा लट् भवति। कदा भुङ्क्ते । कदा भाक्ष्यते । कदा भोक्ता ।कहि भाक्ष्यते । कहि भाक्ता ॥ किंवृत्ते लिप्सायाम् ॥ ४ ॥ किमो वर्तनं किंवृत्तं तस्मिन् वाचि लिप्सायां गम्यमानायां वय॑ति वा लट् भवति । लुटि लुटि च प्राप्ते अयमारम्भालन्धुमिछा लिप्साप्रार्थनाभिलाषःको भवद्भ्यो भिक्षां ददाति । को भवद्भयो भिक्षां दास्यति। को भवद्भयो भिक्षां दाता । इह कस्मान्न भवति । कदा भोजयिष्यसि भोजयितासि वा । किमो हि विभक्त्यन्तस्य डतरडतमान्तस्य च वर्तनं किंवृत्तमिति वैयाकरणानामभिप्रायः । तच्चेह नास्ति ततोत्र लटोभावात् लङ्लुटावेव भवतः। लिप्सायामिति किम् । कः पाटलिपुत्रं यास्यति । लिप्स्यसिद्धौ ॥५॥ बर्व्यतीत्यनुवर्तते लिप्सति हि लिप्स्यो दाताओदनादिश्च तत्र दातरि तासो लिप्स्यस्य सिद्धिः लिप्स्य मिडियाचकेन हि यो लिप्स्यते दाता तस्य सिजौ खगादिफलप्राप्तौ ओदनादौ तु भासः । याचकेन हि यो लिप्स्यते ओदनादिना करणभूतेन सिहिः दातुः स्वर्गादिफलप्राप्तिः तस्यां गम्यमानायां बय॑ति वा Page #312 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । लट् भवति । यो भवन्यो भिक्षां ददाति दाता वा स स्वर्गलोकं गच्छति गमिष्यति गन्ता वा । दानादातुस्वर्गसिधिं ब्रुवाणे दातारमेवमुत्साहयति । ननु चात्र उभयत्रापि लिपसाया गम्यमानत्वात् किंवत्ते लिप्सायामित्येव लविकल्पसिद्धय॑र्थोऽयमारम्भः । न व्यर्थः किंवृत्तार्थत्वादेतदारम्भस्य । पूर्वेण हि किंवत्त वाचि लविकल्पो विहितः । लोडर्थलक्षणे ॥६॥ वस्य॑तीति वेति च वर्तते । लोडर्थः प्रैषादिःस लक्ष्यते अनेन लोडर्थलक्षणं तस्मिन् लोडर्थलक्षणे ध्वर्थे वर्तमानात् धर्वस्यति वा लट् भवति उपाध्यायश्चेदाः गमिष्यति । उपाध्यायश्चेदागन्ता । अथ त्वं तर्कमधीष्व अथ गणितमधीष्व । अत्रोपाध्यायागमनेन भैषो लक्ष्यते । लिङ् चोर्द्धमौर्तिके ॥ ७ ॥ वेति वर्तते । लोडर्थलक्षण इति । ऊर्ध्व मुहूर्ताद्भव काल अर्ध्वमौहूर्तिकः निपातनात्सविधिरुत्तरपदस्यैप ऊर्ध्वमौहूतिके वय॑ति काले लोडथलक्षणे वर्तमानाडोलिड् भवति लड् वा । अर्ध्व मुहूर्तादुपाध्यायश्चेदागच्छेत् उपाध्यायश्चेदागच्छति उपाध्यायश्चेदागमिष्यति उपाध्यायश्चेदागन्ता अथ त्वं तर्कमधीष्व अथ त्वं गणितमधीष्व । वुरातुमा क्रियायां तदर्थायाम् ॥ ८ ॥ वय॑तीत्येव वर्तते । यस्माडोः त्योत्पत्तिः प्रार्थ्यते तद्वाच्यक्रिया तच्छब्देनाभिप्रेत्ता सा क्रिया अर्थः । - name Page #313 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ३०६ 1 1 प्रयोजनं यस्या व्रजना दिक्रियायाः सा तदर्था तस्यां वाचि वर्त्स्यति काले बुरातुमैौ भवतः । कारको व्रजति । कर्तुं व्रजति । भोजको व्रजति । भोक्तं व्रजति । क्रियायामिति किम् । भिक्षिष्ये इत्यस्य जटाः । अध्येष्ये इत्यस्य कमण्डलुः । द्रव्यमत्र तदर्थम् । तदर्थायामिति किम् । धावतस्ते पतियति दण्डः । नात्र धावनं दण्डपतनार्थम् । जनु सामान्यविहितेन एवुना सिद्धं किमर्थं वुण्विधोयते झिकृते भान्तो भवतीति भिन्नविषयत्वात्तुमपि न वाधकः क्रियायां तदर्थायां वाचि लड़ वदयते स वाधकः स्यात् वासमविधिना ण्वुर्भविष्यतीति चेत् एवं तर्हि नियमार्थं avaचनं वति क्रियायां तदर्थायां वाचि बुणेव यथा स्यात् तृजादयो मा भूवन् इति कर्ता व्रजति विकिरो व्रजति इत्येवमादि न भवति ॥ भाववाचिनः ॥ ६॥ भाववाचिनो घञादयः ते वर्त्स्यति काले क्रियायां तदधीयां वाचि भवन्ति । यद्यपि सामान्येन विहिता घञादयस्तथापि बुराग्रहणं ज्ञापक्रमुक्तं सामान्यविहितास्त्याः वत्स्यति काले क्रियायां तदर्थायां न भवन्तीति तुमा च बाध्येरन् । तेनायं यत्नः । पाकाय व्रजति । मतये व्रजति पुष्टये व्रजति । तुमर्थाद् भाव इत्यप् । भाव इति किम् । पणे न । वाचि ग्रहणं किमर्थम् । यकाभ्यः प्रकृतिभ्यो येन विशेषणेन त्या विहितास्ताभ्यः प्रकृतिभ्यो तेन विशेषणेन क्रियायां तदर्थायां वाचि यथा स्युरित्येवमर्थम् ॥ 1 1 कर्म्मणि चाण् ॥ १० ॥ Page #314 -------------------------------------------------------------------------- ________________ ३१० महात्तिसहितम् । कर्मणि वाचि तदायां च क्रियायामण भवति । पूर्वेण एप्राप्तः। वाअसमविधिश्च नास्तीत्युक्तम् एन् स्यात् तेनायमारम्भः । कुम्भकारो ब्रजति । काण्डलावो व्रजति । वाचि ग्रहणानुत्तेः यथाविहितमण भवति इति कर्मण्येव वाचि भविष्यति । कर्मग्रहणं किमर्थम् अपवादविषयेऽपि यथा स्यादित्येवमर्थः । गोदायो ब्रजति। तुषपायी व्रजति । क्रियायां तदर्थायामनुवर्तते । चकार: किमर्थः केवले कर्मणि केवलायां च क्रियायां वाचि मा भूत् । प्रत्येकमीपा निर्देशात् बाक्सः । लुट् ॥ ११ ॥ लुट भवति क्रियायां तदर्थायां वाचि । करिष्यामीति ब्रजति । उदाहरणे इति शब्दः हेतुहेतुमद्भावद्योतनार्थः। शेषे ॥ १२ ॥ उक्तादन्यः शेषः शुई वत्स्यत् कालमानं शेषे वय॑ति लट् भवति । करिष्यति । हरिष्यति ॥ विभाषा लटः सत् ॥ १३ ॥ वय॑ति लट् तस्य स्थाने सत्संज्ञौ शतृशाना विभाषया भवतः। पक्ष्यन्तं पश्य । पक्ष्यमानं पश्य । पक्ष्यता कृतम् हेपक्ष्यन् । हे पक्ष्यमाण । अर्जयिष्यति वसति । अध्येष्यमाण प्रास्ते । देवदतः पश्यति पक्ष्यति वा पक्ष्यमाणः पक्ष्यते वा। व्यवस्थितविभाषेयम् । तेन इवादिभियोंगे सम्बोधने लक्षणहेताः क्रियायां बत्यत्र नित्यो विधि। वातैकार्थत्वे विकल्पः। इतिशब्दयोगे तु न भवति । Page #315 -------------------------------------------------------------------------- ________________ wwam emawwam HWAROORDARAMANumeroomsadhiwasir man DINES । जैनेन्द्रव्याकरणम् । करिष्यामीति व्रजति। हरिष्यामीति व्रजति । लद्ग्रहणं किम् । त्यान्तरत्त्वं मा विज्ञायि । अनद्यतने लुट् ॥ १४ ॥ वस्य॑तीति बर्तते । वत्स्यत्यनद्यतने ध्वथै वर्तमानाडोलट् भवति । श्वः कर्ता । श्वोऽध्येता। अनद्यतन इति वसनिर्देशादद्य श्बो भक्ष्यामहे इत्यत्र न भवति। विभाषानुवर्तनात् परिदेवने लूटविषयेपि लुट भवति । इयन्तु कदा गन्ता एवं निद्धती पादौ । अयं तु कदाध्येता एवमनभियुक्तः॥ पदरुजविशस्टशो घञ् ॥ १५ ॥ पद रुज विश स्पृश इत्येतेभ्यो घञ् भवति । पद्य. तेऽसौ पादः । एवुतचोरयमपवादो न पचायचः सुम्मिडतं पदमिति पदनिर्देशात् । रुजत्यसौ रोगः । विशत्यसौ वेशः । इगुलक्षणस्या पवादः। स्पृश उपतापेऽभिधानम् । स्पृशतीति स्पी रोगः । उपतापादत्यत्र स्पष्टा स्पर्शकः॥ स स्थिरे ॥ १६ ॥ सरतेः स्थिरे कर्तरि घञ् भवति । कालान्तरं सरतीति सारः । मधुकसारः। विभाषानुपर्तनात् स्थिरव्याधिमत्स्यबलेष्वभिधानम् । अतिसारो व्याधिः । विसारो सत्स्यः। सारो बलम् । एतेविति किम् । सर्ता। सारकः॥ भावे ॥ १७ ॥ -DIORampus reone Page #316 -------------------------------------------------------------------------- ________________ ३१२ महावृत्तिसहितम् । __ भावे धो भवति । भाव इति क्रियासामान्य चर्थः तद्यद्यपि पूर्वापरिभूतमपरिनिष्पन्नमलिङ्गसख्यं प्रकृत्यैवोच्यते तथापि यस्त्वस्यासिडताधर्मः स लिङ्गसं. ख्यावानिति तत्र घनादयः । पाकः । त्यागः ।रागः ॥ ___ अकर्तरि ॥ १८ ॥ कतुरन्पस्मिन् कारके घञ् भवति । नज्युक्तमिव युक्तं वा यत्कार्य संप्रतीयते तुल्याधिकरणे ऽन्यस्मिन् लोके ऽप्यर्थगतिस्तथा प्रास्यन्ति तं प्रासः। प्रसीव्यति तं प्रसेवः । आहरन्ति तस्मादाहारः । संज्ञायामसंज्ञायामपि दृश्यते। को भवता दायो दत्तः । को भवता लाभो लाब्धः । कर्तव्यः कटः। कृतः कटः इत्येवमादिषु अनभिधानात् भवति । परिमाणाख्यायां सर्वेभ्यः ॥ १८ ॥ श्राख्याग्रहणात्परिमाण मिह संख्यादिके गृह्यते । परिमाणस्याख्यायां गम्यमानायां सर्वेभ्यो घञ् भवति । एकस्तण्डुलनिचायः। एकस्तण्डुलावचायः । द्वो केदार लावी । वीजकारी ग्रहहगमोजिति अचि प्राप्ते इदम् । परिमाणाख्यायामिति किम् । निश्चयः । सर्वग्रहणं वाधकपाधनार्थम् । एकस्तृणविघासः।अन्यथा पुरस्तादपवादो ऽयमिति अनन्तरमेवाचं वाध्येत न व्यवहितं ना णश्चेति णम् । घनि घस्लभावः सिडः । इहाकर्तरीत्येवाभिसंवध्यते । स्त्रीलिङ्गे भावे घञ् भवेत् । एका तिलोच्छितिः। श्रुती । सर्वग्रहणं बाधकबाधनार्थमुक्तक्तरवाध्येत ॥ । MADIENTENTamastampscmanane Page #317 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । इङः ॥ २० ॥ इत उत्तरं भावे अकर्तरीति च वर्तते । इङश्च धोर्धञ् भवति । धीयते इत्यध्यायः । उपेत्याधीयतेsस्मादित्युपाध्यायः । अपादाने यो घञ् तदन्ताद्वा ङीव - क्तव्यः । उपाध्यायी । उपाध्याया । डकुमारीवरवाकन्यायेनास्मिन्विषये क्तिमपि घञ् बाधते । श्रृणातेर्वायुवर्णयेोर्घञ् वक्तव्यः । शारो वायुः । शारो वर्णः ॥ गौ रुवः ॥ २१ ॥ ३१३ गिसंज्ञे वाचि रौतेर्घञ् भवति । विरावः । संरावः । अचोऽपवादो ऽयम् । गाविति किम् । रवः ॥ समि युद्धदुवः ॥ २२ ॥ संपूर्वेभ्यः गुगु दु इत्येतेभ्यो घञ् भवति । संघाबः । संद्रावः । संदावः । समोति किम् । यवः ॥ यज्ञे स्तुवः ॥ २३ ॥ समीति वर्तते । सम्पूर्वात् स्तातेर्घञ् भवति यज्ञविषये । समेत्य स्तुवन्ति अस्मिन्निति संस्ताव: छन्दागानम् । यज्ञ इति किम् । सतां संस्तवः ॥ श्रिणीभुवोऽगौ ॥ २४ ॥ अगि पूर्वेभ्यः श्रि णी भू इत्येतेभ्यः घञ् भवति । श्रायः । नायः । भावः । अगाविति किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावेो धर्मस्य । प्रकृष्टो भावः प्रभावः इति प्रादिसः । कथं षाड्गुण्यस्य यथावत्प्रयोगेो यथावत्प्रयोगोनयः पुंस्वाधः । प्रायेणेति करणे घो द्रष्टव्यः ॥ Page #318 -------------------------------------------------------------------------- ________________ - महावृत्तिसहितम् । नियोऽवोदाः ॥ २५ ॥ अब उद् इत्येतयोर्वाचोनयते भवति । अवनायः। उन्नायः। कथमुन्नयः। शब्दानां पूर्ववत्करणे घो विधेय॥ निरभ्योः पल्वाः ॥ २३ ॥ निस् अभि इत्येवंपूर्वाभ्यां पू लू इत्येताभ्यां यथासंख्यं घञ् भवति । पू इति सामान्येन ग्रहणम्। निष्पावः। अभिलावः । निरभ्योरिति किम् । पवः । लवः॥ उन्न्योः ॥ २७॥ उद नि इत्येवंपूर्वात् गृ इत्येतस्मात् घञ् भवति । गृइति सामान्येन ग्रहणम् । उद्गारः । निगारः॥ क धान्ये ॥२८॥ उच्योरिति वर्तते । क इत्येतस्माडीः उनिपूर्वात् घञ् भवति धान्यविषये। उत्कारो धान्यस्य । निकारो धान्यस्य । धान्य इति किम् । पुष्पोत्करः । पुष्पनिकरः॥ प्रे दुस्तुत्रवः ॥ २६ ॥ प्रशन्दे वाचि द्र स्तु श्रु इत्येतेभ्यो घन भवति । प्रद्रावः । प्रस्तावः । प्रश्रावः । इति किम् । द्रवः॥ स्त्रोऽयज्ञे ॥३०॥ प्र इति वर्तते । प्रपूर्वात् स्तइत्येतस्मात् घञ् भवति अयज्ञविषये । शंखप्रस्तारः। मणिप्रस्तारः। ऋकारान्तस्वादभिप्राप्त इदम् । अयज्ञ इति किम् । पहिष्प्रस्तरः । | इद्रवोत्यप्युम्मुहुस इति सम्वध्यते ॥ - Page #319 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३१५ प्रथने वावशब्दे ॥ ३१ ॥ प्रथनं विस्तीर्णता विपूर्वात्स्तृ इत्येतस्मात् घञ् भवति अशन्दविषये प्रथने । पटस्य विस्तारः । गृहस्य विस्तारः। प्रथन इति किम् । तृणविस्तरः । अशब्द इति किम् । वाक्यविस्तरः॥ च्छन्दः खा ॥ ३२ ॥ छन्दः पद्ये वर्णविन्यासः । छन्दःसंज्ञायां च विपूर्वात् स्तृणातेः घञ् भवति । विस्तारः पंक्तिछन्दः । विस्तारः हतिछन्दः । षत्वप्रकरणे विस्तार इति निपात्तनाव सिद्ध छन्दःसंज्ञाज्ञापनार्थ मिदम् ॥ तुश्रुवः ॥ ३३ ॥ वाविति वर्तते । क्ष श्रु इत्येताभ्यां विपूर्वाभ्याँ घञ् भवति। विक्षावः। विश्रावः । वावित्येव । क्षवः । श्रवः। उदि ग्रहः ॥ ३४ ॥ उत्पूर्वाद् अहेर्घञ् भवति । उग्राहः। अचोऽप वादोऽयम् ॥ समि मुष्टौ ॥ ३५ ॥ संपूर्वाद् अहेर्घञ् भवति मुष्टिविषये। शाकमुप्ठ्यादौ परिमाणवचना मुष्टिशब्दः । तत्र परिमाणाख्यायामित्येव सिद्ध ततोन्यदुदाहरणम् । अहो मल्लस्य संग्राहः । अहो मैाष्टिकस्य संग्राहः । मुष्टेदाव्यमित्यर्थः ।। मुष्टाविति किम् । संग्रहः शास्त्रस्य ॥ - Page #320 -------------------------------------------------------------------------- ________________ महात्तिसहितम् न्यायपरिणायपर्यायः ॥ ३३ ॥ न्यायादयः शब्दा: निपात्यन्ते । निपूर्वादिण: अभ्रेषे घञ् निपात्यते । अभ्रेषे युक्तकरणमकुत्सा वा। एषोऽत्र न्यायः। श्रभ्रेष इति किम् । न्ययं गतश्चौरः । परिपूर्वात् नयते तविषये घञ् निपात्यते । परिणायेनसारान् हन्ति । द्यतविषयादन्यत्र परिणयः। परिपूवादिणः अनुपात्यये गम्यमाने घन निपात्यते । अनुपात्ययः क्रमप्राप्तस्यानतिवृत्तिः। तव पर्यायो भोक्तम् । अनुपात्यय इति किम् । स्वाध्यायकालस्य पर्यायः । अतिक्रम इत्यर्थः ॥ व्युपे शीङोन्त्ये ॥ ३७॥ अन्त इति पूर्वसूत्रे विन्यासापेक्षया पर्यायो ऽभिप्रेत: वि उप इत्येतयोर्वाचोः शोहः घञ् भवति पर्याये गम्ये। तवविशायो मम विशायः। तव राजापशायः । राजानमुपशाययितुमवसर इत्यर्थः । अन्त इति किम् । विशयः । उपशयः॥ हस्तादाने चेरस्तेये ॥३०॥ हस्तादाने गम्यमाने चिनातेघञ् भवति न चेत्स्तेय भवति । पुष्पप्रचायः। फलप्रचायः। हस्तादानशब्देन निकटस्य गुञ्छादेग्रहणं लक्ष्यते । हस्तादान इति किम् । पुष्पप्रचयः । अस्तेय इति किम् । पुष्पप्रचयं करोति चौर्येण ॥ निवासचितिशरीरापसमावाने चः कः ॥ ३९ ॥ - Page #321 -------------------------------------------------------------------------- ________________ mensualohtosamineckedakness s जैनेन्द्रव्याकरणम् । चेरिति वर्तते । निवास चिति शरीर उपसमाधान | इत्येतेष्वर्थेषु चिनोतेधन भवति चकारस्य च ककारः। निवासे । साधुनिकायः। उत्कृष्टनिकायः। अधिकरणे घन् । चीयतेऽसौ चितिः । यज्ञे अग्निविशेषः । अकायमग्निं चिन्धीत । शरीरे । चीयते इति कायः । उपसमाधानमुपयुपरि राशीकरणम् । महान् गोमयनिकायः । उपर्युपरीति विशेषणादिह न भवति । महान काष्ठनिचयः । एतेविति किम् । चेयः॥ सङ्कनू? ॥ ४०॥ संघः प्राणिविशेषसमुदायः। अनूदा संधे वाच्ये चिनोतेघन भवति चकारस्य च कत्वम् । निचीयते इति निकाय: । पण्डितनिकायः। प्राणिविशेषस्य ग्रहणादिह न भवति । काष्टचयः । पदसमुच्चयः । विशेषग्रहणं किम् । प्राणिसमुच्चयः । सामान्येन समुदायोऽयम् । अनूदूर्ध्व इति किम् । उपर्यु परि सूकरनिचयः । आक्रोशे वन्योर्ग्रहः ॥४१॥ आक्रोशः शपनम् । अव नि इत्येतयोर्वाचोहेर्घ भवति आक्रोशे गम्ये । अवग्राहो ह ते उपल भूयात् । निग्राहो ह ते वृषल भूयात् । आक्रोश इति किम् । अवग्रहः पदस्य । निग्रहो दुष्टस्य ॥ प्रेलिप्सायाम् ॥ ४२ ॥ प्रशब्दे वाचि लिप्सायां गम्यमानायां ग्रहेर्घ भवति । प्रग्राहेण चरति भिक्षः । पात्रं प्रगृह्य अन्नं लिप्सु. aantumtamsines eaasaanemasomassmanaswaminaramanarassmenorrenameen R Hennanoparmanumarma - Page #322 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । भ्रंमतीत्यर्थः। लिप्सायामिति किम् । प्रग्रहो देवदत्तस्य राज्ञा ॥ परी यज्ञे ॥ ४३ ॥ परिपूर्वाग्रहेपञ् भवति यज्ञविषये। उत्तरः परिग्राहः । यज्ञ इति किम् । परिग्रहो देवदत्तस्य । नौ वुर्धान्ये ॥ ४४ ॥ निशब्दे वाचि ह इत्येतस्मात् घञ् भवति धान्यविशेषे वाच्ये । इति वृञोग्रहणम् । नीवारा नाम व्रीहयो भवन्ति । धान्य इति किम् । निवृत इति निवरा कन्या ॥ उदि पूद्रुयोतिश्रिजः ॥ ४५ ॥ ___ उत्पूर्वेभ्यः । द्रु यौति श्रिञ् इत्येतेभ्यः घन भवति । उत्पावः । उद्दावः । उद्यावः । उछायः॥ वाङि रूमवाः ॥ ४६ ॥ श्राङ्पूर्वाभ्यां रु प्ल इत्येताभ्यां वा घन भवति । श्रारामः । आरवः । गौरुव इति नित्यं धन प्राप्तः । आप्लावः । आप्लवः ॥ ग्रहो ऽवे वर्षप्रतिवन्धे ॥ ४ ॥ वेति वर्तते । अवशब्दे वाचि अहेर्वा घन भवति वर्षप्रतिबन्धे वाच्ये । अवग्राहो देवस्य । अवग्रहो देवस्य । वर्षप्रतिबन्ध इति किम् । अवग्रहः पदस्य ॥ प्रे वणिजाम् ॥४८॥ वेति वर्तते । प्रशब्दे वाचि ग्रहेष घन भवति समुदायेनाभिधेयं वणिजां सम्बन्धि चेद्भवति । तुला Page #323 -------------------------------------------------------------------------- ________________ वरः ॥ जैनेन्द्रव्याकरणम् । प्रग्राहेण चरति । तुलाप्रग्रहेण चरति । तुलासूत्र राहीत्वा 4णिक् चेष्टते इत्यर्थः । वणिजामिति किम् । प्रग्रहो देवदत्तस्य ॥ रश्मौ ॥ ४६॥ इति वेति च वर्तत । इह रश्मिशब्देन अश्वादिसंयमनरज्जुरेव गृह्यते । प्रशब्दे वाचि अहेर्वा घञ् भवति समुदायेन रश्मावभिधेयायाम् । प्रगृह्यते इति प्रग्राहः ।। आच्छादने वृजः ॥ ५० ॥ वेनि वर्तते प्र इति च । प्रपूर्वाणोतेर्वा घञ् भवति माच्छादनविशेषे वाच्ये । प्रकृणोति तं प्राचारः । प्रवरः । आच्छा. दन इति किम् प्रवरः ॥ परौ भुवोऽवज्ञाने ॥ ५१ ॥ वेति वर्तते । अवज्ञानमवक्षेपः । परिपूर्वाद्भइत्येतस्माद्वा घन भवति अवज्ञाने वाच्या परिभावः। परिवः । अवज्ञान इति किम् । सर्वतो भव: परिभवः ॥ वृग्रहवृट्टगमोऽच् ॥ ५२ ॥ भावे अकर्तरीत्येवानुवर्तते । इवर्णन्तात उवर्णान्तात ऋवर्णान्तात् ग्रह व दू गमि इत्येतेभ्यः वाजित्ययं त्यो भवति । घनोऽपादोऽयम् । चयः । जयः । यवः । रवः । लवः । करः । गरः । शरः । ग्रहः । वरः। श्रादरः । गमः । चकारः व्य. जोधनचोरित्यत्र विशेषणार्थः । अज्विधौ भयादीनामुपसंख्यानं नपुंसके कादिनिवृत्यर्थम् । भयम् । वर्षम् । रणिवशिभ्यामज्वक्तव्यः । रणः । वशः। धार्थे कविधान स्थास्नापाव्याधिहनियुध्यर्थं कर्तव्यम् । प्रतिष्ठतेस्मिन् प्रत्यः । प्रस्नात्यस्मिन् प्रस्नः । प्रपिबन्तयस्यां प्रपा । प्राविध्यन्त्यनेन आविधम् । AugusRIMeamrewana - Page #324 -------------------------------------------------------------------------- ________________ ३१२ महावृत्तिसहितम् । हन्यते तेनास्मिन्ा विघ्नः । आयुध्यन्त्यनेनेति श्रायुधम् ॥ गावदः ॥ ५३ ॥ गिपूर्वाद् अदेरच् भवति । प्रादनं प्रथमः । विचसः । संघसः । घसृलुञ्धञ्सनविति प्रदेर्घस्लादेशः । गाविति किम् | घासः । अस्मिन् प्रकरणे यत्रेपा गिर्निर्दिश्यते तत्र गिलक्षण: प्रादिलक्षणो वा सविधिः ॥ नौ णश्च ॥ ५४ ॥ निपूर्वाद देणों भवति अञ्च । न्यादः । निघसः ॥ पण: परिमाणे ॥ ५५ ॥ पणेर्घजिणे वा नास्ति विशेषः इत्यारंभसामर्थ्यादच एवानुवृत्तिः । पणः परिमाणे गम्यमाने अज् भवति । पण्यत इति पणः सूलकपणः । शाकपणः पशुष्वजः समुदोः ॥ ५६ ॥ सम उद् इत्येतयोर्वाचोरजेद्धौरज् भवति पशुविषये । समजः पशूनां समुदाय इत्यर्थः । उदजः । पशुनामुच्चालन मित्यर्थः । पशुविति किम् । समाजः साधूनाम् । उदाजः शकुनीनाम् । ष्विति । निट् कुत्वं विधेयते प्रजेस्तु वोभावेन भवितव्यमिति श्रसत्वादविशेषणां नास्तीति कुत्वं न भवति । ग्लोऽक्षे ॥ ५७ ॥ ग्लह ग्रहणे इत्यस्मादज् भवति अक्षविषये । अक्षेषु ग्लहः । प्रक्ष इति किम् । ग्लाहः । प्रजने सुः ॥ ५८ ॥ प्रजना गर्भाधानम् । प्रजनविषये तु इत्येतस्मादज् भवति गवामुपसरः । गर्भाधानाय स्त्रीगवीषु नृषाणामुपसरण Page #325 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३१३ मित्यर्थः । एवं पशूनामुपसर: । प्रजन इति किम् । उपसारो भृत्यै राज्ञाम् । हो जिश्च न्यभ्युपविषु ॥ ५॥ नि अभि उप वि इत्येतेषु वाक्षु हृयतेजिर्भवत्यच्च । निक्षहः । अहिवः । उपहवः । बिहवः । हुरादेशो वक्तव्य इति चेत् इह निजोहवः इति युवनस्य स चस्य प्रसज्येत । एतेविति किम् । सहायः ॥ प्राड्याजी ॥ ६ ॥ माजिः सग्रामः । पूर्वात् हृयते माजावभिधेयायां जिभवत्यञ्च । आहूयन्तेऽस्मिन्निति श्राव. । प्राजावितिकम् । आहायः ॥ निपानमाहावः ॥ ६१ ॥ निपिबन्त्यस्मिन्निति निपान जलस्थानम् । माहाय। इति निपात्यते निपातन चेद्भवति । आङपूर्वस्य हृयतेरधिकरणे घञ् निपात्यते । आहूयन्तेऽस्मिन्निति साहाय: शकुनीनाम् निपानमिति किम् । माहवः ।। भावेऽगौ ॥ ६२ ॥ अगिपूर्वस्य हृयते वे जिर्भवत्यच्च । हान हवः । अगाविति किम् । आहायो वर्तते । कर्तरीत्यस्यानुप्रवेशो मा भूदिति पुनर्भावग्रहणम् । हनश्च वधः ॥ ६३ ॥ हन्तेरगिपूर्वस्य भावे वधादेशो भवत्यच्च । हनन वधः ।। चकारी घजममुच्च यार्थः । घातो वर्तते । व्यधमदजपो ऽगौ ॥ ६४ ॥ ROMORana w omatoes Samirmandame - Page #326 -------------------------------------------------------------------------- ________________ ३१४ महावृत्तिसहितम्। अगाविति वर्तमाने पुनरगिग्रहण भावनिवृत्यर्थ । तेन भावे अकर्तरीति द्वय संवध्यते । अगिपूर्वेभ्यः व्यध मद जप, इत्येतेभ्यः आज भवति । व्यधः । मदः । जपः । नगाविति किम् । प्रत्याधः । उन्मादः । उपजापः । स्वनहसोवा ॥ ५ ॥ अगाविति वर्तते । अगिपूर्वाभ्यां स्वन हस इत्येताभ्यामज भवति वा । स्वनः । स्वानः । हासः । हसः । अगावि. त्येव । स्वानः । महासः । यमः सन्निव्युपे च ॥ ६६ ॥ यमेधोंः सम् नि वि उप इत्येतेषु वाक्षु अगौ च प्रज भवति । वेति वर्तते । स यमः । सयामः । नियम. । नियामः । वियमः । वियामः । उपयमः । उपयामः । अगा यमः । यामः। नौ गदनदपठस्वनः ॥ ६७ ॥ वेति वर्तते । निपूर्वेभ्यः गद नद पठ स्वन इत्येतेभ्यो वा अज भवति । निगदः । निगादः । निनादः । निनदः । निपटः। निपाठः । निस्वनः । निस्वानः । कणो वीणायां च ॥ ८ ॥ नाका अगाविति त्रयं वर्तते । कणेोः निपूर्वादगिपूर्वीच अधीणायां वीणायां च विषये अज भवति । निक्वणः । निक्कोणः । अगौ कणः । वाणः । वीणाग्रहण गावपि प्रापणार्थम् । कल्याण प्रकणा वीणा। कल्याणप्रकाणा वीणा । एतेष्विति किम् । अति. काणः ॥ घनान्तर्घणप्रघणमघाणोद्धनापधनायोधनविधनद्रुघ mano । Page #327 -------------------------------------------------------------------------- ________________ mammaNamas omeonemamanane w s Romeone mange जैनेन्द्रव्याकरणम् । णस्तम्बघ्नस्तम्बधनपरिघोपघ्नसंघोद्ध निघप्रमदसम्मदाः ॥ ६॥ घनादयः शब्दा निपात्यन्ते । हन्तेरच घनभावश्च मूवभिधेयायां निपात्यते। मूर्तिः काठिन्यम् । अनघनः । दधिधन. । कर्मणि धन दधीति भवति । अन्तःशब्दपूर्वस्य ह. न्तेरधिकरणे घनभावोच्च निपात्यते देशाभिधाने । अन्तर्हन्यतेस्मिन्निति अन्तर्घा वाहीकेषु देशविशेषः । केचिन्नकारं पठन्ति अन्तर्घातोऽन्यः । प्रपूर्वस्य हन्तेः अचि पनि च घनभाव निपात्यते अगारैकदेशेऽभिधेये । प्रघणः । प्रघाणः । गृहद्वारदेश इत्यर्थः । प्रघातान्यः । उत्पूर्वस्य हन्तेरधिकरणे धनभावोच्च निपात्यते अत्याधान चेद्भवति । अत्याधीयतेऽस्मिन्नित्याधानम् । यत्र काष्ठानि लोहानि चाहन्यन्ते तदुच्यते । जधर्व हन्यते ऽस्मिनुघनः । उद्घातान्यः । अपचन इति निपात्यते प्रहं चेद्भवति । अपघाताऽन्यः । अयोधनः । द्रघण स्तम्बघ्नः स्तम्बघनः परिघ इत्येते करणे कारके अजन्ता निपा. त्यन्ते दूधणे केचिन्नकार पठन्ति । स्तम्बध्ने कमात्र निपात्यते । परिपूर्वस्य हन्तेर्घभावश्च निपात्यः । उपपूर्वात् हन्तेराश्रये भिधेये को निपात्यते गुरुपघ्नः पर्वतापनः । उपघाताऽन्यः । सम्पूर्वस्य हन्तेघशावोच्च निपात्यते गणश्चेद्भवति गणः प्राणिसमुदाय एव पशूनां संघः। अन्यत्र संघातः । उत्पूर्वस्य हन्तेघादेशो ऽच्च निपात्यते प्रशंसायाम् । उद्धो मनुष्यः। उद्घातान्यः । निघ इति निपात्यते निविमितेर्थे समतादारोहपरिणाहाम्यां मितन्तुल्यन्नि मितं निघाः शालयः । निघातान्य । प्रमदसमदा हऽभिधेये। अन्यत्र प्रमादः सम्मदः । - Page #328 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । MAMANTRA वितः क्रिः ॥ ७० ॥ दुशब्देतो धेः कित्यो भवति । भावे अकर्तरीति वर्तते ।। डुपञ्च पतिक्रमम् । पावादिमः वेरिति इमः । उयन्तस्य केवल स्य प्रयोगो नास्तीत्यस्वपदेनार्थकथनं पाकेन निर्वत्तमिति । एवं दुवप वत्रिमम् । टुयाच याचित्रिमम् ॥ द्वितोऽयुः ॥ १॥ दुशब्देतो धीरथुस्त्यो भवति । दुवेए वेपथुः । दुप्रोशिव श्वय थु. । दुदु । क्षण्थुः ॥ यजयाचयतविच्छप्रच्छरक्षस्वपो नङ्॥ ७२ ॥ यजादिभ्यो नङ् भवति भावे अकर्तरीति वर्तते । यसः ।। न्तोशचुनाश्चुरिति चुत्वम् । याचा लिगं लोकवशात् । यत्न. : विश्नः । नहो डित्करणमेपप्रतिषेधार्थ ज्ञापकं प्रागेव तुकः छोशूठ चेति शत्वम् । प्रश्नः । प्रश्नेचांतर्युगइति निर्देशान्जिन भव. ति । रक्षणः । ष्टुनाष्टुरिति दुत्वम् । स्वप्नः ॥ गौ भो किः ॥ ३ ॥ गौ वाचि भुसंज्ञकेभ्यो धुभ्यः किर्भवति भावे अकर्तरीति वर्तते। प्रादीयते अस्मात प्रादिः । निधीयते ऽसौ निधिः । संधानं संधिः। कर्मण्यधिकरणे ॥ १४ ॥ कर्मणि वाचि अधिकरणे कारके भुसंज्ञकेभ्यः किर्भवति । जलं धीयते अस्मिन जलधिः । वालधिः। श्रधिकरणग्रहण कार कान्तरनिवृत्यर्थम् । स्त्रियां क्तिः ॥ ७५ ॥ भ'वे अकर्तरीति वर्तते । स्त्रीलिगे धोः तिर्भवति । घ. Page #329 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३१७ अचोरपवादोऽयम् । कति. । सृष्टिः । सपतिः। सपदादिभ्यः कि. बपि वक्तव्यः । संपत्। विपत् । ग्लाज्यादाम्यो तिः स्त्रियां वक्तन्यः । ग्लानिः हानिः । ऋकारांतल्वादिभ्यः क्तिस्तबद्भवतीति वक्तव्यम् । कोर्णिः । गीर्णिः । लूतिः । पूतिः । इत उत्तर स्त्रियामित्यविकारः । कर्मव्यतिहारे नः ॥ ७६ ॥ पह कर्मव्यतिहारः क्रियाव्यांतहारः गृह्यते धोरधिका. रात् । कर्मव्यतिहारे गम्यमाने धोर्ज इत्ययं त्यो भवति स्त्रियाम् । परस्परस्य व्याक्रोशनं व्याकी शी जास्त्रियामिति । स्वार्थिकोण । रुद्ग्रहणे गिकारकपूर्वस्यापीति सतिकाद्भवति एवं व्यावलेखी व्यावहारी वर्तते । स्त्रियामित्येव । व्यतिपाको वर्तते। मध्येऽपवादा: पूर्वान् विधीन्बाधन्ते नोत्तरान् इति स्त्रियांक्तिरित्यस्यैव बाधको न सरोहल इति अत्यस्य । व्यतीक्षा व्यतीहा वर्तते॥ कथं व्यात्युक्षी। युद्यावहुलमिति बहुलवचनात् व्याक्रुष्टिरित्येवमादिषु तिरपि। णेः ॥ ७७ ॥ एयन्ताच्च कर्मव्यतिहारे जो भवति । अस्य बाधके युचि प्राप्तेश्यमासम्मः । व्यावचोरी व्यावर्ची वर्तते ॥ यतिजतिसातिहेतिकीर्तयः ॥ ८ ॥ यूत्यादयः शब्दा निपात्यंते । यौतिजवत्योर्दीत्व निपात्यते । यूतिः । जूतिः । स्यते सुनोतेर्वा सातिः। इत्यानावः आत्वं च निपात्यते । हिनोतेर्हन्तेर्वा हेतिः । कीर्तयतेः युचि प्राप्त कीर्तिः ॥ स्थागापापची भावे ॥ ७ ॥ Page #330 -------------------------------------------------------------------------- ________________ ३१८ महावृत्तिसहितम् । स्था गा पा पच् इत्येतेभ्य. स्त्रीलिगे मावे तिर्भवति भावग्रहणमकर्तरीत्यस्य निरासार्थसम् । प्रस्थितिः। सस्थितिः । गइत्यविशेषेण ग्रहणम् । उपगीतिः । उद्गीतिः। पिबतेः प्रपीतिः। निपीतिः । पक्तिः। प्रातो गाविति षितः इति च अङ् प्राप्तः तद्वाधनार्थमिदम् । गणे व्यवस्थायामसज्ञायामिति निर्देशादङपि भवति । संस्था । श्रुयजीषिस्तुभ्यः स्त्रियां करणे युद्धाधनार्थ तिर्वक्तव्यः। श्रूयतेऽनयेति श्रुतिः । इष्टिः । इष्टः । स्तुतिः ॥ वजयजः क्यप् ॥ ८ ॥ __ भाव इति वर्तते। व्रज यज इत्येताभ्यां स्त्रीलिगे भावे क्यप् । व्रज्या । इज्या। पित्करणमुत्तरार्थम् ॥ समजनिषदनिपदमनविदषुशीभृत्रिणः खा ॥ ८१ ॥ भाव एवेति निवृत्तम् । इयमनुवर्तते । सम मादिभ्यः स्त्रिया क्यप भवति खुविषये । समजन्ति तस्यां समज्या। क्यपि वीमाव: कस्मान्न भवति । बहुलंखाविति तत्रापेक्ष्यते । भिषीदन्ति अस्या निषद्या । निपद्यते अस्यां निपद्या। केचित्पदिस्थाने पति पठति। मन्यते अन या मन्या। विद्यते अनया विद्या । सुनोति तस्यां सुत्या । शेते अस्यां शय्या । भरणं भृत्या। माय एवाभिधानं करणे का। इत्या। कथ भार्या कर्मणि भविप्यति । अथवातज्याश्चार्ह इत्येवमादिषु विशेषेण विधानात् । असंज्ञानामिपेस्त्रीत्या न बाधकाः मनिबुद्धिपूजार्थाच्च कर्मणि भती रजःकृष्यासुतिपर्षदो वल इति ज्ञापकात् कचिक्तिरपि | भवति । मतिः । वित्तिः । आसुतिः । भृतिः ॥ कृजः श च ॥ २ ॥ करोलेः स्त्रियां शो भवति क्यप् च । यदा भावकर्मा Page #331 -------------------------------------------------------------------------- ________________ H RARNERA RAPARIS जैनेन्द्रव्याकरणम् । शस्तदा मध्ये यक् रिग्य ग्लिङ्घइति रिगादेशः यदापादानादिविवक्षा तदा यग्नास्ति रिगादेशेयदेशौ । क्रिया । कत्या । गरस्येपिविकृतेरिति ज्ञापकात् क्तिरपि भवति । कृतिः ॥ इच्छा ॥ ३ ॥ इच्छेति निपात्यते । इष इच्छायामित्यस्माद्भावे श: यगभावश्च निपात्यते । तरपवादोऽयम् । परिचर्यापरिसर्या मृगयाणां निपातनं वक्तव्यम् । परिपूर्वाञ्चरेः शः सरतेरेप च निपात्यते । मृगयतेः शप् शो यगमावश्च निपात्यते । जागतैरशौ वक्तव्यौ। जागरा | जागर्या ।शे यक् । जागुरचिजिणजिगतीति एप् । प्रस्त्यात् ॥ ४ ॥ अ इत्ययं त्यो भवति तेभ्यो धुभ्यः स्त्रियाम् । चिकीर्षा । लोलूया । अटाट्यो । पुत्री या । पुत्रकाम्या । कण्डूया ॥ सरोहलः ॥ ५ ॥ सहलन्तो यो धुः ततः स्त्रियामस्त्यो भवति । कुण्डा । चुण्डा। मेधा । ईहा। पर्याप्तिवचनेऽलमर्थ इतिनिर्देशात् ये सेटस्तेषामिह ग्रहणम् । तेनेह न भवति । आप्तिः। दीप्तिः। राद्विः । अस्तिः। प्रध्वस्तिः। प्रशस्तिः । प्रशंसायां रुप इति निर्देशात् । शसेरत्योऽपि भवति । सरोरिति किम् । निपठितिः । हल. इत्येव । नीतिः॥ षिद्भिदादिभ्योऽङ्॥ ६ ॥ षिद्धयोधुभ्यः तिहादिषु च गणपठितेषु याः प्रकृतयस्ता. भ्यश्चाङ् भवति स्त्रियाम् । जष । जरा । अपष्। त्रपा। घटादयः षितः। घटा। व्यथा। युड्या बहुसमिति बहुलवचनात् लब्धिलभेति च भवति । भिदादिभ्यः खल्वपि । भिदा विदारणे - ३६ Page #332 -------------------------------------------------------------------------- ________________ ३२० महावृत्तिमाहितम् । भित्तिरन्या । विदा द्वैधीकरणे । छित्तिरन्या । विदा विचारणे। वित्तिरन्या । क्षिपा प्रेरणे क्षिप्तिरन्या । गुहा गिर्योषध्योः । गूढिरन्या। कहा । नद्याम् । कुहना अन्या। आरा शस्त्रधाम् । आर्तिरन्या । तारा ज्योतिषि । तार्णिरन्या । एपि कृते दीत्वमनयोनिपातनात् । वपा भेदोविशेषे। उप्तिरन्या । वश्या शरीरगतस्लेहे उष्टिरन्या । सृजा शरीर संस्कारे । मृष्टिरन्या । धारा वर्षप्रपाते । धृतिरन्या । निपातनादात्वम् । पेर्जिश्च । कपा । गोधा । हारा । रेखा । लेखा । नियातनादेव । चूहा । वीडा॥ चिन्तिपजिथिकुम्भिचर्चः ॥ ८ ॥ चिन्त्यादिभ्यो धुभ्यः स्त्रियामक भवति । युचोऽपवादोऽयम् । चिन्ता । पूजा । कथा । कुता । च ॥ प्रातो गौ ॥ ८८ ॥ आकारान्तेभ्यो धुभ्यः गौवाचि अङ् भवति । तरपवादः । प्रदा । प्रधा। प्रपिबन्त्यस्यां प्रपा । पिबतेर्भावे तिर्विहितः। प्रज्ञाश्रद्धा वृत्तिभ्यो णः तिरोन्तीविति प्रयोगात अदन्त रोर्गिवतिः । श्रद्धा । अन्तर्धा ॥ रायासीन्यपट्टिविन्दिविदो युच् ॥ ८॥ रयन्तेभ्यः पास अन्थि हि वन्दि विद्वत्येतेभ्यो धुभ्यः स्त्रियां युच भवति । ग्यन्तात् अस्त्यादिति इतरेभ्यः सरोहल इत्यकारः प्राप्तः विदे क्तिः प्राप्तः । कारणा । गणना । काम. ना। पासना । अन्य ना । घहना । वन्दना । वेदना । वेदना भनुभयेवेदनाद्गइष्टव्या। इषोऽनिच्छायां युज वक्तव्यः । अन्वेष णा । परेर्वा । पर्येषणा । परीष्टिः । युड्व्या बहुलमिति वा भविष्यति । व्यानां स्त्रीत्याः प्रवाधका इत्युक्तम् । तेन आस्था उपास्था ॥ Page #333 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । खौ विभाषा ण् ॥ o ॥ खुविषये विभाषया वुण् भवति धोः । क्यादीनामपवादा: प्रस्कन्दिका । प्रच्छर्दिका । प्रवाहिका । विचर्चिका । एता रोगज्ञाः । उद्दालकपुष्पभजिका । वारणपुष्पप्रचायिका । अभ्योपखादिका । शालभञ्जिका । एताः क्रीडासज्ञकाः । कृल्लक्षणा कर्मणि ता | क्रीडाजीविकयोर्नित्यमितिनित्यः सविधिः । उद्दालकपुष्पानि भज्यन्ते यस्या क्रीडायां इत्येवमादिरस्वपदविग्रहो बोgoयः । विभाषा ग्रहणादिह न भवति शीर्षर्तिः शीर्षाभितप्तः । शिरोर्तिः धावृत्ति होरित्यै । वा भवितव्यमिति चेन्न श्रई हिंसायामित्यस्य प्रयोगः चन्दनतक्षक्रीडेव विभाषाग्रहणात् ध्वर्थनिर्देशे ऽपि वुण् भवति । आसिका शा यिका वर्तते । A ३२१ वेच प्रश्नाख्या ॥ ८१ ॥ प्रश्ने आख्याने च गम्यमाने धोरिज् भवति बुराच वा । कां तव कामिकार्षीः काङ्करिकां वा | वचनाद्यथाप्राप्त च भवति । कां क्रियां कां कृत्यां कां कृतिम् । आख्याने सव कारिकासवीं करिकां सवीं क्रियां सवीं कृत्यां सर्वा कृतिम् । कां त्व गणिमीगणः काँ गणिकां कां गणाम् । सर्वा गणिर्मया गणिता । सर्वा गणिका सर्वा गणना । कां त्व पाठिमपाठी: कां पाठकां कां पठितिम् । सर्वा मया पाठिः पठिता सर्वा पाठिका सर्वा पठितिः । प्रश्नाख्यान इति किम् । कृतिः । पर्यायात्पतौ ण् ॥ ८२ ॥ पर्याय अर्ह ऋण उत्पत्ति इत्येतेष्वर्थेषु गम्यमानेषु धोर्बु भवति स्त्रियाम् । पर्यायेोऽनुक्रमः तस्मिन् भवतः शायिका । भवतोऽग्रगामिका । कर्तृकर्मणेः कृतीति कर्तरिता । तृजकाभ्यामिति तासप्रतिषेधः । अर्हणमर्हः योग्यता तत्र अर्हति Page #334 -------------------------------------------------------------------------- ________________ ३२२ महावृत्तिसहितम् । भावानिशुभक्षिकाम् । ओदनोजिकाम् । पयःपायिकाम् । वृजकाभ्यामित्यत्र कर्तरीत्यनुवर्तनात् कर्मणि या ता सत्र कृतीत्यनेन तासः। ऋणं यत्परस्य धार्यते तत्र इक्षमक्षिकां मे धारयसि श्रोदनभाजिकां पयःपायिकाम् । उत्पत्तौ। एनक्षिका मे उदपादि। ओदनभोजिका । पयःपायिका । विभाषानुवर्तनात् क्वचिन्न भवति । घटचिकीर्षा मे तदपादि । ओदनबुभुक्षा मे उदपादि। प्राक्रोशे नश्यनिः ॥ ३ ॥ आक्रोशे गम्यमाने नजि वाचि धोरनित्यो भवति । क्यादीनामपवाद । अकरणिस्ते वृषल भूयात् । अप्रयाणिस्ते वृषल भूयात् । आक्रोश इति किम् । अकृतिस्तस्य पटस्य । नीति किम् । मृतिस्ते वृषल भूयात् । युध्या बहुलम् ॥ ४ ॥ भावे प्रकर्तरि स्त्रियामिति च निवृत्तम् । युध्यसंज्ञाश्च बहुलं भवन्ति । भावकर णाधिकरणेषु युड् विहितान्यत्रापि भवति। निरदन्ति तदिति निरदनम् । अवसेचनम् । अवश्रावणम् । राजा भुज्यन्ते राजभाजना: शालय: । क्षत्रियपान मधु । राजाच्छादनानि वस्त्राणि । प्रयतति तस्मात् प्रयतनम् । प्रस्कन्दनम् । प्रदर्दनम्। भावकर्मणोया उक्ताः ततोऽन्यत्रापि भवन्ति तेन स्थानीयं चूर्णम् । दीयते ऽस्मै दानीयोतिथिः । ज्ञानमावणाति आब्रियते धानेन ज्ञानावरणीयम्। दर्शनावरणीयम् । वेदनीयम् । माहनीयम् । बहुलवचनादन्येपि कृतः उक्तादन्यत्र भवन्ति । गले चोध्यते गलचोपकः । पादाभ्यां हियते पादहारकः । नप् भावे क्तः ॥ ५ ॥ mommmmmmmmmmnangee Page #335 -------------------------------------------------------------------------- ________________ ३२३ जैनेन्द्रव्याकरणम् । नबिति ङिख कृत्वा निदेशः । नपि नपुंसकलिङ्गे भावे तो भवति। घनघोरपवादः । हसितं छात्रस्य शोमन जल्पितं आसितम्। शयितम् । नपुसंकलिङ्गभावे क्तादिनिवृत्यर्थक भयादीनामज वक्तव्य इत्युक्तम् । तेन भय वर्षमित्यादौ तो न भवति । येषां घजजन्ताना नपुंसकत्वमिष्ट तेऽद्धर्चादिषु द्रष्टव्याः । जिन्नभिविधौ ॥ ६ ॥ नयमावे इति वर्तते । अभिविधिः क्रियागुणाभ्यां कास्न्यन व्याप्तिः। नपि भावे धोर्जिन भवति अभिविधैा गम्यमाने । क्तस्या यमपवादः । साकोटिन सामार्जिनं साराविनं सान्द्राविणं वर्तते । जिने।णिति स्वार्थि कोऽण नापुंसेतृतीटिख प्राप्त प्राप्तोन पत्येणीन इति न भवति मध्येऽपवादेयं गुटं न बाधते संकुटनं समार्जनम् । अभिविधाविति किम् । संरावः। युट् ॥ ८ ॥ नपक्षाव इति वर्तते। नपिनावे युड् भवति धाः । हसनं छात्रस्य शासनं जल्पनं आसनं शयनम् । कर्मणि यत्स्पर्शात्कचंगसुखम् ॥८॥ युट्नबभाव इति च वर्तते । येन सस्पात् करृङ्गस्य सुखं भवति तस्मिन् कर्मणि वाचि नपुंसकलिंगे भाबे युट् भवति । ओदनभोजनं सुखम् । पयःपानम् । चन्दनानुलेपनम् । पूर्वेण सिद्धेपि नित्यसविध्यर्थ प्रारम्नः । कर्मणीति किम् । तूलिकाया उत्थानम् । युडत्र पूर्वेण सिद्धः। सविधिस्तु न भवति । यत्स्पादिति किम् । अग्निकुण्डस्योपासनं सुखम् । युट् पर्वण । पाक्षिकः सविधिः । कर्तरीति किम् । गुरी: हापन सुखम् । नात्र स्नापयतेः कर्तुः शरीरसुखं कि तर्हि गुरोः कर्मणः । अङ्गग्रहण किम् । पुत्रस्य परिष्वजन सुखम् । मान. - - Page #336 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । समिदम् । अन्यथा परपुत्रपरिष्वञ्जनेपि स्यात् । सुखमिति किम् । कटकानां मर्दनम् । करणाधिकरणयोः ॥ ८ ॥ करणे ऽधिकरणे च कारकेऽभिधेये युट् भवति । घनाद्यपवाद । करणे इधमत्रश्चनः । पलाशशातनः । असिलवन, । कर्मणि ता। कृतीति तासः । अधिकरणे गोदोहनी । शक्रधानी । तिलपीडनी। परत्वात् क्त्यादिक स्त्रीत्यं बाधते । पंखौ घः प्रायेण ॥ १०० ॥ करणाधिकरणयोरिति वर्तते पंल्लिगसज्ञायां गम्यमानायां घो भवति प्रायेण । घकार:वादेघः इत्यत्र विशेषणार्थः । प्रच्छदः। उरच्छदः । लव माखनः । अधिकरणे । एत्य कुर्वन्त्य स्मिनाकरः । मालवः । आपवः । पुग्रहणं किन् । प्रधानम् । विचवनी। नपुंसकलिंगा स्त्रीलिगा चेयं सज्ञा । खाविति किम् । हरणा दण्डः। प्रायेणेति किम् । क्वचिन्न भवति । प्रसाधनः। दोहनः । हृस्नोवे घञ् ॥ १०१ ॥ हस इत्येताभ्या अवशब्दे वाचि घञ् भवति करणाधिन करणयाः पुंखौ । अवहारः। अवतारः । कथमसंज्ञायामवतारो नद्या इति चिन्त्यमेतत् । हलः ॥ १०२ ॥ हलन्ताद्धो भवति करणाधिकरणया: पुंखौ। घापवादोऽयम् । वेदः नेगः वेशः गधः संगः विषंगः । तैलोदकम् । घृतोदकम् । नास्त्यत्र धजि घे वा विशेषः । इमानि तो दाहरणानि । खेलः नामार्गः अपामार्ग प्रासादः श्राखानः । प्रायेणेति अनुवर्तनान् हलन्तेम्य. केभ्यश्चित् घञ् न भवति घ एव भवति । अधिकरणे कषः निकषः निगसः गोचरः प्रापणः करणे सचर Page #337 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । बहु व्रत. इह व्यजन्त्यस्मिन्निति व्यजः । बहुलवचनादजेर्वीभावान भवति । इह उदकादञ्चमः । देोहनः प्रसाधन इति घघञौ न भवतः । प्राखन: आखानः इत्यत्रोभयं भवति । T ३२५ संहारोद्यावानायावहारावायाः ॥ १०३ ॥ संहारादयः शब्दा घञ निपात्यते पुंखौ । अहलन्तत्वात् पूर्वेणाप्राप्तिः । संहरति तेन सहार. | करणेऽधिकरणे बा उद्यावः आनयन्ति तेन आनायो बालं चेत् । अवहरन्ति तेन अवहारः एत्य तस्मिन् वयन्ति प्रावाय: अध्यायानुवाकयोर्थोप् आधाराधिकरण इति ज्ञापकात् उचादिषु न्यायशब्दस्य निर्देशात् अधीयते अनेनाध्यायः । श्रधीयते अस्मिन् आधारः । नीयतेऽनेन न्यायः एतेऽपि शब्दा. साधवः । T स्वोषदुसि कृच्छा कृच्छे खः ॥ १०४ सुईषत् दुस् इत्येतेषु वाक्षु कृच्छे सकृच्छे वार्थे खेा भवति धोः । कलाकळ्ग्रहणं स्वादिविशेषणम् । सुकरः कटो भवता ईषत्करः कटो भवता | दुष्करः कटो भवता । तयोर्व्यक्तख र्था इति कर्मणि खः । नझितेत्यादिना ताप्रतिषेधः । कित्वात्पूर्वपदस्य सुन्न भवति । कुलाकुल इति किन् । ईषटकार्यः । मनाकार्य इत्यर्थः । कर्तृकर्मणोर्भूकृभ्याम् ॥ १०५ ॥ स्वीषदुःख कलाकख इति वर्तते कृज्ग्रहणसामर्थ्यात् कर्तृकर्मग्रहण वा विशेषणं कर्तृकर्मणि च वाचि भू कज् इत्येताभ्यां यथासंख्य खो भवति सु ईषत् दुस् इत्येतेषु वाक्षु क े चार्थे । त्यस्य खित्करणमुमर्थमिति पूर्व कर्तृकर्मभ्यां योगः पश्चात्स्वादिभिः प्रायेणेत्यनुवर्तनात् कर्तृकर्मणो व्यर्थयोर्ग्रहणम् । धनाढ्येन सुखमाढ्येन भूयते स्वाढ्यंभव Page #338 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । भवता । ईषदाढ्यभव भवता । सुखमनाढ्य माढ्यङ्कियते स्वाढ्यं. करे। देवदत्तो भवता। ईषदाढ्यकरः । दुराढ्यङ्करः । सत्रन्यासेपरत्वात्कर्तृकर्मणोः वामपं कृत्वा पश्चात्पूर्वस्य क्रियतेच्यार्थयोरिति किम् । स्वाठ्य न भयते । वाढ्य न क्रियते। यदा करोति विकारार्थः तदा सुकटकराणि वीरणानि । यदा निष्यत्तिवचना तदा सुकरः कटो धीरणैरिति । युज्जातः ॥ १०६ ॥ स्वीषदुसि कृछाक इति वर्तते आकारान्तेभ्यो धुभ्यो युज भवति स्वादिषु कृळाकार्थेषु वाक्षु । सुपान पयो भवता। ईषस्पानम् । दुष्पानम् । सुग्लानम् । ईषद्लाम् । सुग्लानम् । ईषद्गलानम् । दुग्नानम् । खापवादोयम् । प्रायेणेति वर्तते । तेन दुःशब्दे वाचि शासियुधिशिधृषिमृषिभ्यः युज् भवति । दु शासनः । दुर्योधनः । दुर्दर्शनः । दुर्घर्षणः । दुर्मर्षणः । सुदर्शनादिषु वसो द्रष्टव्यः । भवद्वा तत्सामीप्ये ॥ १०७ ॥ अवच्छब्दो वर्तमानपर्यायः समीपमेव सामीप्यं भवतीव त्यविधिर्भवति वा तत्समीपे भूते भविष्यति च ध्वर्थ वर्तमानाद्धोः । संप्रतीत्यारभ्य आ पादपरिसमाप्तैर्विहितास्त्या अतिदिश्यन्ते। कदा देवदत्त भागतासि । एष पागच्छामि । आग. न्छन्तमेव मां विद्धि । एष भागामुकोस्मि । वावचनाद्यथाप्रातम् । एष भागतास्मि कदा देवदत्त गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । गन्तारमेव मां विद्धि । पक्षे एष गमिष्यामि एषोस्मि गन्ता । वत्करणं किमर्थम् । प्रकृतिविशेषा. दिपरिग्रहार्थम् । तत्मामीप्यग्रहणं व्यवहितानत्यार्थम् । कदा ग्राममगच्छत् । श्वः करिष्यति इह मा भूत। नन्वत्र लुटा भवितव्यं कथ तृट् । पदसंस्कारवेलायां श्वःप्रभृतिपदानामसंनि. Page #339 -------------------------------------------------------------------------- ________________ mmar जैनेन्द्रव्याकरणम् । धानादि दोषः । भूतवच्चाशंसायम् ॥ १०८ ॥ श्राशंसनमोशंसा भविष्यकालविषया तस्यां गम्यमानायां भूनवत्यविधिर्भवति भवद वा । भूतग्रहणेन भूतसामान्ये विहितस्य त्यस्य परिग्रहः । उपाध्यायश्चेदागमिष्यति उपाघ्यायश्चेदागमत् उपाध्यायश्चेदागतः तदा तर्कमधीमहे अध्येष्यामहे अध्यगीष्महि एषोधीस्तर्कः । आशंसायामिति किम् । उपाध्याय श्रागमिष्यति । क्षिप्रवचने लट् ॥ १० ॥ प्राशंसायामिति वर्तते । क्षिप्राथै शब्दे वाचि मृद भवत्याशंसायां गम्यमानायाम्। भूतबच्चेत्यस्यापवादः। उपाध्यायश्चे. दाममिष्यति क्षिप्रमध्येष्यामहे शीघ्रमध्येष्यामहे । नेति वक्तव्ये लग्रहणं लुद्विषयेपि यथा स्यात इत्येवमर्थम् । श्वःक्षिप्रमध्येध्यामहे । लिङाशंसोक्तौ ॥ ११० ॥ आशंसा उच्यते येन शब्देन तस्मिन् वाचि लिङ् भवत्याशंसायाँ गम्यमानायाम् । अयमपि भूतवच्चेत्यस्या पत्रादः । उपाध्यायश्चेदागच्छेत् आशंसे युक्तो अधीयीय । अधकल्पये युक्तो उधीयीय । परत्वाल्लुटो बाधकोग्यम् । आशंसे क्षिप्रमधीयीय ॥ न लङलुट सामीप्याव्युच्छित्योः ॥ १११ ॥ सामीप्यं तुल्य जातीयेनाव्यवधानम् । अव्युछित्तिः क्रियाप्रबन्धः । लङ्लुटौ न अवतः सामीप्याव्युच्छित्योः गम्यभानयोः । अनद्यतनविहितयोलङ्लुटोरयं प्रतिषेधः । सामीप्ये । येयं पौर्णमास्यतिकाता एतस्यां देवानपुजामः । अतिथीनबू RAHANume Page #340 -------------------------------------------------------------------------- ________________ ३२८ महावृत्तिसहितम् । भुजामः । प्रेममावास्यागामिनी एतस्यां देवान् पूजयिष्यामः अतिथीन् भोजयिष्यामः । अव्युत्थिती यावदजीवीत् भृश. मन्नमदात् यावज्जीविष्यति भृशमनं दास्यति ॥ वर्त्यत्यवरेऽवधेः ॥ ११२ ॥ यद्यपि लड्लुडिति प्रकृतं तथापोह वहणाल्लुट एव प्रतिषेधः वतिकाले अवरस्मिन् भागे लुरान भवति । असामीप्यायुह्नित्यर्थोऽयमारंभ. । काल विभाग उत्तरत्र वक्ष्यते । देशविभागे अयं प्रतिषेधः । योयमध्वा गन्तव्य आ चित्रकूटात् तस्य यदुवरं मथुरायाः तत्र द्विरोदनं भोक्ष्यामहे द्विः सक्तूपास्यामः । वर्त्यतीति किम् । योऽयमध्वा गतः आ चित्रकूटात् तस्य यदुवरं मथुरायां तत्र युक्ता द्विरध्यैमहि । अवर इति किम् । योग्यमध्वा गन्तव्य आ चित्रकूटात् तस्य यत्परं मथुरायास्तत्र युक्ता द्विरध्येतास्महे । अवघेरिति किम् । योऽयमध्वा गन्तव्यो निरवधिकः तस्य यदवरं मथुरायाः तत्र युक्ता द्विरध्येतास्महे । कालविभागेऽनहोरात्राणाम् ॥ ११३ ॥ वर्यस्यवरेऽवधेरिति वर्तते । वर्त्स्यति काले अवरस्मिकालविभागेऽहोरात्र संबंधविवर्जिते लुरान भवति । पूर्वेण प्रतिबेधे सिद्धेप्यहोरात्र संबंधिविभागप्रतिषेधार्थं वचनम् । कालविभागग्रहणमिहार्थमुत्तरार्थं च । योयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्रार्हत्पूजां करिष्यामहे अतिथिभ्यो दानं दास्यामहे | वस्तीत्येव । योयं संवत्सरोतीतस्तस्य यदवरमाग्रहायण्याः तत्र युक्ता द्विरध्येमहि । अवर इति किम् । व पर इति वक्ष्यति । अवधेरित्येव । योयं निरवधिकः काल आगामी तस्य यदवरमाग्रहायण्याः तत्र युक्ता द्विरध्येतास्महे । Page #341 -------------------------------------------------------------------------- ________________ - ३२९ जैनेन्द्रव्याकरणम् । अनहोरात्राणामिति किम् । योऽय त्रिंशदात्र आगामी तस्य योवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे । योयं त्रिंशद्रात्र भागामी तस्य योऽवर: अर्द्धमासः तत्र द्विरध्येतास्महे । योयं मास आ. गामी तस्य योवरः पञ्चदशरात्रः तत्र द्विरध्येतास्महे । प्रसज्य) इतिप्रतिथे त् त्रिविधमुदाहरणाम् । वा परे ॥ ११४ ॥ कालविभाग इति वर्तते । परमिन्नवधेः कालविभागे वस्य॑तिं वा लुरान भवति न चेदहोरात्राणां विभागः । योयं संवत्सरः आगामी तस्य यत्परमाग्रहायरया: तत्र द्विरध्येयामहे अध्येतास्महे वा । मामीप्याव्युच्छित्तिविक्षक्षायामपि परस्वादयं विकल्पः । अनहोरात्राणामित्येव । योयं त्रिंशदात्र भागामी तस्य यः परः पंचदशरात्रः तत्र द्विरध्येतास्महे । सामीप्याव्युच्छित्योर्लुटः प्रतिषेध एव । वत्स्य॑तीत्येव । योऽयं संवइसरोऽतीतः तस्य यत्परमानहायरायाः तत्र द्विरध्यैमहि । अवधेरित्येव । योयं निरवधिः काल आगामी तस्य यत्परमाग्रहायरायाः तन्त्र द्विरध्येतास्महे । कालविभाग इत्येव । योऽयमध्वा गन्तव्यः आ चित्रकूटात तस्य यत्परं मथुरायास्तत्र द्विरध्येतास्महे सर्वत्र लुड् भवति नचेदव्युच्छित्तिविवक्षा । लिहेतौ लङक्रियाऽवृतौ ॥११॥ ___ बस्यंतीति वर्तते हेतुनिमित्तं लिहेतौ वय॑ति काले लुङ् भवति क्रियाया प्रवृत्तौ सत्याम् । हेतुफल योलिङित्येवमादि लिङ्गिमित्तं वक्ष्यति । अतिथोंश्चे इलिप्स्थत भृशमन्नमदास्यत् अत्रान्नदानं फलं तद्वेतुभूतोऽतिथिलाः तदननिनिति प्रमाणादधगम्येदं वाक्यं प्रयुक्तम् । एवमुपाध्यायं चेदुपाशिध्यत शास्त्रांतमगमिष्यत् । अभोक्ष्यत भवान् दध्या यदि मत्स anesamongmomowoman mpassing Immunnamasomon - Page #342 -------------------------------------------------------------------------- ________________ momsonam ARMSAnnoundaNatoanamananews tandikoaashaanteetunaulus whennalaanima IsmasamanamaARAIGARAMMUNIORAMANINNER ३३० महावृत्तिसहितम् । मीपे आशिष्यत । इह दक्षिणो न चेदयास्यत् न प भवि. ध्यदिति यानमनिष्पन्नं पर्याभवनं तु निष्पन्न मिति कथमवृत्तिः क्रियायाः । एवं तर्हि प्रत्यासत्तेः हेतुभूतायोः क्रियायाः अ. ताविति द्रष्टव्यम् क्रियायाः अवृत्तावपि शक्तिरूपेण क्रियामध्यारोप्य कर्तृत्वेनाभिसंबंधः क्रियते यथा भूतभविष्यत्काल विषयायाः कर्तृत्वेनाभिसंबंधः । भूते ॥ ११६ ॥ __ भूते.च काले लिङ्हेतौ क्रियाया अवृत्तौ सत्यां लुङ भवति । उताप्योः पृष्टोक्ती लिङ्त्यितः प्रभृति कालसामान्ये यल्लिङ्गिमित्तं विधानं तत्रानेन भते लुङ् ततः पर्व तु वाशेषादित्येनेनैव विकल्पः सिद्धः । दृष्टो मया भवतः पुत्रोऽन्नार्थी चम्यमाणः इतरश्चातिथ्यर्थी यदि तेन भविष्यत् उताभोक्ष्यत । अप्यभोक्ष्य अन्येन पथा स गतः नापि भुक्तवान् इदं सर्व प्रतिवचनम् । वाऽशेषात् ॥ ११७ ॥ वक्ष्यति शेषे यदौ लूडिति आ एतस्मात्सूत्रावधेः यदित अर्ध मनुक्रमिष्यामः भूते काले लिङ्हेत्तौ क्रियाया अवृत्तौ लुङ्गा भवतीत्येतदधिकृतं वेदितव्यम् । परस्तु लूडो विधिनित्य इति तत्रैवोदाहरिष्यामः। लड् गहेऽपिजात्वोः ॥ ११ ॥ अपि जातु इत्येतयोर्वाचोः लड् भवति गहें गम्यमाने । अयं कालसामान्ये विहितो लट् कालविशेषे विहितान् लकारान् परत्वाबाधते । अपि तत्र अधान् प्राणिनो हन्ति । जातु तत्र भवान् प्राणिनो हन्ति गमहे । अन्याय्यमेतत् । लिङ्गहेत्वभावात् भूते क्रियावृतौ लड् न भवति । eHANMAGARIRAM Recemeera - - Page #343 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । SAINA - Some वा कथमि लिङ् च ॥ ११ ॥ गई इति वर्तते । कथ शब्दे वाचि लिङ् भवति लडा । कथ नाम तत्र भवान् मांसं अक्षयेत् । मांस भक्षयति । गमिहे । अन्याय्यमेतत् । वावचनाद्यथाप्राप्तम् । अबभक्षत् । अभक्षयत् भक्षयाञ्चकार । भक्षयिष्यति । भक्षयिता । अत्र लिहेतुरस्तीति भूते क्रियावृत्तौ वा लुङ् भवति अभक्षयिष्यत्। वय॑ति नित्यं लङ् । किंवृत्त लिङल्टटौ ॥ १२० ॥ गहे इति वर्तते वेति नाधिकृतं विक्त्यन्तस्य इत्तरडतमा. न्तस्य च किमी वर्तनं कित्तम् । किवृत्त वाचि गहे गम्यमाने लिङ्लुटौ भवतः । सर्वलकाराणामयमपवादः । किं तत्र भवान् अनृतं ब्रूयात् अनृतं वक्ष्यति । लिहेतुरस्तीति भूते वा लुङ् भवति वय॑ति तु नित्यः । अनवक्लप्त्यमर्षे ॥ १२१ ॥ ___ गर्ह इति निवृत्तम् । लिलढाविति वर्तते । मनवक्तृप्त्यर्थे अवमर्षे च गम्यमाने लिङ्लट् इत्येतौ त्यो भवतः । अयमपि सर्वलकाराणामपवादः । अनवकृप्तौ नविकल्पयामि न सांव. यामि न वा अदृधे कि तन्त्र भवानदतं गृहीयात् सदतं ग्रहीष्येत्यम धिङ् मिथ्यानैतदरत्यमों मे किं तत्र मवानदत्तं गृहीयात् अदत्तं ग्रहीष्यति । किंवृतेर किंवृते च वाचि सामान्ये नायं विधिः । लिहेतुरस्तीति भूते क्रियावृत्तौ वा लुङ् । वत्स्यति तु नित्यः । किंकिलास्त्यर्थ लट् ॥ १२२ ।। अनबक्तृप्त्यमर्ष इति वर्तते । किंकिल शब्दे अस्त्यर्थेषु च शव्देषु वाक्षु अनधकृप्यमर्षयो. लृट् भवति । लिडोऽपवादः । नावकल्पयामि किकिल तत्र भवान् परदारान् प्रकरिष्यते । गंध. amosamasansar S Ro m ama Page #344 -------------------------------------------------------------------------- ________________ Rana महावृत्तिसहितम् ।। नादिसूत्रेणान्याये दः । अस्त्यर्थ अस्तिभवतिविद्यतयः । अस्ति. नाम भवति नाम विद्यते नाम तत्र भवान् परदारान् प्रकरिष्यते। जातुयद्यदायदौ लिङ ॥ १२३ ॥ अनवकलूप्यमर्ष इति वर्तते। जातुण्यदायदीत्येतेषु वाक्ष अनवक्लुप्त्यमर्षयोलिङ्भवति । लूटोऽपवादः । नाबकल्पयामि भातु तत्र भवान् सुरां पिबेत्। यत्तत्र भवान् सुरां पिबेत् यदा तत्र भवान् सुरां पिबेत् यदि तत्र सवान् सुरां पिबेत् न मृष्यामि जातु तत्र भवान् सुरां पिबेत् इत्येवमादि योज्यम् । लिहेतुरस्तीति भूते वा लुङ् वय॑ति तु नित्यः । यच्चयत्रयाः ॥ १२४ ॥ अनवरलूप्त्यमर्ष इति वर्तते । यच्च यन्त्र इत्येतयोर्वाचोअनवक्लूप्त्यमर्षयोर्लिङ भवति । लूटेोऽपवादः । उत्तरार्थो योगः विभागः । न संभावयामि यच्च तत्र भवान् परिवादं कथयेत् । यत्र तत्र भवान् परिवादं कषयेत् । न मृष्यामि यच्च तत्र भवान् परिवादं कथयेत् । यत्र तत्र मवान् परिवादं कथयेत् । नियामवृत्तौ भूते वा टुङ् । वयति तु नित्यः । गहे ॥ १२५ ॥ भनयक्लृप्त्यमर्ष इति निवृत्तम् । अर्थान्तरोपादानात् । यच्च यत्र इत्येतयोर्वाचो; गहें गम्यमाने लिङ् भवति। सर्वल. काराणामपधादः । यच्च तत्र सवान् अस्थानाक्रोशेत विद्वानद्धः सन्नुत्कृष्टः गर्हामहे । अन्याय्यमेतत् । लिहेतुरस्तीति यथासंभवं लुङ्वेदितव्यः । चित्राय ॥ १२६ ॥ - oldeendarmedanimalbodbolambientedindstonealdnlaipatemend e Page #345 -------------------------------------------------------------------------- ________________ mom PRABAR जैनेन्द्रव्याकरणम् । चित्रशब्दस्याथै गम्यमाने यच्चयत्रयोर्वाचो लिङ् भवति । सर्वल कारापवादः । यच्च तत्र भवान् लाभं कुर्यात् यत्र तत्र भवान् लाभं कुर्यात् विद्वान् वृद्धः सन्नुत्कृष्टः चित्रमाश्चर्यमद्भुतं विस्मयमित्येषामन्यतमप्रयोगः । लिहेतुरस्तीति भूते क्रियावृतौ वा वय॑ति तु नित्यः । शेषेऽयदौ लट् ॥ १२७ ॥ यच्चयत्राभ्यामन्यश्चित्रार्थः शेषः । शेषे चित्रार्थे गम्यमाने लड्भवति यदिशब्दश्चेद्वाडू भवति । नयमपि सर्वलकारापवादः । चित्रमाश्चर्यमद्भूत विस्मयनित्यमन्धो नाम पुस्तकं वाचयिष्यति मूको नाम जैनेद्रमध्येष्यते । लिङ्हेत्वभावात् लुङ्वा न भवति । अयदाविति किम् । अश्चय यदि स भुजीत अत्रानवक्तृप्तिश्चित्रार्थश्च प्रतीयते जातुयद्यदायदौ लिडिति लिड्भूते बाशेषादिति लङधिकारो निवृत्तः । उताप्योः पृष्टोक्तौ लिङ् ॥ १८ ॥ उत्त अपि इत्येतयोर्वाचोः पृष्टस्योक्तो गम्यमानायां लिङ्ग भवति । सर्वलकारापवादः । किमकार्षीः कटं देवदत इति पृष्टः प्रत्याह उत कुर्यात् । अपि कुर्यात् कटं कृतवानित्यर्थः । इतः प्रभृति यत्र लिहेतुरस्ति तत्र वस्यति भूते च नित्यो लङ् उताकरिष्यत् । अप्याकरिष्यत् । पृष्टोक्ताविति किम् । उत दण्डः पतिष्यति । अपि धास्यति द्वारम् । अत्र प्रश्नीघट्टनं च प्रतीयते। इच्छोद्बोधेकच्चिति ॥ १२ ॥ इच्छोरोधः स्वाभिप्रायनिवेदनम् । इच्छो द्वोधे गम्यमाने Page #346 -------------------------------------------------------------------------- ________________ Meenumanianmommmmm mmmm mmonsomnindmmubaniansomdeasinommonlienomenimamstendituneshundatinandinindias proneesonam महावृत्तिसहितम् । लिङ् भवति कच्चिच्छब्दाप्रयोगे । सर्वलकारापवादः । कामो मे अधीयीत भवान् । अभिलाषो मे इच्छा मे अंजीत भवान् । भकञ्चितीति किम् । कच्चिज्जीवति मे माता । कञ्चिज्जीवति मे पिता माहाविद त्वां पृच्छामि कच्चि जीवति पार्वती । संभावनेऽलमि स्थानिनि ॥१३० ।। लिङिति वर्तते । 'संभावनं क्रियायां सामर्थ्यश्रद्धा। अलंशब्दश्चेह पर्याप्तिवचनः । यस्य यत्रार्थो गम्यते न चासो प्रयुज्यते स तत्र स्थानीशब्दः । अलमर्थविशिष्टे संभावने लिङ् भवति अलंशब्दे स्थानिनि । सर्वलकारापवादः । शक्यसंभावने अपि हस्तिनं हन्यात् । अपि स्तुयाद्राजानम्। अशक्य संभावने अपि पर्वतं शिरसा भिन्द्यात् । अपि स्वारीयंकं भुञ्जीत । अपि समुद्रं दोा तरेत् । अलमिति किम् । निर्देशस्थायी मे देवदत्तो मन्ये गमिष्यति ग्राम अनाहमिति । स्थानिनीति किम् । वसनि तेत सुराष्ट्रीषु वन्दिष्यते अलमर्जतम्। क्रियाभक्ती वय॑ति भूते लुङ् भवति । तद्वाचि धो वाऽयदि ॥ १३१ ॥ अलमीति वर्तते तच्छब्देन संभावनं परामृश्यते अलमर्थ विशिष्टे सम्भावनवाधिनि धौ साधि वा लिङ् भवति । मच्छब्दाप्रयोगे पूर्वण नित्यो लिङ् । हेतुफलयोर्लिङ्॥ १३२ ॥ हेतुः कारणं फलं कार्य हेतौ तत्काले च ध्वथै वर्तमानाहोः लिङ भवति। अतिथींश्चेल्लभेत भृशमन्नं ददीत यदि गुरु पुंजां कुर्वीत स्वर्गमारोहेत् । वेत्यनुवर्तनात्पक्षे लुट् । अतिथींश्चेल्लप्स्यते भृशमन्नं दास्यते । लिङिति वर्तमाने पुनर्लिङ्ग्रहणं वयति यथा स्यादिह मा भूत् । वर्षतीति धावति । हन्तीति | Homemaramanianusamme mmonsolementenmmmmmmmmment Page #347 -------------------------------------------------------------------------- ________________ ANDHARINDANA जैनेन्द्रव्याकरणम् । पलायते । क्रियावृत्तौ वय॑ति भूते च नित्यो स्लङ् । इच्छाथै लिड्लोटौ ॥ १३३ ॥ इच्छाथै धौ धाचि लिङ्लोटौ त्यौ भवतः । सर्वष्टकारापवादौ । वेति व्यवस्थितविभाषानुवर्तते । तेन कामप्रकाशने इदं विधानम् । इच्छामि भुञ्जीत भवान् । भुङ्क्तां भवान् ।प्रार्थये अधी. यीत भवान् । अधीतां भवान् । कामप्रकाशन इति किम् । इह मा भूत् इच्छन् करोति । नात्र प्रयोक्तुः कामप्रवेदनम् । उत्ताप्योः पृष्टोक्तावित्यत आरभ्य यत्र केवलो लिङ्क हेतुः शिष्यते तत्र क्रियावृत्तौ लुङ् नान्यत्रेति केचित् । तुमेककत के ॥ १३५ ॥ ___ इच्छार्थे एककत के धौ वाचि तुम्नवति यस्मात्तम् विधीयते प्रत्यासत्तः तदपेक्षयैककर्तृकत्वम्। लिङलेोटारपधादोऽयम् । इच्छति भोक्तुम् । वाञ्छति कर्तुम् । कामयते कर्तुम् । एककर्तृक इति किम् । देवदत्त भुजान मिच्छति परः । इह कस्मान्न भवति । इच्छति कटं करोति चैनम् । नात्र कति प्रतीच्छतेः सामय किन्तु कटं प्रति तेनान्वर्थ पाक्संज्ञाविरहात्तुम् न भवति । लिङ्॥ १३६ ॥ इच्छार्थ एकक के धौ वाघि तुम् भवति । पूर्व हुमा लिलौटौ बाधितो पुनर्लिप्रसवार्थमेतत् । योगविभाग उत्तरार्थः । अधीयीयेति इच्छति । भुञ्जीयेति वाञ्चति । इति शब्दः क्रियाशब्दसंबन्धद्योतनार्थः । तेभ्यो भवति वा ॥ १३७ ॥ तेभ्य इच्छार्थेभ्यो धुभ्यः भवति काले वा लिङ् भवति । इच्छेत् । इच्छति । कामयेत । कामयते । उश्यात् । वष्टि । Page #348 -------------------------------------------------------------------------- ________________ - sh महावृत्तिसाहितम् । विधिनिमन्त्रणामन्त्रणाधीष्टसंमश्नप्रार्थने लिङ ॥१३८ । विधिराज्ञापनम् । निमन्त्रणं नियमेन करणम् । यदकरणे प्रत्यवाय इत्यर्थः । मामन्त्रणं स्वेच्छया करणम् । अधीष्टः सत्कारपूर्विका व्यापारणा । संप्रश्नः संप्रधारणा । प्रार्थनं याउचा । विध्या दिष्वर्थेषु लिङ् भवति । सर्वत्यापवादः। विध्यादिविशिष्टेषु कादिषु त्यार्थेषु लिङ् भवति इत्यर्थः । कटं भवान् कुर्यात् । प्राणिना भवान हिंस्यात् । निमन्त्रणे संध्यासु भवान् आवश्यकं कुर्यात् । प्राचारं भवानघीयीत । आमन्त्रणे इह भवानासीत इह भवान् शयीत । अधीष्टे अधीछामो भवान् व्रतं रक्षेत् । तत्वं भवान् गृह्णीयात् । संप्रश्ने किन्नु खलु भोः जैनेन्द्रमधीयीय । प्रार्थने भक्षति मे प्रार्थना व्याकरणमधीयीय तर्कशास्त्रमधीयीय । यदि विध्यादिषु प्रकृत्युपाधिषु लिङ् विधीयेत । इह विद्ध्यात् निमस्त्रयेत आमन्त्र येत अधीच्छेत् । प्रकृत्येवं विध्यादयो विधीयन्ते इति लिङ् प्राप्नोति तस्माद्विध्यादयः कर्व कर्मभावानां विशेषणानि तदभावादिह लिङ् न भवति विदधति निमन्त्रयते आमन्त्रयते अधीच्छति अन क्रियाया अवृत्तौ परत्वामटा लड़ बाध्यते। लोट ॥ १३४ ॥ लोट् अति विध्यादिविशिष्टेषु कादिषु च विधौ । ग्राम भवान्नागच्छतु । प्राणिना भवान्न हिनस्तु । निमन्त्रणे संध्यासु भवानावश्यकं करोतु । प्राचारमधीताम् । आमंत्रणे । इह अधानास्ताम् । इह शेताम् । अधीष्टे अधीच्छामे सधान व्रतं रक्षत। तत्वं भवान् गृह्णातु । संप्रश्ने किन्नु खलु भो काव्यमध्ययै । प्रार्थने भवति में प्रार्थना धर्मशास्त्रमध्ययै । योगविभाग उत्तरार्थः । Page #349 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३३७ - प्रैषातिसर्गप्राप्तकाले व्याश्च ॥ १४०॥ प्रेषणं प्रेषः । अतिसर्गः कामचारानुज्ञा । प्राप्तकाल प्राप्तकालता विशिष्टस्य कालस्थावसर इत्यर्थः । प्रैषादिष्व थैषु कादिविशेषणत्वेन गम्यमानेषु व्यसं जकास्त्या भवन्ति लोट् च । भवता खलु दानं दातव्य दानीयं देयम् । भवानिह प्रेषितः । महानतिसृष्टः । भवनो हि प्राप्तः कालः । यद्यपि व्यसंज्ञा सामान्येन भावकर्मणार्विहितास्तथापि सर्वा पवादेषु लोटा बाध्येरनिति पुनर्विधीयन्ते। लिङ चोर्ध्वर्द्ध मौहूर्ति के ॥ १४१॥ प्रेषादयोऽनुवर्तन्ते । अद्ध्वं मुहूर्ताव: जय मौहूर्तिकः । निपातात्सविधिररुत्तरपदस्य वैप । मौहूर्ति केथै वर्तमानाडोः प्रैषादौ गम्यमाने लिङ् भवति चशारायाश्च । उपरि मुहूर्तस्य भवान् खलु दानं दद्यात् । भवता खलु दानंदातव्यं दानीयं देयम् । केचिच्चकारेण यथाप्राप्तं समुच्चिन्वन्ति । तेषां लोडपि भवति । भवान् खलु दानं ददातु । भवान् हि प्रेषितः । भवानतिसृष्टः । भवतो हि प्राप्तः कालः । स्मे लोट् ॥ १४२ ॥ प्रैषादयो ऽनुवर्तन्ते । जर्वमौहूर्तिक इति च स्मशब्दे बाधि प्रैषादिषु गम्यमानेषु जद्ध्वं मौहूर्तिकेथै लोड् भवति । व्यानो लिङश्चापवादः । जव मुहूर्ताद्धवान् दान ददातु स्म । भवान् हि प्रेषितः । भवानतिसृष्टः । भवती हि प्रातः कालः। अधीष्टे ॥ १४३ ॥ अर्ध्वमोहूर्तिक इति निवृत्तम् । अधीष्टे गम्यमाने - Page #350 -------------------------------------------------------------------------- ________________ ३३८ महावृत्तिसहितम् । स्मशब्दे वाचि लेोभवति लिङो बाधकः । अंग हम राजन् दानं देहि व्रतं रक्ष । कालसमयवेलासु तुम् वा ॥ १४४ ॥ 1 काल समय वेला इत्येतेषु वाक्षु धोः तुम् भवति वा । कालो भोक्तुम् । समय भोक्तुम् । वेला भोक्तुम् वा । वावचनाद्यथाप्राप्तं च भवति । कालो भोक्तव्यस्य । प्रैषादिग्रहणमनुवर्तते तेनेह न भवति । कालः पचति भूतानि कालः संहरति प्रजाः कालः सुप्तेषु जागर्ति काठी हि दुरतिक्रमः । लिङ् यदि ॥ १४५ ॥ यsaब्दप्रयोगे कालादिषु वाक्षु धोर्लिङ् भवति । तुमोउपवादः । कालो यत्प्रजां कुर्वीत भवान् । समयो यद्भुञ्जीत भवान् । वेला थच्छयोत भवान् । केचिद्वेत्यनुवर्तयन्ति तेषां यथाप्राप्तमपि । तृव्याश्चार्हे ॥ ९४६ ॥ कर्तरि गम्यमाने तृव्याश्च भवन्ति अर्हतीत्यः । लिङ् च । भवान् खलु कन्यायाः वोढा । भवता कन्या वोढour वहनीया वाह्या । भवान् खलु कन्यां वहेत् भवान् यो - ग्यइत्यर्थः । अर्हेऽर्थे लिहा विधीयमानेन वृचो व्यानां च बाधा मा भूत् इति पुनर्विधानम् । काधमर्ययोर्णिन् ॥ १४७ ॥ मनोज्ञादिपाठाद्वुञ् । अधमं अवश्य भाव प्रावश्यकम् । ऋणमस्य अधमर्णः तद्भाव अधमर्यम् । आवश्यकाधमण्य विशिष्टे स्यार्थे कर्तरि णिन् भवति । अवश्यंहारी । मयूरव्यंसकादित्वात्सविधिः । शर्तदायी । सहस्त्रंदायी । निष्कदायी साधमर्येवेन इति कर्मणि तायाः प्रतिषेधः । Page #351 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ध्याः ॥ १४८॥ आवश्यकाधमर्ययोरिति वर्तते । आवश्यकाधमपर्ययोव्यासंज्ञा भवन्ति । सर्वत्या पक्षादेन णिना व्यसंज्ञा बाधिता इति पुनर्विधीयन्ते । अवता खलु अवश्यं धर्मः कर्तव्यः । करणीयः । कृत्यः । कार्यः । आधमण्य अत्रता खलु निको दातव्यः । देयः । योगविभाग उत्तरार्थः । शकि लिङ्ग च ॥ १४॥ शकीत्यर्थनिर्देशः । शमोत्यर्थविशिष्ट वर्थ लिङ् भवति धकाराद् व्याश्च । भवता खलु विद्या अध्येतव्या। अध्ययनीया अध्येया। भवान् खलु विद्यामधीयील । पवान् हि समर्थः लिङ् सर्वापवाद इति व्यानामनुकर्षणं क्रियते । यदि शकीति प्रकृत्यर्थविशेषणम् । शक्नुयादित्यत्र लिङ प्राप्नोति प्रकृत्यैवाभिहितत्वात् । शक्यर्थ स्यानैष दोषः सामान्य विशेषमावेन भेदाभ्युपगमात् । यथा एषितुमिच्छति एषिषिषति । प्राशिषि लिङलोटौ ॥ १५० ॥ इष्टस्याशंसनमाशीः । अत एव निपातनादिह इकारः । आशीविशिष्टेथे वर्तमानाडोः लिङ्लोटौ भवतः । चिरं जीव्यात् । जीव्यास्ताम् । जीव्यासुः । जीवतु । आशिषीति किम् । जीवति यदि पथ्याशी।। क्तिचत्तौ खौ ॥ १५१ ॥ आशिषीति वर्तते । आशिष्यर्थ तिक्तौ स्यौ भवतः खुबिषये । चकारः न क्तिधि दीश्चेति विशेषणार्थः। तनुतात् तन्तिः । सनुतात् सातिः । भवताभूतिः। कृतः क्तिधा विशेषविहितेन बाध्येरनिति पुनर्विधीयन्ते । देवा एनं देयासुरिति देवदत्तः । देवा एनं ऋएवन्तु देवश्रुतः। - Page #352 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । माङि लुङ् ॥ १५२ ॥ माङि वाचि लुङ् भवति । सर्वलकारापवादः। मा कार्करधर्मम् । मा हार्षीत्परत्वम् । डकारः प्रतिषेधवाचिनो माशब्दस्य ग्रहणं यथा स्यादित्येवमर्थः । सस्मे लङ् च ॥ १५३ ॥ सह स्मशब्देन वर्तते सस्मः । तस्मिन् माडि वाधि लङ भवति लुङ्छ । मा स्म क्रुध्यत् । मा स्म हरत् । म स्म हार्षीत् । asses इत्यभयनन्दिविरचितायां जैनेंद्रमहावृत्तौ द्वितीयाध्यायस्य तृतीयः पादः समाप्तः CA Page #353 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ॥ ॐ नमः ॥ धुयोगे त्याः ॥ १ ॥ धुशब्देन ध्वत्र निर्दिष्टः । श्रभिधेये अभिधानस्योपचारात् । धूनां योगे सति प्रयथाकालोक्ता अपि त्याः साचो भवन्ति । विश्वदृश्वा ऽस्य पुत्रो अनिता । कृतः कृतः स्वो भाविता । भाषिकृत्यमासीत् विश्वदृश्वेति भूतकालः जनितेत्यनेन भविष्यत्कालेन साधुर्भवति । इहोपसर्जनभूतं सुबन्तं प्रधानभूतस्य मिङन्तस्य कालमनुवर्तते धोरितिवर्तमाने पुनर्धग्रहणं अस्तिभूजनिपरिग्रहार्थम् । स्य इति वर्तमाने पुनस्त्यग्रहणं त्यमात्र परिग्रहार्थम् । गोमान् भवितेति मत्वन्तस्य वर्तमानकालस्य प्रयथाकालत्येन साधुत्वम् । क्रियासमभिहारे लोट् तस्य हिस्वौ वा तध्वमोः ॥ २ ३४१ क्रियासमभिहारविशिष्टे ध्वर्थे वर्तमानाद्वोर्लोट् भवति सर्वलकारापवादः । तस्य लोटः हि स्व इत्येतावादेशौ भवतः तध्वमोस्तु वा भवति । क्रियासमभिहारे लोडिति योगविभाग: कर्तव्यः । ततस्तस्य हिस्ौ भवतः । किमेवं सति लब्धम् । अन्यत्र यो लोडादेशी हिस्वी प्रसिद्धौ ताहि भवतः तेन मविधिदविधिव्यतिकरो न भवति । वातध्वमो रित्यत्र ध्वमा सहनिर्देशातशब्दस्य थादेशस्य वहोर्ग्रहणम् । लुनीहि लुनीही इत्येवाहं लुनामि । छाँवां लुनीवः । लुनीहि लुनीहि इत्येव त्वं लुमासि युवां लुनीथ. । यूयं लुनीथ । तशब्दस्य तु वा भवति लुनीस लुनीत इत्येव यूयं लुनीथ । लुनीहि लुनीहि इत्येवायं लुनाति । लुनीतः । इमे लुनन्ति । भूते लुनीहि लुनीहि इत्येवाहमला विषम् । आषांमलाविष्व । वयमलाविष्म । एवं युष्मदम्ययोरपि । वर्त्स्यति लुनी 1 Page #354 -------------------------------------------------------------------------- ________________ pannataunintenomenonesentm a nason __ महावृत्तिसहितम् । हिलुनी हीत्येव लविष्यामि । आवां लविष्याव: । वयं लविष्यामः । एवं युष्मदन्य योरपि । अधीष्व अधीष्व इत्येवाह. मधीये भावामधीवहे । वयमधीमहे । एवं युष्मदन्ययोरपि योज्यम् । वमन्तु पक्षे प्रवणम् । अधीध्वमधीध्वमित्येवं यूयमधीध्वे । भूते अधीष्व अधोध इत्येवाहमध्यगीषि आवामध्यगीष्वहि। वयमध्य गीमहि । एवं सर्वत्र । वत्स्यति अधीध्व इत्येवाहमध्येष्ये । आवामध्येष्यावहे । वयमध्येष्या. महै । एवं युष्मदन्य योरपि । एवं शेषेष्वपि लकारेषु योज्यम् । द्वित्वमपेक्ष्य लेट् क्रियासमनिहारस्य द्योतकः योग इति वर्तते प्रत्यासत्तेर्यत एव लाद विधीयते तस्यैवानुप्रयोगः कालास्मदायेकत्वादी नामभिव्यक्तये क्रियते । प्रचये वा ॥३॥ प्रचयः समुच्चयः । स चैकस्मिन् द्विप्रभृतेरध्यावायः। प्रचये उपाधौ वा लोट् भवति तस्य हिस्वावादेशी भवतः तध्वमोस्तु वा । अयं सर्वलकारप्राप्तौ विकल्पः । कर्मप्रचयो ग्राममट । नगरमट गरिमट इत्येवाहमटामि आवामटावः । वयमटामः । ग्राममट नगरमट गिरिमट इत्येव त्वमसि । युवामटथः । यूयमटथ । तशब्दस्य तु वा ग्राममटत नगरमटत गिरिमटत इत्येव यूयमटथ । ग्राममट नगरमट गिरिमट इत्येवायमटति इमौ अटतः । इमे अटन्ति । वावचनात् ग्राममटामि नगर मटामि गिरिमटामि इत्येवाहमटामि । आवाम टावः । वयमटामः । एवं युष्मदन्ययोरपि । एवं भूते पत्य॑ति सर्वलकारेषु योज्यम् । दभाग्भ्यः जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येवा. हभधीये भावामधीवहे वयमधीमहे । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येव स्वामधीधे युवामधीयाथे यूयमधीध्वे । ध्वमस्तु वा जैनेन्द्रमधीध्व तर्कमधीध्वं गणितमधीध्वं इत्येव - - - Page #355 -------------------------------------------------------------------------- ________________ ana - - जैनेन्द्रव्याकरणम् यूयमधीध्वे । जैनेन्द्रमधीव तर्कमधीष्व गणितमधीय इत्येवायमधीते इमौ अधीयाते इमे अधीयन्ते। वावचनात् जैनेन्द्रमधीये गणितमधीये तर्कमधीये इत्येवाहमधीये । आवामधीवहे । वयमधीमहे । एवं भूते बस्यति सर्वलकारेषु योज्यम् । कर्वसमुच्चये देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्वि इत्येव वयमा दनमः । देवदत्तोऽद्धि जिनदत्तोऽद्वि गुरुदत्तोऽद्धि इत्येव यूयमो. दनमत्य । देवदत्तोऽद्धि जिनदत्तो ऽद्वि गुरुदतोऽद्वि इत्येव इमे ओदनमदन्ति । कर्तृ समुच्चये द्विवचन बहुवचनं वा भवति एकस्य समुच्चयाभावात् । क्रियासमुच्चये नोदनं भुव सक्तून् पिब थानाः खाद इत्येवाहमभ्यवहामि आवामभ्यवहरावः वयमभ्यक्षहरामः । बहूनां क्रियाणां समुच्चये सामान्याप्रयोगोऽभिधानवशात् । एवं शंकरसमुच्चयोऽप्यूह्यः । निषेधेऽलंखल्वोः का ॥ ४ ॥ वेति वर्तते । अल खलु इत्येतयोनिषेधर्वाचिनोर्वाचो धोः कात्यो भवति। अलं कृत्वा । अलं बाले रुदित्वा । झिनामेवेति नियमात वासो न भवति । निषेध इति किम् । अलंकारः । प्रलंखल्वोरिति किम् । मा कार्षीः । वेत्येव । आलं रोदनेन । प्रकृत्यादिभ्य उपसख्यानमिति भा॥ माङो व्यतिहारे ॥५॥ माङो व्यतिहारेर्थे स्का भवति वा परकालत्वादप्राप्तः का विभाष्यते । अपमित्य याचते । अपमित्य हरति । वेमक इतीत्वम् । वेत्यधिकारात् याचित्वा अपमयते । हत्वा अपमयते । मेडः कृतात्वस्य निर्देशो ज्ञापकः । नानुबन्धकतं हलन्तत्वम् । परावरयोगे ॥६॥ परामराभ्यां योगे गम्यमाने घात्का भवति वेति वर्तते ।। ३९ Page #356 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् संबन्धिशब्दत्वात् परेण पूर्वस्य येोगे अप्राप्य नदीं पर्वतः । परया नद्या युक्तः पर्वतः प्रतीयते । अवरेण योगे परस्य त्का । अतिक्रम्य पर्वतं नदी । अबरपर्वतयेोगविशिष्टा परा नदी प्रतीयते । वावचनाल्लडायो भवन्ति । न प्राप्नोति नदीं पर्वतः । प्रतिक्रामति पर्वतं नदी ३४४ परकालैककर्तृकात् ॥ s n परः कालेो यस्य सैयं परकाला क्रिया तथा एककर्त्ता यस्य सामर्थ्यात् पूर्वकाल क्रियाभिधायिनः स तथोक्तः । तस्माद्वः तका भवति । स्नात्वा भुङ्क्ते । स्नात्वा भुत्का व्रजति । एककर्तृकादिति किम् । भुक्तवत्ति 'देवदत्ते गच्छति जिनदत्तः । परकालग्रहणं किम्। सामर्थ्यात् पूर्वकालक्रियाSभिधायिनेा यथा स्यादिह मा भूत् । भुङ्क्ते च पिबति च आस्ते च जल्पति च इहापि कथंचित् पूर्वकालत्वविवक्षास्ति । व्यादाय स्वपिति । संमील्य हसति । इति वेत्यधिकर'त् । भुङ्क्ते शेतेष | स् वाभीक्ष्णये ॥ ८॥ परकालेककर्तृकादिति वर्तते । मुहुर्मुहुर्वृत्तिरा भीक्ष्ण्यम् । एतच्च प्रकृत्यर्थविशेषणम् । परकालैककर्तृकात रामित्ययं त्यो भवति कात्यंश्च । श्रभीक्षरये भोजंभेाज व्रजति । भुरका भुक्का व्रजति । पायं पायं गच्छति । पीत्वा पीत्वा गच्छति । त्काणमी द्विश्वमपेक्ष्याभीधरयं द्योतयतः । पूर्वेण स्कात्ये सिद्ध णमर्थं वचनम् । इह वेतिनिवृत्तम्। उत्तरत्र बाग्रहणात् । न यदनाकांक्षे ॥ यहन्दे वाचि त्काणमौ न भवतः शनाकाङक्षे सति वाक्ये अनन्तरव्यवहितभेदाभावात् पूर्वसूत्रविहितो अनन्तरश्च त्का निषिध्यते णम् च । यदयं भुङ्कं ततो गच्छति । यदयं Page #357 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । शेते ततोऽधीते । अनाकात इति किम् । यदयं भुत्का ब्रजति । अधीत एव ततः परम् । अत्र पूर्वोत्तरक्रियाभ्यां व्यतिरिक्तमध्ययनं काढते । वाग्रेप्रथमपूर्वे ॥ १० ॥ आभीक्ष्ण्य इति निवृत्तम् । परकालैकक कादित्यनेन कात्ये प्राप्ने विभाषेयम् । अग्रे प्रथम पूर्व इत्येतेषु वाक्षु त्काणमौ वा भवतः । अग्रेभोज ततो ददाति । अग्रे भुत्का ततो ददाति । प्रथमंशोज ततो ददाति । प्रथमं झुक्का ततो ददाति । पूर्व भोज ततो ददाति । पूर्व भुत्का ततो ददाति । झिनामेवेत्यत्र एनकारीपादानात केवलेनैवामा विहितेन वक्सो भवति मान्य सहितेन । वावचनालडादयोऽपि भवन्ति । अग्रे भुङ्क्ते ततो ददाति । प्रथम भुक्त ततो ददाति । पूर्व भुङ्क्त ततो ददाति । कर्नाण्याक्रोशे कृतः खमुञ् ११ ॥ कर्मणि वाचि आक्रोशे गम्यमाने रुजः खमुञ् भवति । चोरोसीत्येकमाक्रोशति धोरङ्कारमाकोशति । दस्युङ्कारमाक्रोशति । कापवादोऽयम् । नाक्रोश इति किम् । घोरं कृत्वा गच्छति । नात्राक्रोशसंपादनार्थ चारग्रहणम् । स्वादुमि णम् ॥ १२ ॥ स्वादुमीत्यर्थनिर्देशः । स्वार्थेषु वान कृमो णम् भवति । परकालैकात कादिति वर्तते । स्वादुङ्कारं भुङ्क्त । संपन्न कारं भुङ्क्त । लवणंकारं भुङ्क्ते । स्वादुमीति णम्सन्नियोगे मकारान्तता निपात्यते । खमुनि प्रकृते स्वित्यक्शेर्नुमच इति मुमा सिद्धमिति चेत् व्यन्तविवज्ञायां अमेरिति प्रति. षेधः प्रसज्येत । खमुजयेव मान्तनिपातनं कर्तव्यमिति चेत Page #358 -------------------------------------------------------------------------- ________________ DORamanna महावृत्तिसहितम् । न ध्यन्तार्थमेव तत्संभाव्येत णमि पुनर्निपातनं डोनिवृत्यथ घोर्दीत्वनिवृत्यर्थं च । वादीकृत्वा यवागू भुङ्क्त। स्वादु कारंभुङ्क्त । चिविषक्षायामस्वादुं स्वादुं कृत्वा भुङ्क्ते स्थाएं कार भुङ्क्त । चाविति दीत्वं प्रसज्येत । उत्तरार्थं च इह णम्ग्र. हणम् विभाषाधिकारात् कापि भवति ।त्कादय आतुमो विधीयभामाः भावे भवन्ति । मनु स्वाईंकारं भुङ्क्ते देवदत्त इति णमा कत्रनुक्तत्वात् कर्तरि ता प्राप्ता नक्षितेत्यादिना ताः कर्तरि न भवति अन्यथैवं कथमित्यस्वनर्यात् ॥ १३ ॥ अन्यथा एवं कथं इत्येतेषु वान धुभ्यो णम् भवति अनर्थात् । येन विनापि यदर्थः प्रतीयते स तत्र प्रयुज्यमानोउनर्थकः शब्दः तथाहि यावानेवार्थोऽन्यथा भुत इति तावानेव कृप्रयोगेऽपि अन्यथाकारं भुते । एवंकारं भुङ्क। कथंकार भुते । अनर्थादिति किम् । अन्यथा कृत्वा शिरी भुङ्क्त। ___ यथातथयोरसूयामत्युक्तौ ॥ १४ ॥ कृताउनदिति वर्तते। यथातथाइत्येतयोर्वाचोकजोग्न. र्थात् णम् भवति असूयाकतायां प्रत्युक्तौ गम्यमानायाम् । कथं कृत्वा मवान् भुङ्क्ते इत्येवं पृष्टोऽसूयकः तं प्रत्याह यथाकारमहं भाक्ष्ये तथाकारमह भादये किं तवानेन। अनर्थादिति किम् । यथाकृत्वाहं बलिं भाक्ष्ये किं तवानेन । असूयाप्रत्युक्ता. विति किम् । यथाकत्वाहं भोक्ष्ये तथाकृत्वाह भक्षिये यदा द्रष्टव्यं भवता कर्मण्यशेषे शिविदः ॥ १५ ॥ अशेषः कः साकल्यम् । इदं कर्मणो विशेषणं अशेषतिशिष्टे कर्मणि वाचि शिविदेोवोणम् भवति । साधुदर्श प्रणमति - Page #359 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ३४७ सर्व साधुं प्रणमतीत्यर्थः । अतिथिवेदं भोजयति । यं यं विन्दति विन्ते वा तं सर्वं भोजयतीत्यर्थः । अशेष इति किम् । अतिथिं हृष्ट्वा भोजयति । यावति विन्दजीवः ॥ १६ ॥ यावच्छब्दे वाचि बिन्दतिजीवत्येार्णम् भवति । यत्र पूर्व कालत्य संभवति तत्र तकापवादः । यत्र न संभवति तत्रापूर्व एव विधिः । धुयोग इति वर्तते । यावद्वेदं भुङ्क्त े । यावलभते तावद्भुत इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावदधीते इत्यर्थः । 1 चर्मोदरयेाः पूरेः ॥ १७ ॥ कर्मणीति वर्तते । चर्म उदर इत्येतयोः कर्मणोर्वाचोः पूरयतेर्णम् भवति । चर्मपूर शेते । उदरपूरं भुङ्क्त े । वर्ष प्रमाणे ॥ १८ ॥ कर्मणीति वर्तते । कर्मणि वाधि पूरयतेः णम् भवति समुदायेन वर्षप्रमाणे गम्यमाने । गोष्पदपूरं वृष्टो देवः । शीतापूरवृष्टो देवः । कथं गोष्पदमं वृष्टो देवः प्रातेरातः के कृते क्रियाविशेषणत्वेन नपुंसकलिगं एतस्य कन्तस्यैव विभश्यं. तस्य व्यादिषु च प्रयेागः साधुः | गोष्पदप्रेण गोष्पदमी भवति गोष्पदप्रतरम् गोष्पदपूरं वृष्टो देवः इत्येवमादायुभयथा प्रयोग इष्यते णमन्तस्य घञन्तस्य च क्रियाविशेषणभावेन प्लुतिषिभक्त्यन्तरे च विशेषः णमन्तस्यहि देश्यादिषु गोष्पदपूरं भवति गोष्पदपूर देश्यम् गोष्पदपूरदेशीयं गोष्पदपूर्वकल्पं गोष्पदपूरतराम् । घञन्तस्य गोष्पदपुरोभवति गोष्पदपूरदेश्यं गोष्पदपूरदेशीयम् गोष्पदपूरकल्पम् | गोष्पदपूरतराम् । चेलेषु क्रोपेः ॥ १८ ॥ Page #360 -------------------------------------------------------------------------- ________________ instadlinentulitetalan महावृत्तिसहितम् । कर्मणीति वर्तते । चेलार्थेसु कर्मसु वाक्षु को पयतेर्णम् भवति वर्षप्रमाणे गम्ये । चेलकोपं वृष्टो देवः । एवं बस्त्रकोपं बसनको पम् । शुष्कचूर्णभक्षेषु पिषः ॥ २० ॥ कर्मणीति वर्तते । शुष्क चूर्ण पक्ष इत्येतेषु कर्मसु वाक्षु पिषौर्णम् भवति । शुष्कपेष पिनष्टि तगरम् । शुष्क पिनष्टीत्यर्थः । एवं चूर्णपेषं पिनष्टि । भक्षपेषं पिनष्टि । घनि सति क्रियाविशेषणे शुष्कस्य पेषं पिनष्टि इत्येवमादयः प्रयोगाः साधवः । इतः प्रभृति उपदंशोभायामित्यतः प्राक यत एव धोर्णम् भवति तस्यैवानुप्रयोगोऽपि भवत्यभिधानवशात् । जीवाकृते ग्रहिकृतः ॥ २१ ॥ कर्मणीति वर्तते । जीव अकृत इत्येतयोः कर्मचिनो चोर्यथासंख्यं ग्रहि कृञ् इत्येताम्यां णम् भवति । नीवग्राह गृहीतः । अकृतकारं करोति निमले कषः ॥ २२ ॥ कर्मणीति वर्तते । निमूले कर्मणि वाचि कषेणम् भवति । निमूलकाषं पति । घजि सति क्रियाविशेषणे निमूलस्य काषं कषति इत्यपि भवति । समूले हनश्च ॥ २३ ॥ ____ कर्मणीति वर्तते । समूले कर्मणि वाचि हन्तेः कषेश्च णम् भवति । समूलघातं हन्ति । ससूलका कति। करणे ॥ २४ ॥ हन इति वर्तते। करणे वाचि हन्तेर्णम् भवति । पाणिघातं कुड्यं हन्ति । पाणिना हन्तीत्यर्थः । पादघातं शिलां हन्ति यदा हिंसाओं हन्तेर्विवक्षितः तदा हिंसादेककर्मकादिति mode amompone Page #361 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३४ मपि ईपिथिं पूर्वविप्रतिषेधेन बाधित्वा अयमेव राम अविघातं हंति चौरान् कोऽत्र विशेषः अनेन नित्यः सविधिः तस्यैव चेोरनुप्रयेोगश्च भवति । हस्ते वर्तिग्रहः ॥ २५ ॥ करण इति वर्तते हस्त इति अर्थनिर्देशः । हस्तवाचिनि करणे वाचि वर्तयतिगृह्णातिभ्यां णम् भवति । हस्तवर्त वर्तयति हस्तेन वर्तयति इत्यर्थ. । एवं पाणिवर्तम् । करवर्तम् । हस्त ग्राहं गृह्णाति । हस्तेन गृह्णातीत्यर्थः । एवं पाणिग्राहं करग्राहम् । स्वेषु पुषः ॥ २६ ॥ 1 करण इति वर्तते स्व इति स्वरूपस्य तद्विशेषाणां च ग्रहणम् । बहुत्वनिर्देशात् । स्ववाचिकरणवाचिनि पुषेद्वर्णम् भवति । प्रात्मात्मीयज्ञातिधनानि स्वशब्देनेष्यन्ते । स्वपोषं पुष्टः । विद्यापेोषं गोपाषं मातृपोषं पितृपोषं रैपोष पुष्णाति । सर्वत्र घञन्तेन णमन्तस्यार्थकथनं द्रष्टव्यम् । स्वेन पोषं पुष्टं इति स एव पुषिः काल साधनभेदादन्यत्व गतः पुषिणा युज्यते यथा एषितुमिच्छति षिषिषति इषिरिषिणा युज्यते । स्नेहने पिषः ॥ २७ ॥ करण इति वर्तते । स्निह्यतेऽनेनेति स्नेहनं स्नेहनवा - चिनि करणे वाचि पिषेद्धर्णम् भवति । घृत पेषं पिनष्टि । घृतेन विनष्टीत्यर्थः । एवं तैलपेषम् । उदपेषम् । पेषमीत्युदकस्येदादेशः । वन्धोऽधिकरणे ॥ २८ ॥ अधिकरणे वाचि बनातेर्णम् भवति । चक्रबन्धं बदुः । चक्रे बद्ध इत्यर्थः । एवं चारकबन्धम् । दृष्टिबन्धम् । गुप्तिबन्धम् । वध्यमानाधारे वाचि णम् भवति न बन्धाधारे । हस्ते वनातीति वेत्यधिकाराद्वा न भवति । Page #362 -------------------------------------------------------------------------- ________________ - ३५० महावृत्तिसहितम् । खौ ॥ २८ खुविषये च बनातेर्णम् भवति । चण्डालिकामन्धं बंद्धः । अहालिकाबन्धं बद्धः । महिषिकाबन्धं मयूरिकाबन्धं क्रौञ्चवधं बहाः। णमन्ताः बन्धविशेषाणां संज्ञा एताः अर्थप्रदर्शन तु यथाकथं चित्करणे न वाचा अन्यथा वा दर्शनीयम् । अन्ये तु ध्याचक्षते खुभूतो यो बन्धः तस्मिन् करणवाचिनि वाचि बनातेर्णम् भवति । कोर्जीवपुरुषयोन शिवहोः ॥ ३० ॥ जीव पुरुष इत्येतयाः कर्तृवाचिनोर्वाचोर्यथाक्रमं नशियहिभ्यां णम् भवति । जीवनाशं नश्यति । जोवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो भूत्वा वहतीत्यर्थः । कर्तीरिति किम् । जीवेन नष्टपुरुषं वहन्ति । अत्र करणं कर्म च वाक्। उद्ध्वे शुषिपूरोः ॥३१॥ कोरिति वर्तते । उर्वशब्दे कर्तृवाचिनि वाचि शुषिपूरि इत्येताभ्यां णम् भवति । उर्वशोषं शुष्कः । उर्ध्वः इत्यर्थः । उर्दु पूरं पूर्यते उर्ध्व पूर्यत इत्यर्थः । कर्मणि चेवे ॥ ३२ ॥ शब्दे कार्यस्थासंभवादिवार्थ उपमानं गृह्यते । इवशब्दार्थ वर्तमाने कर्मणि कर्तरि भूवादिधोर्णम् भवति कर्मणि । घृतनिधायं निहितः । घृतमिव निहित इत्यर्थः । एजं जीवितरक्षं रक्षितः । कर्तरि अकरनाशं नष्टः । अकर इव नष्ट इत्यर्थः। एवमजकनाशं नष्टः। चूडकनाशं नष्टः। पिषादिषु यथाविध्यनुप्र. योगो न वक्तव्यः। धुयोग इति वर्तते तत्र प्रत्यासत्तेरसिधानवशाद्वा घृत एव धोणंम् तस्यैवानुप्रयोगः । उपदंशो भायाम् ॥ ३३ उपपूर्वादंर्भान्ते वाचि णम् भवति धुयोग इति च Page #363 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । वर्तते । एककत कादिति च पूर्वकालत्वं सभवतः संबन्धनीयम्। मूलकोपदंशं भुङ्क्ते। मूल केनापदंशं भुङ्क्ते । वा मादीतिविभाषया वाश्मः । इत जर्ध्व यानि वासंघकानि वक्ष्यन्ते तानि भादिग्रहणेन गृह्यन्ते सर्वत्रास्मिन् प्रकरणे वेत्यनुवर्तते तेन त्कापि भवति । मूलकेनोपदंश्य भुङ्क्त । कर्मणः साधकतम त्वविवक्षायां मा भवति। अथवा उपइशिगुणस्य भुजेरेतरकरणम् । हिंस्यादेककर्मकात् ॥ ३४ ॥ मायामिति वर्तते । हिंसार्थेभ्यो धुभ्योऽनुप्रयोगेणैककर्मकेभ्यः भांते वाचि णम् भवति । दण्डाघातं गतः सादयति । दण्डेनाघातम्। करणे इत्यनेन हन्तेघः पूर्वनिर्णयेन णम् विदितस्तस्यैबानुप्रयोगो द्रष्टव्यः । हन्तेरन्यदपीहोदाहरणम् । दण्डाताडं गाः कालयति । दण्डेनाताडम् । खङ्गप्रहारं शत्रुन् विजयते । खगेन प्रहारम् । एककर्मकादिति किम् । दण्डेनाहत्य भूमिं गोपालको गाःसादयति। ईपि चोपपीडधकर्षः ॥ ३५ ॥ व्रजोपरोधम् । व्रजे उपरोधम् । व्रजेनोपरोधम् । उपागयुपकर्ष धानाः पिमष्टि । पाणावुपकर्षम् । पाणिनोपकर्षम् । प्रमाणासत्त्योः ॥ ३६ ॥ इपि मायां चेति वर्तते । प्रमाणमायाममानम् । भासत्तिः सन्निकर्षः । इबन्ते भान्ते वाचि धोर्णम् भवति प्रमाणासत्योर्गस्यमानयाः । झनोत्कर्ष गडिका छिनत्ति । ज्यङ्कलोत्कर्षम् । व्यङ्गुलेनोत्कर्षम् । आसत्तौ केशग्राहं युध्यन्ते । केशेषु ग्राहं केशहिं सन्निकष्ठं युध्यन्ते इत्यर्थः । एवं अस्यपनादं युध्यते असिष्वपनोदम् । असिमिरपनादम् । हस्तग्राहम् । हस्तेषु ग्राहम् । हस्तैाहम् । ४० Page #364 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । ज्वर्यपादाने ॥३७॥ त्वरण स्वरा स्वरीति सौत्रभारतम् । स्वरायां गन्यमानापां नपादाने वाचि धीम् भवति । शय्योत्थायं धावति । शय्यार उत्थाय । मुखमनाउनाद्यवश्यकायं कृत्वा स्वरत इत्यर्थः । एवं स्तमरंध्रापकर्ष पयः पिबति । स्तनरंध्रादपकर्षम् । चाष्टापवर्षे मयूरान् भक्षयति । भाष्ट्रादपकर्षम् । वेत्यनु| वर्तनात् शस्याया उत्थाय धावति । स्वरीति किम् । आसनादुत्थाय गच्छति। इपि ॥२०॥ स्वरीसि वर्तते । इबन्ने वाचि त्वरायां गम्यमानायां धो. संम् भवति । यष्टिग्राहं युध्यन्ते । यष्टिं पाहम् त्वरया युद्धप्रहरणननपेक्ष्य यष्टिमादाय युध्यते इत्यर्थः । एवं पटापकर्ष धावति पटामपकर्षम् । स्वरीत्येव खड्गं गृहीत्वा युध्यन्ते । स्वाङ्गे ध्रुवे ॥ ३८१ इपोलिवर्तते । यस्मिनिधनष्टपि प्राणिनां मरणं न भवति तदध्रुवं स्वाङ्गम् । तस्मिन्निवन्ते वाधि धार्णम् भवति । अक्षि. निशाचं जल्पति । माक्षणीनिकोचम् । भूक्षेपं जलपति । भुवं क्षेपम अंगुलिनिकाटं जल्पति । अंगुलिं निकोटं जल्पति । अध्रुध इति किम् । शिर सक्षिप्य जल्पति । अदवं मूर्तिमत्स्यांग प्राणिस्थ. मविकारजम् । अतस्थं तत्र दृष्टं च तेम चेतत्तथा युतम् । आद्यैश्चतुर्मिविशेषणैालाधुद्धि फलशोकादिरहितमाणिस्थं वस्तु स्वांगमुक्तम्। अत्तत्स्थं तन्त्रदृष्टं चेत्यनेन भूमिपतितकेशादिपरिग्रहः । तेन चेत्तत्तथायुतमित्यनेन काष्ठादिप्रतिमायां स्थितं पाण्यादि संगृहीतम्। सक्ले णे ॥४०॥ - Page #365 -------------------------------------------------------------------------- ________________ जैमेन्द्रव्याकरणम् । ३५३ इपीति वर्तते स्वांग इति वा । सह क्लेशेन दुःखेन वर्त्तते इति सक्शं क्लिश्यमानमित्यर्थः । इयन्ते स मे स्वाङ्गे वाचि चोर्णम् भवति । वर्थोऽयमारम्भः । सरः प्रतिमेषं युध्य न्ते । सरांसि प्रतिपेषम् | सरांसि पीडयता युध्यन्ते इत्यर्थः । एवं शिरः प्रतिपेषम् । शिरांसि प्रतिपेषम् । विशिपतिपदिकंदो व्याप्यासेव्ययोः ॥ ४१ ॥ - इपीति वर्तते । विश्यादिभिः कार्येन व्यापनीय द्रव्यं व्याप्यम् । क्रियारूपं तात्पर्येण आसेवनीयनासेव्यम् । क्रियाधारभूतमुपचाराहू उपसण्यासव्यम् । विधि पति पदि स्कन्द इत्येतेभ्यो धुण्यः उपाध्ये आसेव्ये च वाचि णम् भवति । गेहानुप्रवेशमास्ते । वृत्या व्यापनस्यासेवनश्य वाकत्वात् द्वित्वं न भवति । वाक्यपक्षे व्याप्यमानस्य द्रव्यस्य द्वित्वम् । आसेव्यधिवक्षायां तु मुख्यस्यासेव्यस्य क्रियारूपस्य द्विश्वम् । गेह मेहमनुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातमास्ते । गेहमनुप्रपादमास्ते । गेहं गेहमनुप्रपादम् । गेहमनुप्रपाद्मनुप्रपादम् । गेहावस्कन्दमास्ते । गेहं गेहमवस्कंदम् । गेहमवस्कदमधस्कंदम् । वेत्यधिकारात् गेहूं गेहमनुप्रविश्य गेहमनुप्रविश्याकुप्रविश्यास्ते । वो सायामाभीक्षरये च द्वित्वम् । व्याप्यासेव्ययेोरिति किम् । गेहमनुप्रविश्य भुङ्क्ते । खम् चाभीक्ष्ण इति यद्यप्यासेव्ये णम् सिद्धः । तथापि वाक्सविकल्पार्थमिदम् । 。 - तृष्यस्वोः क्रियान्तरे काले ॥ ४२ ॥ पीति वर्तते । इबन्ते कालवाचिनि वाचि तृषि असु इत्येताभ्यां णम् भवति क्रियान्तरार्थे यद्यनुप्रयुज्यमानक्रियापे. क्षया क्रियांतरे वृत्तिरित्यर्थः द्वचहापतर्षं गाः पाययति Page #366 -------------------------------------------------------------------------- ________________ ३५४ महावृत्तिसहितम् । द्वयमपतर्षम् । त्र्यहापतर्षम् | त्र्यहमपतर्षम् । द्व्यहारयास गाः पाययति । द्वयमत्यासम् । त्र्यहनत्यासम् । कालाध्वन्यविच्छेद इतीपू । तृष्यस्वरिति किम् । द्वयहमुपोष्य भुङ्क्त े । क्रियांतर इति किम् । अहरत्यस्य गतः । अत्रास्यतिर्न क्रियान्तरे वर्तते किंतु रानावेष | काल इति किम् । पञ्च पूलान् अस्यस्य तिलान् भक्षयति । नाम्न्यादिशिग्रहः ॥ ४३ ॥ इपीति वर्तते । इबन्ते नामशब्दे वाचि प्रदिशिग्रह्निभ्यां णम् मधति । नामादेशमाचष्टे । नामान्यादेशम् । नामग्राहमाकारयति । नामानि ग्राहम् । भावनिष्टोक्तौ कृञः त्काणमौ ॥ ४४ ॥ सिंज्ञके वाचि प्रनिष्टोक्तौ गम्यमानायां कृजः तकायामौ भवतः । वेत्यधिकारात टकाये सिद्ध पुनः स्काग्रहण क इत्यनेन वृत्तिविकल्पार्थम् । भादीति तत्र वर्तते तेनेात्सर्गो तकाल्ये सविकल्प न स्यात् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृषल नीचैःकृत्याचष्ठ । नीचैः कृत्वा । नीचैः कारन् । उच्च - मन प्रियमाख्येयम् । नीचैराख्यायमानमनिष्ठ भवति । ब्राह्मण कन्या ते गर्भिणी । तर्हि वृषल उच्चैःकृत्याचष्टें । उच्चैः कत्वाउच्चै कारम् । कन्यागर्भः उच्च राख्येयमाना अनिष्टः । अनिष्टोक्ताबिति किम् | उच्चैःकृत्याचष्ट पुत्रस्ते जात | तिरश्च्यपवर्गे ॥ ४५ ॥ । अपवर्गः समाप्तिः तिर्यच्छन्दे वाचि अपवर्गे गम्यमाने कृञः टकाणौ भवतः । तिर्यक्कृत्य गतः । तिर्यक्कृत्वा । तिर्यक्कारम् । समाप्य गत इत्यर्थः अपवर्ग इति किम् । तिर्यक् कृत्वा काष्ठं गतः । तिरश्चीति तिर्घ्यदानुकरण निर्देशः । प्रकृतिवदन्डुकरणं भवतीति रूपसिद्धिः । Page #367 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । खङ्गतस्त्ये कृभुवः ॥ ४६॥ तस्त्या यस्मात्तत्तथोक्तम् । तस्त्ये स्वाङ्गे वाचि क भू इत्येताभ्यां त्काण मौ भवतः । भिन्न योगनिर्दिष्टत्वाद्यथासंख्यमत्र न भवति । मुखतःकृत्य गतः । मुखतः कृत्वा । मुखतःकारम् । पृष्ठतःकृत्य पृष्ठतः कृत्वा । पृष्ठतःकारम् । मुखताभूय । मुखताभूत्वा । मुखतातावम् । पृष्ठतोभूय । पृष्टताभूत्वा । पृष्टतामाक्षम् । अपादानेदीयरूहोरिति आदिभ्य उपसंख्यानमिति वा तसिः । स्वाङ्ग इति किम् । सर्वतःकृत्वो। तस्त्यग्रहणं किम् । मुरवीकृत्य गतः। त्यग्रहणं किम् । मुस्ये तस्यति मुख्यतः प्रमुखत मुखतसं कृत्वा मुखताकृत्य ।। नाधार्थत्ये व्यर्थे ॥ ४७ ॥ नार्थो धार्थश्न त्यो यस्मात्य तथोक्तः। नार्थत्ये थार्थत्ये च शब्दे व्यर्थ वाचि कभू इत्येताभ्यां स्काणमौ भवतः विनाकत्य गतः। विनाकृत्वा । बिनाकारम् । विनाभूय । वि. ना भूत्वा । विनासायम् । नाना नाना कृत्य गतः । नानाकृत्वा । नाना कारम् । नानाभूय । नानाभूत्वा । नाना भावम् विनाभ्यां नानाजी नसह इति नानाजी भवतः । धार्थत्ये अद्विधा द्विण कृत्य गतः । द्विधाकत्वा । द्विधाकारम् । द्विधाभूय । द्विधाभूत्वा । द्विधाभावम् । अद्वैधं द्वैधं कृत्य गतः। द्वैधं कृत्वा ।वैधंकारम् । द्वैध भूय । द्वैधं भूत्वा । द्वैधं भावम् । अद्वेधा द्वेधा कृत्यगतः । द्वेधाकृत्वा । द्वेधाकारम् । द्वेधाभूय । द्वेधाभूत्वा । द्वेधाभावम् । संख्यायाविधार्थधा । द्वित्रेमज । एकधा । एकध्यंविधातं अर्थग्रहणं स्वरूपमात्रनिरासार्थम , त्यग्रहणं किम् । नाधाथै वाचीत्युध्यमाने इहापि स्यात् । अहिरुक हिरुकृत्वा पृथक्त्वा विर्विकल्येन विधास्यते । Nandelintinent m am Page #368 -------------------------------------------------------------------------- ________________ - and ३५६ सहात्तिसहितम् । व्यर्थमात्रमत्र विवक्षितं न धिः । अर्थ इतिकिम् । नाना| कृत्वा काष्ठानि गतः । तूष्णीमि भवः ॥४८॥ सूष्णीम्शब्दे वाघि भूइत्येतस्मात् काणमौ भवतः ।। तूष्णीभूयास्ते । तूष्णीभूत्वा । तूष्णीं भावः । अन्वयानुलोम्ये ॥ ४ ॥ श्रानुलोम्यमनुकूलता । अन्वच्छब्दे वाघि भानुलाम्ये गम्यमाने भुवः स्काणमौ भवतः । अन्वरभूत्वा । अन्वरमावम् । भानुलाम्य इति सिम् । अन्वभूत्वा प्रास्ते । पश्चाद्धत्वेत्यर्थः । अन्वचीति निर्देशः प्रकृतिबदमुकरणमिति न्यायात । शकवृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थे तुम् ॥ ५० ॥ शकादिषु अस्त्यर्थेषु च धुषु वाक्ष धोस्तुम् भवति । शनोति भोक्तुम् । वृष्णोति मोक्तुम् । जानाति भोक्तम् । ग्लायति भोक्तम् । घटते भोक्तुम् । प्रारम्भते भोक्तुम् । लभते भोकातुम् । प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । अस्त्य थेषु अस्ति भोक्तम् । भवति भोक्तम् । विद्यते भोक्तम् । क्रियायां तदायां वाचि तुम् विहितः अतदायामपि यथा स्थादित्यारम्भः । पर्याप्तिवचनेऽलमये ॥ ११ ॥ पर्याप्तिः प्रभूतत्वं सामर्थ्यच अलमर्थन विशेष्यमाणत्वात्सामध्य मेवावतिष्ठते । पर्याप्तिवचनेष्वलमर्थे विशिष्टे वाहु धोस्तुम् भवति । पर्याप्तो भोक्तम् । समर्थो भोक्तम् । प्रभु - क्तुम् । अलं भोक्तम् । पारयति मोक्तुम् । इदमप्यस्योदाहरणं युक्तम् । पुनरिदं विचारयितुं वाभादीति षसो न भवति । amband Page #369 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३५७ अमैवेति तत्र वर्तते । पर्याप्तिवचन इति किम् । अलङ्करुते कन्याम् । अलं रुदित्वा । समर्थेविप्रति वक्तव्ये गुरुकरण किम् । सामर्थ्य मात्रे मा भूत् । शक्त्वा भुङ्क्ते । बलेन भुते । असम इति किम् । पर्याप्तं भुङ्कं । प्रभूतं भुङ्क्ते । अन्यूनं भुङ्क पूर्वसूत्रे शक्तिः सौकर्ये वर्तते माखमर्थे । कर्तरि कृत् ॥ ५२ ॥ कर्तरि कारके संज्ञास्तया भवन्ति । अनिर्दृिष्टार्थास्त्याः स्वार्थे भावे प्राप्ताः । कारकः | कर्ता । ये कृतः कर्तरि नेष्टाः तेषां करणाधिकरणायोर्य डित्येवमादिरपवाद उक्तः । भव्य गेयप्रवचनीयोपस्थानीय जन्याल्पाव्या पात्या वा ॥ ५३ ॥ 1 भव्य इत्येवमादयः शब्दाः कर्तरि वा निपात्यन्ते । तयेrयं तखार्था इत्यस्मिन् प्राप्ते पक्षे कर्तरि विधानम् । भवत्यसौ भव्यः । सव्यमनेनेति वा । गेयेा माणवकः ङ्गस्य गेया माणवकेन षडङ्गः । प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं शास्त्रं गुरुणा । उपस्थानीयः शिष्यो गुरेः । उपस्थानीयेा गुरुः शिष्येण । जायते असौ जन्यः । जन्यमनेन । जनिवध्येोरित्यै प् प्रतिषेधः । अथवा शक्तिहश्चेति चकारेण जनेयः । आप्लवतेऽसौ आप्लाव्यः । आप्लाव्यमनेन । आपततीत्यापात्यः । श्रापात्यमनेन । लः कर्मणि च भावे चाधेः ॥ ५४ ॥ ल इति लडादीनां नवानामुत्सृष्टानुषन्धनां सामान्येन ग्रहणं जसा च निर्देश: 1 लकाराः सकर्मकेम्यो धुभ्यः कर्मणि कर्तरि च कारके भवन्ति भावे कर्तरि च धिसंज्ञेभ्यः । कर्मणि । क्रियते कटः । गम्यते ग्रामः । कर्तरि करोति कटम् । Page #370 -------------------------------------------------------------------------- ________________ ३५८ महावृत्तिसहितम् । गच्छति ग्रामम् । धेर्भावे । आस्यते भवता । सुप्यते । कर्तरि भास्ते भवान् । स्वपिति भवान् । लौडौचेति वक्तव्ये प्रपञ्चेन निर्देशः किमर्थः सकर्म केम्यो लो भावे मा भूवन् । तयोर्व्यक्तखार्थः ॥ ५५ ॥ ___तयोषिकर्मणोः व्यसंज्ञाश्च तश्चखार्थाश्च भवन्ति । कतरि कृदित्यस्यायमपवादः । कर्मणि कर्तव्यः कटो भवता । भोक्तव्यः ओदनो भवता । भावे आसितव्यं भवता । शयितव्यं भवता । क्तः कर्मणि कृतः कटो भवता । सुकरः कटो अवता । सुपानं पयो भवता । दुः पानं पयो भवता । भावे स्वासं भवता । दुरासं भवता । सुग्लानं भवता । दुग्लानं भवता । प्रात्मकर्म विषक्षायां व्यक्तखार्थप्रयोगविषये सकर्मकाऽप्यवि. वक्षितकर्मकत्वेनाकर्मकात्तः । तेन भावे ज्यादयः । भेत्तव्यं कुसूलेन स्वायमेव । भावकर्म ग्रहणे तु वर्तमाने तयारिति ग्रहणं यथाविधिप्रतिपादनार्थं सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भावे इति । कर्तरि चारम्भ क्तः ॥ ५६ ॥ प्रारम्भः आद्यः क्रियाक्षणः भारम्भे यो धुर्वर्तते तस्माद्यः क्तः स कर्तरि भवति यथाम्राप्तं च मावकर्मणोः। प्रकृतो भवान् कटम् । प्रकृत: कटो अवता । प्रकृतं भवता । प्रभुक्तो भवानोदनम् । प्रभुक्तः ओदनो भवता । प्रभुक्तं भवता । धिभ्यस्तु धिगत्यर्थाच्चेति वक्ष्यति । आधक्रियाक्षणकाले। कटो नाभिनिर्वृतः तस्योपचारात् भूतकालेन प्रकृतशब्देन सामानाधिकरण्यम् । शिलषशीस्थासवसजनरुहज षश्च ॥ ५७ ॥ श्लिषादिभ्यः कर्तरि तो भवति यथाप्राप्तं च भावकर्मणोः । Page #371 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् | ३५० धिर्थाचेतिसिद्ध इह सकर्मकार्थमुपादानम् । इदमेव ज्ञापकम् । अकर्मका अपि भवन्ति । आश्लिष्टः कन्यां देवदत्तः । - शिष्टा कन्या देवदत्तेन । आशिष्टं देवदत्तस्य । अतिशयितो गुरुं भवान् । अतिशयितो भवता गुरुः | अतिशयितं भवतः 1 उपस्थिता गुरु प्रधान् । उपस्थिता भवता गुरुः । उपस्थित भवतः । उपासितो गुरु भवान् । उपामितो भवता गुरुः 1 उपासित भवतः । अनूषिता गुरुं भवान् । अनूषितो भवता गुरुः । अनूषितं भवतः । अनुजातो माणवको माणविकाम् | अनुजाता माणविका माणवकेण । अनुजातं माणवकस्य । आरूढो वृक्षं देवदत्तः । आरूढो वृक्षो देवदत्तेन । आरुढं देवदत्तस्य । अनुजीर्णो वृषलीं देवदत्तः । अनुजीर्णा वृषली देवदत्तेन । अनुजीर्णं देवदत्तस्य । रुहे रगत्यर्थत्वादन्यदपि गत्यर्थकार्यं न भवति । आरोहयति वृक्षं देवदत्तेन । कर्मसंज्ञा न भवति । धिगत्यर्थञ्च ॥ ५८ ॥ धिसंज्ञेभ्यः गत्यर्थेभ्यश्च चुभ्यः कस्तयः कर्तरि भवति यथाप्राप्तं च । असितो भवान् । श्रासितं भवता । शयितो भवान् । शयितं भवता । गत्यर्थेभ्यः गतो भवान् ग्रामस् । गतो भवता ग्रामः । गतं भवता । याता भवान् । यातेा भवता ग्रामः । यात भवता | कालभावाध्वभिः कर्मभिः सकर्मकवद्भवति ॥ वत्करणात् स्वाश्रयमपि भवति । अतस्त्रैरूप्यम् । सुप्तो भवान् मासम् । सुप्तो भवता नासः । सुप्त भवता मासम् । श्रोदनपाक सुप्तो भवान् । श्रोदनपाकः सुप्तो भवता । ओदनपार्क सुप्तं भवता । क्रोशं सुप्तो भवान् । क्रोशः सुप्तो भवता । क्रोशं सुप्त भवता । ४१ Page #372 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । अधिकरणे चाद्यर्थञ्च ॥ ५८ ॥ : क्त इति व्रतंते श्रद्यर्था अभ्यवहारार्थाः । श्रद्यर्थेभ्यो धिगत्यर्थेभ्यश्च क्तोऽधिकरणे भवति कर्तरि वाकर्मणि । यथाप्राप्तं च कर्तृकर्म भावेषु अद्यर्थेभ्य: अधिकरण कर्मभावेषु क्तः अधिकरणे प्रस्मिन्निमे भुञ्जते स्म इदमेषां भुक्तम् । इदमेषां पीतम् । तस्याधिकरण इति कर्तरि ता । कर्मणि एभिर्भुक्त श्रोदनः । एभिः पीतं मधु । भावे भुक्त एभिः । पीतमेभिः । धिभ्यः अधिकरणकर्तृ भावेषु तः अधिकरणे इदमेषामासितम् । श्रासिता भवान् । आसित भवता । गत्यर्थेभ्य अधिकरणकर्तृकर्मभावेषु क्तः अधिकरणे इदमेषां यातम् । याता देवदता ग्रामम् । यातेा देवदत्तेन ग्राम: । यातं देवदत्तेन । इह विभुक्ताः भ्रातरः पीता गावः इति मत्वर्थीयोऽकारः । दासगोनौ संप्रदाने ॥ ६० ॥ ३६० दासगोन इत्येतौ शब्दौ निपात्येते संप्रदाने कारके दासन्ति तस्मै दासः । गां हन्ति अस्मै श्रागताय गोनोऽतिथिः । टगत्र निपात्यः । स्त्रियां गोघ्नी देवदत्ता | भीमादयोऽपादाने ॥ ६१ ॥ भीमादयः शब्दाः अपादाने कार के ज्ञातव्याः । भीमादयः शब्दा अन्यत्र साधिता: कारकनियमार्थमिह तेषां पाठः । बिभेत्यस्मादिति भीमः । भोटमः । भयानक । चरुः । प्रस्कन्दनम् । प्रथत्तनम् । समुद्रवन्त्यस्मात् समुद्रः । श्रुवः । श्रुक् 1 भृष्टिः । रक्षा । संकसंति तस्मात् संकसुकः । खलिनः । 1 उणादयेाऽन्यत्राभ्याम् ॥ ६२ ॥ उणादयस्त्या श्राभ्यां संप्रदानापादानाभ्यामन्येषु कारकेषु भवन्ति । करोतीति कारुः । वृश्चति तं वृक्षः । कषितो Page #373 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ऽमी कषिः । ततोऽसौ तन्तुः । वृत्तं तत्र वर्म । चरितं तत्रेति चर्म । भसितं तत्रेति भस्म । ऋचन्ति तथा ऋक् । लस्य ॥३॥ अकार उच्चारणार्थः । लस्येत्ययमधिकारः । यदित अर्द्धमनुक्रमिष्यामः लस्य स्थाने तद्वेदितव्यम् । नव लकाराः पञ्च दितश्चत्वारो ङितः लट् लिट् लुट् लृट् लोट् लङ् लिङ् लुङ्लुङ् एषामनुबन्धापायेन लकारमात्रं स्थानित्वेनाधिक्रियते । त्य इति वर्तते । धोरिति च। धोर्विहितस्य त्यस्य लकारस्य ग्रहणात् लभते चडाल इत्येवमादि परिहृतम् ।। मिब्वस्मस्सिप्यस्थतिप्तसझीड्वहिमहिथासा __ यांध्वंतातांझङ ॥ ६४ ॥ लस्य स्थाने मिबादयः मादेशा भवन्ति । पकारः गोपिदिति विशेषणार्थः । इटष्टकारारबकेट इति विशेष णार्थः । झङो ङकारः प्रत्याहारार्थः । पचामि । पचावः । पचामः । पचसि । पञ्चथः । पचथ । पचति । पचतः । पचन्ति । टितां दविषये आदेशान्तराणि वक्ष्यन्ते। लिटो मानां णलादयः प्रादेशाः वक्ष्यन्ते । लुद पत्तास्मि । पक्तास्थः । पक्तास्मः । इत्येवमादि सेयम् । लृट् पक्ष्यामि । पक्ष्यावः। पक्ष्यामः । लोट आदेशाः वक्ष्यन्ते डितां लकाराणां मविषये च इह तानुदाहरिष्यामः । लङ् । अपचे । अपचावहि । अपचामहि । वल्यते लिङ । लुङ् । अपक्षि। अपक्ष्वहि । अपमहि। लुङ् । अपक्ष्ये। अपक्ष्यावहि । अपक्ष्यामहि । टिटेरे ॥ ६४ ॥ टितां लकाराणां ये दास्तेषां टेरेत्वं भवति। यत्र एक एवाच तत्र व्यपदेशिवद्भावाददन्तत्वमुक्तम् । यत्र च तदादिन्ये Page #374 -------------------------------------------------------------------------- ________________ ३६२ महावृत्तिसहितम् । नास्ति तत्रापि व्यपदेशिवद्भावात्तदादित्वम् । पचे । पचावहे । पचामहे । थासःसे इति वक्ष्यति। पचसे । पचेथे । पचवे। पचते । पचेते । पधन्ते । लिट् । पेचे । पेचिवहे । पेचिमहे । लुट् । पक्ताहे। पक्तास्वहे । पक्तास्महे । लृट् । पक्ष्ये । पक्ष्यावहे । प्रत्यामहे । लोटो वक्ष्यति प्ररुतानां मिड दस्य टेरेत्वम् । तेनेह न अधति पचान इति । थासः से ॥६५॥ टिग्रहणमनुवर्तते । टितो लकारस्य थासः स इत्ययमादेशो भवति । पचसे । पेचिषे पक्तासे । पत्य से । एशिरसे. विधानेषु किं स्यादेत्वे प्रयोजनम् । प्रादेशे तु कृते मा भत् सापकं सवितादिषु। लिटस्तझयोरेशिरे ॥ ६६ ॥ लिटादेशयोस्त झ इत्येतयोः एश् इरे इत्येताबादेशी भवतः । शकारः सर्वादेशार्थः परस्यादिर्मा भत् । पेचे । पेचिरे। नेमे । नेमिरे । मानां णत्वमथायुमणलतुसुसः ॥ ६ ॥ लिट इति वर्तते । लिटर माना स्थाने ययासंख्यं णलादयो नव आदेशा भवन्ति । गकारः ऐवर्थः । लकारः सर्वादेशार्थः । म इति द्वयोरकारयोः प्रश्लेषनिदेशः सर्धादेशार्थः । प्रत्यस्याकारस्याकारवचने प्रयोजनाभावात सर्वादेश इति चेत् समसंख्यत्वं प्रयोजनं संभाव्येत । अथवा धारिति कानिदेशात् परस्यादेः थकारस्थाकारः । पपाच । पेचिव पेचिम । पपक्य । पेचिष । पेचथुः । पेच । पपाच । पेचतुः। पेचुः । थेचोपदेशः इत्यादिना वेद । सैटीति एत्वं च । वमयोः कयादितिनियमादिद। - - Page #375 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३६३ विदा लटा वा ॥ ६८ ॥ मानामिति वर्तते । वेतेरुत्तरेषां लटा मानां स्याने वा - लादयो भवन्ति । वेद । बि । विद्म । वेत्थ । विदथुः । विद । वेद । विदतुः । विदुः । न च भवन्ति । वेद्मि । विद्वः । विद्मः । वेत्सि | वित्थः । वित्थ । वेति । वित्तः । विदन्ति । विदेरिति कानिर्देशात् ज्ञानार्थस्य ग्रहण लाभार्थस्य शेन व्यवधा नात् । ब्रुव ग्रहश्च ॥ ६८ ॥ मानामिति वर्तते । लटो वेति वर्तते । ब्रुब उत्तरस्य लटा मानां वा जलादयो भवन्ति । तत्सन्नियोगे ब्रुब आहादेशः । अकार उच्चारणार्थः । तथास्मद इत्युत्तरत्र प्रतिषेधात् अत्र पञ्च ग्रहणम् । श्रात्थ । श्राहथुः । आह । श्राहतुः [: । आहुः । सिपस्थे कृते ग्राहस्थ इति हकारस्य थकारः । खरोति चटर्बम् । यद्यत्र स्थानिवद्भावात् ब्रुव ईडिति ईट् स्यात् कलादिप्रकरणे प्राहस्थ इति वचनमनर्थकं स्यात् । न च भवति । ब्रवीषि । ब्रूथः । ब्रवीति । ब्रूतः । ब्रुवन्ति । न यास्मदः ॥ ७० ॥ ब्रूत्रः परस्य थस्यास्मदश्च पूर्वोक्ता आदेशा न भवन्ति । 1 ब्रवीमि । ब्रूवः । ब्रूमः : । ब्रूध लोटो लवत् ॥ ७१ ॥ लोटो लङ इव कार्यं भवति । लोडादेशानां लङादेशानामिव कार्यमतिदिश्यते इत्यर्थः । पचाव । पचाम । ङितः सखं सिद्धम् । पचतम् । पचत । पचताम् मिप्यस्थतसे मृत तामेतेत सिद्धम् । एरुरिति उकारः पुरस्तादपवादन्यायेन एर्मेइति इखमेव बाधते न जुसादेशम् । एवं च यथा अदुः अधुरिति f Page #376 -------------------------------------------------------------------------- ________________ महात्तिसहितम् । भवति तथा यान्तु पान्तु इत्यत्रापि जुसादेशः प्राप्नोति नैष दोषः वक्ष्यते श्रात लङो वेत्यत्र लङ् ग्रहणस्य प्रयोजनं लडंव यो जङ् तस्य जुस् भवति अतिदेशेन यो लङ् तस्य मा भूत उडवदिति तांतावत् तेनाडागमो न भवति । एकः ॥ ७२ ॥ लोट इति वर्तते । भानामिति च । लाटो मानाभिका. रस्य उकारादेशी भवति । इखस्यापधारः । पचतु । पचन्तु । करोतु । कुर्वन्तु । मिसिपोरादेशान्तरमुत्वस्य बाधकं वक्ष्यते । से पिच्च ॥ ३ ॥ लोट इति वर्तते । सेहिरादेशी भवति अपिञ्च । लुमीहि। प्राप्नुहि । राध्नुहि। मेनिः ॥ ७४ ॥ लोटो मेर्निरित्ययमादेशो भवति । पचानि । करवाणि । प्रामेतः ॥ ५ ॥ लोट इति वर्तते । लोडादेशस्य एकारः तस्य आमित्ययमादेशो भवति । निर्दिश्यमानस्यादेशो भवति । पचेषाम् । पचताम् । पचेताम् । पचन्ताम् । स्वोवामौ ॥ ७६ ॥ लोट इति वर्तते एत इति च । सकारवकाराभ्यां परस्य एत अम् इत्येतावादेशी भवतः । परस्व । पचध्वम् । वयस्व । वयध्वम् । पिचाडस्मदः ॥ ७ ॥ लोट इति वर्तते । लाटास्मदः आडागमो भवति - Page #377 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ३६५ पिश्च । करवाणि । करवाव । करवाम । करवे । करवावहै । करवाम है । एत ऐ ॥ ७८ ॥ arciseमद इति वर्तते । लोटेोऽस्मदः सकारस्यैकारा - देशो भवति । निर्दिश्यमानस्यादेशे । ऽयमामोपवादः । करवै । करवावहै । करवामहे । चिनवै । चिनवावहे । चिनवामहे । ङितः : सखम् ॥ ७८ ॥ T अस्मद इत्येव । ङिते। लकारस्य योस्मत्तस्य सखं भवति । लङ् । अपचाव । अपचाम | लिङ् । पचेव । लुङ् । अपाक्ष्व । अपाम । लृङ् | अपक्ष्याव | अपक्ष्याम । स ॥ ८० ॥ ङित इति वर्तते डिल्लकारसम्बन्धिन इकारस्य खं भवति मविषये । लङ् । अपचः । अपचत् । पचन् । लिङ् । पचेरन् । पचेत्। लुङ् । अपाक्षीः । अपाक्षीत् । लृङ् । अपक्षयः । अपक्ष्यत् । अपक्ष्यन् । मइति किम् । अपचावहि । अपचामहि । मिध्यस्थत सोऽमृततताम् ॥ ८१ ॥ डितां लकाराणां मिप् थस् थ तस् इत्येतेषां यथासंख्यं संत ताम् इत्येते आदेशा भवन्ति । अपचम् । अपचतम् । A अपचतम् । श्रपचताम् । लिङ् । पश्चेयम् । पचेतम् । पचेत । पचेताम् । लुङ् । अपाक्षम् । अपाक्तम् । अपाक्त । श्रपाक्ताम् व्रजेत्यादिने । झला झलीति सखम् । लृङ अपक्ष्यम् । अपक्ष्यतम् अपक्ष्यत । अपक्षयताम् । लिङः सीयुट् ॥ ८२ ॥ { लिङादेशानां सीयुडागमो भवति । मेयासुटो विधानाहे सीयुट् द्रष्टव्यः । टकार: टिदादिरिति विशेषणार्थः । उकार Page #378 -------------------------------------------------------------------------- ________________ ३६६ महावृत्तिसहितम् । ୧ उच्चारणार्थः । पचेय । पचेव हि । पचेमहि । पचेथाः । पचेयाथाम् । पचेध्वम् । पचेत । पचेयाताम् । पचेरन् । रुदादेग इति वर्तमाने लिङो ऽनन्त्यसखमिति मोयुट्सकारस्य सुट्तथोरिति सुट्सकारस्य च खम् । आशिषि लिङ् । पक्षीय । पक्षीaft | पक्षीमहि । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीध्वम् । पक्षीष्ट । पक्षीयास्ताम् । पक्षीरन् । यासु भो ङित् ॥ ८३ ॥ लिङ इति वर्तते । लिङो मविषयस्य यासुडागमो भवति fisa | सीयुटो ऽपवादोऽयम् । अत्र किदाशिषोति वचनात् विच्या दिलक्षणस्य लिङ इहोदाहरणम् । कुर्याम् । कुर्याच । कुर्याम | कुर्याः । कुर्यातम् । कुर्यात । कुर्यात् । कुर्याताम् । कुर्युः । कृञो ये व इति विकरणस्य खम् । झेर्जुखीति जुस् उसीति पररूपम् । स्थानिवद्भावादेव लिङादेशस्य ङित्वे सिद्धे यासुटो ङिद्वचनं ज्ञापकं लकाराश्रयमादेशानां ङित्वं टित्वं च न भवति तेन श्रचिनवमित्येपू सिद्धः । पचमाना स्त्री टित इति ङीत्यो न भवति । किदाशिषि ॥ ८४ ॥ 1 आशिषि लिङो यासुट् किद्भवति । ङित्वे प्राप्त कित्वं विधीयते । ज्यर्थं नागर्तेरेबर्थं च । उद्यासम् । उह्यास्व । उह्यास्म । उाः। उह्यास्तम् । उद्यास्त । उद्यात्। उद्यास्ताम् । उद्यासुः । जागर्यासम् । जागर्यास्व । जागर्योहन । जागुर विजि गलिङतीत्येम् । रन्नज्मेटः ॥ ८५ ॥ लिङादेशयोग इट् इत्येतयोर्यथासंख्यं रन् अत इत्येतावादेशौ भवतः । पचेरन् । पक्षीरन् । कोन्तइत्यस्यायमपवादोऽयम् | पक्षीय । क्षीयाशीः प्रवेषु मिङाकांक्षमित्येवमादिना प्राप्तस्य पस्य निवृत्त्यर्थं तपरकरणम् । Page #379 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । सुट तयोः ॥ ६ ॥ लिको यौ तकारथकारी तयोः सुहागमो भवति । अग. विषये लिङ् प्रयोजयति । गे सखेन भवितव्यम् । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीष्ट । पक्षीयास्ताम् । भेर्जुस् ॥ ८॥ लिडादेशस्य शेर्जुसित्ययमादेशो भवति । अन्तादेशापवादः । कुर्यः । क्रियासुः । निर्दिश्यमानस्यादेशो न यामुटः । थवित्सेः ॥ ८ ॥ __ थसंज्ञकवेत्तिसि इत्येतेभ्यः परस्य शेर्जुमादेशो भवति।डित इति वर्तते । तत्र लिङ प्रादेश उक्तः । तृङः स्येन व्यवधाममस्ति लुडोपि सेरिति भविष्यति पारिशेष्यात्थविद्ग्रहण अर्थम् । अबिभसः। अजागरुः । उसोत्ये । विदेः । अविद्धः । अकाषुः । अहायुः। प्रातः ॥६॥ सेरिति वर्तते । माकारान्ता सेः परस्य झर्नुस् भवति । श्रतिकृतं रातः परत्वं रुपि कृते त्याप्रयलक्षणेन सेः परत्वं मत उसयगतमानन्तर्य झरस्ति । अस्थुः । अगुः । अयुः । मदुः। अधुः । त्यानयलक्षणेन ओरिति पूर्वेणैव सि? नियमार्थमेतत् । अत एव सेरुपि कृते नान्यस्मात् अभवन्निति । लङो वा॥०॥ आत इति वर्तते । आकारान्तात्परस्य ललादेशस्य फेर्वा जुस् भवति । मयः । अयान् । अधुः । मधान । ननु लङ् ग्रहणममर्थकम् । स्ति इति वर्तते । पारिशेष्यात् लक एवं संप्रत्ययः मानर्थकम् इह लडेछ यो लङ् तस्य झर्जुस् भवति । - Page #380 -------------------------------------------------------------------------- ________________ - महावृत्तिसहितम् । अतिदेशे मा भूत् । यान्तु । वान्तु। थवित्सेरित्यनेनापि मुख्यस्य लको ग्रहणादिह न भवति । बिभ्यतु । जाग्रतु । विदन्तु । द्विषः ॥१॥ लो वेति वर्तते । द्विषः परस्य लडो केर्वा जुम् भवति । अद्विषुः । अद्विषन् । अनिगन्तत्वाज्जुसीत्येप्न भवति । मिशिद्दः ॥ २ ॥ मिङ शितश्च त्या धोर्विहिताः गसंज्ञा भवन्ति । भूयते । नयति । रोदिति । शित् । पचमानः । गसंज्ञाश्रयो विकरण एप भवति । शेषोऽग एव ॥ ३ ॥ मिशिद्भ्यामन्यः शेषः । धोरित्येवं विहितस्य शेषः अगसंज एव भवति । लविता । लवितुम् । लवितव्यम् । अगसंज्ञाकार्यमिडागम एप च । धोरिति विशेषणं किम् । जुगुप्सते। श्रीकाम्यति । लूभ्याम् । अमित्वम् । एवकार उत्तरार्थः । अगप्रदेशाः । वलाधगस्येटगागयोरित्येवमादयः। लिट् ॥ ४ ॥ एक्शब्दोऽनुवर्तते । लिडादेशो मिङ् अगसंज्ञ एव भवति । पेचिय । शेकिथ । वोपदेशइत्यादिनेट् । सेटीत्येवच खम् । गसंज्ञासमावेशनिवृत्यर्थ मेवकारोऽभिसंबध्यते । तेरिम इत्यत्र गसंज्ञायामसत्यां तदाश्रयः शप् न भवति । लिङाशिषि ॥५॥ एवेति वर्तते । नाशिषि यो लिङ् तदादेशश्चागसंत एवं भवति । भावे जागरिषीष्ट । कर्मणि लविषीष्ट । अगसंज्ञायां Page #381 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । गाश्रयं लिङोनन्स्य सखमिति सखं न भवति । एवकाराधिकारात् गसंज्ञासमावेशो न भवति । यदि स्याद्यक् प्रसज्येत । आशिषीति किम् | जागृयात् । जागृयातास् | जागृयुः । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यापस्य चतुर्थः पादः समासः । समाप्तश्च द्वितीयेाऽध्यायः । feofमयं लोके सान्वयं संप्रतीयते । तत् सर्वं धातुभिर्व्याप्त शरीरमिव धातुभिः । ३६ Page #382 --------------------------------------------------------------------------  Page #383 -------------------------------------------------------------------------- ________________ RecordP n tarnatantattituataracetatter A r emiewOtheatrenceNNDIA जैनेन्द्रव्याकरणम् । ड्याम्मृदः ॥ १॥ डी इनि स्वरूपग्रहणम् । प्राबिनिटापडापोः सामान्येन ग्रहणम् । मृदितिसंज्ञानिर्देशः अधुमृत कत्हत्साः इति यदितजर्वमनुक्रमिष्यामः आ कपो विधानात् ड्यन्तादाबन्तान्मृद्पाच तद्भवतीत्येवं वेदितव्यम् । ननु वक्ष्यमानास्त्याः पर इति नियमेन पर प्रयुज्यन्ते धाः परत्वञ्च तव्यादिभिराक्रान्तम् । मिङन्तं च क्रियावाचि सुबन्तमपि पद क्रियासापेक्ष क्रियात्वभूतमित्यतः पारिशेष्यात डयाम्मृद एव भविष्यन्ति एवं तहि वाक्यान्मा भूवन् वृद्धस्य उपगोरपत्य मिति गुपदभसंज्ञाश्च प्रयोजनम् । दरकार यजादिग्रहणानि च ड्यामृदः विशेषणानि न समर्थ विभक्त्यन्तस्येति अधिकारः क्रियते। दुइति मृदूपम् । दु ज्ञानामपत्यमित्यत्र मृदू पापेक्षया वावृद्धादारिति दुःलक्षण, फिञ् न भवति अदुलक्षण एव फिरदोरिति फिर्भवति । दक्षाणामपत्यमिति मृद्पापेक्षया अदन्तलक्षणः इञ् भवति । घटेन तरतीत्यत्र मृदपेक्षया नौद्यचष्ट इति "द्वय लक्षणष्ठः सिद्धः" वाचा तरतीत्यत्र न भवति । मृद्गणे लिङ्गविशिष्टस्यापि ग्रहणमिति सिद्ध याबग्रहणं किम् । कालितरा । मालितरा । एनिका । हरणिका। परमपि हृत बाधित्वा स्त्रीत्या यथा स्यात् अथ घरूपकल्पचेलड्ब्रुबगोत्रमतहते प्रोऽनेकाचः करण इति प्रादेशवचनसामादितल्लभ्यते एव तर्हि मृद्ग्रहणे लिङ्गविशिष्टस्यापि परिभाषेयमनित्येति ज्ञाध्यते तेन गमतीति उगिल्लक्षणे नुम्न भवति । युवती पश्येति जिन भवति । सख्या । सख्यः । इति च णिन्न भवति । हेभवति भगवति अघवति इत्यत्र भवद्भगवदघवतोवारि:कावचरिस्यादि। meme Page #384 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । त्येष विधिन भवति । इह त्यग्रहणं न कर्तव्यम् । कथं युवतितरवामरुतरा । हृदंतत्वायुवतिशब्दस्य मृत्संज्ञा वामोरुशब्दा स्यापि मृदमृदारेकादेशी मृद्ग्रहणेन गृह्यते । अजादिषु हलन्तादाप विधास्यति डापि च टिखेन भवितव्यमिति एकादेशी नास्ति तस्मात् ङयाप्ग्रहणं कर्तव्यम् । स्वौजसमौट्छष्टाभ्यांभिस्भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङयोस्सुप् ॥२॥ ड्याम्मृदः स्वादयो भवन्ति । उत्साराद्यनुवन्धनाशः अनेन विहितानां स्वादीनां कर्मणीवित्येवमादिना विभक्तिनियमसाधने स्वार्थ इति वचन नियमश्च ज्ञातव्यः । मन्तात्तु कुमारी। कुमार्यो । कुमार्यः । कुमारीम् । कुमार्यो । कुमारीः । कुमार्या । कुमारीभ्याम् । कुमारीभिः । कुमार्यै। कुमारीभ्याम् । कुमारीभ्यः : कुमार्थाः । कुमारीभ्याम् । कुमारीम्यः । कुमार्याः । कुमार्योः । कुमारीणाम् । कुमार्याम् । कुमार्योः । कुमारीषु । प्राबन्तात् । माला । माले । मालाः । मालां । माले। मालाः । मालया । मालाभ्याम् । मालाभ्यः । मालायै। मालाभ्याम् । मालाभ्यः । मालायाः। मालाभ्याम् । मालाभ्यः । मालायाः। माल योः । मालानाम् । मालायाम् । मालयोः । मालासु । एवमावंतात् । दामाबहुराजादयो नेयाः । मृदः दूषद् । दृषदौ । दूषदः । द्रुषदम् । दूषदौ । दृषदः । दृषदा । इषद्भ्याम् । दृषद्भिः । दूषदे। दूषद्भ्याम् । दूषद्भ्यः । द्वषदः । दृषद्भ्याम् । दृषद्भ्यः । दृषदः । दृषदोः। दृषदाम् । दृषदि । दृषदोः । दूषत्सु । स्त्रियाम् ॥३॥ स्त्रियामिति प्रकृतिविशेषणम् । यदित ऊर्द्ध मनुक्रमिष्यामः स्त्रिया वर्तमानान्मृदः स्वार्थे तद्वेदितव्यम् यदि स्त्रियाम Page #385 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । भिधेयायामिति स्यातू द्विबहून स्याताम् । कुमार कुमार्य इति एकत्वात् स्त्रीत्वस्य अनेकत्योत्पत्तिश्च न स्यात् । कालितरा । भावप्रधानत्वात् स्त्रियामितिनिदेशस्य कुमारी देवदत्तेति सा. मानाधिकरण्यं च न स्यात् । अथापि स्त्रीसमानाधिकरणा. न्मृद इत्यभ्युपगम्येत एवमपि भूतमियं नारी । कारणमियं. कन्या । आवपनमियमुस्तिकेति भूतशब्दादिषु स्त्रीत्याः प्रस. ज्येरन् तस्मात् स्त्रियांवर्तमानान् मृद इत्येवाधिकृतम् । वक्ष्यति अजा । देवदत्ता । स्त्रियामिनि किम् । अजो देवदत्तः । शब्दजनितप्रत्ययवर्गाः स्त्रीत्वादय इहाभिप्रेताःन वस्तुवाः अव्याप्त शब्दो हि श्रोत्रपथं गतो लिङ्गसंख्यावन्तं स्वप्रत्ययं जनयति स प्रत्ययः । खदादिषु रसादिषु अभावादिषु च शब्देषु संभवति । अजाद्यतष्टाप् ॥४॥ अजादिभ्यः अकारान्तेभ्यश्च मृदः स्त्रियां वर्तमानेभ्यष्टावित्ययं त्यो भवति । पकारः टाडापोः सामान्यग्रहणार्थः। टकारः सामान्यग्रहणाविघातार्थः अन्यथा एकानुबन्धकग्रहणे न द्वयनुबन्धकस्येति विघातः स्यात्। बाधकबाधनार्थमनकारान्तार्थ च अजादिग्रहणम् । अजा । एडका । अश्वा । चटका । माषिका। जातेरयोदुइत्यस्यापवादः । बाला । हेाढा । पाका । वत्सा - मन्दा । विलाता । वयस्यनंत्य इत्यस्य प्राप्तिः । पूर्वापहाणा । अपरापहाणा। टिल्लक्षणस्यापवादः । निपातनाराणत्वम् । संभस्त्राजिनसणपिंडेभ्यःफलादाप् । संफला । भस्त्राफला अजिनफला। सणफला । पिंड फला । सत्याकाण्डप्रान्त शतकेभ्यः पुष्पादाप । सत्पुष्पा । प्राकपुष्पा । काण्डपुष्पा प्रांतपुष्या। शतपुष्पा । एकपुष्या । पाककर्णपर्णपुष्कफलमूलवालधोरित्पस्यापवादः । शूद्राचामहत्पूर्वात जाति - - Page #386 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । श्चेत् । शूद्दा नाम जातिः । श्रमहत्पूर्वादिति किम् । महाशूद्री आभीरजातिरियम् । अमहत्पूर्वादिति शब्दपरस्य महतः मात्वं न भवति । जातिरिति किम् । शूद्रस्य भार्या शूद्री । पुयोगादीकारः । अमहत्पूर्वादिति प्रतिषेधवचन ज्ञापकं भव। त्यत्र प्रकरणे तदन्तविधिरिति तेन महाजा । धीवरमतिक्रान्ता अतिधीवरी । अतिभवती। अतिमहतीति सिद्धम् । ऋञ्चा। अष्णिाहा । देवविशा । हलंतादा। ज्येष्ठा । कनिष्ठा । मध्यमा। पुंयोगलक्षणा प्राप्तिः । कोकिला जाति: । मलांताच टाप् । अमला। षकाराद्यजः टा। शार्कराक्ष्य । पौतिमाष्या। गौकक्ष्या। मतः खल्बपि स्वदा । देवदत्ता । तपरकरणं किम् । क्षीरपाः स्त्री। आवद्यात् ॥ ५॥ आवट्यशब्दादाप भवति। श्रवटस्थापत्यं स्त्री आवशा। यज इति की विधि पवादः । पुरस्तादपवादोयं फटो न बाधकः । पावट्यायनी। उगिन्नान्डी ॥ ६ ॥ ___ उक इत् यस्य त्यस्य मृदो वर्णस्य वा तदन्तात् ऋकारान्तेभ्यो नकारान्तेभ्यश्च मृदः स्त्रियां वर्तमानेभ्यः ङीत्या भवति । डकारः हलड्यापइत्यत्र विशेषणार्थः । गोमती। तत्रभवती । पचन्ती । उगिदितियदीदं त्यग्रहणमेव स्यात् त्यग्रहणे यस्मात तदादेरिति इह न स्यात् । अतिभवती । निगोमती । अश मृद्विशेषणमेव स्यात् मृद्ग्रहणेन तदन्तविधिरिति तथापीह न स्यात् । अतिमहतीति । तस्मान्नेदं त्यग्रहणमेव नापि मृद्ग्रहणमेव अपि त्वेकदेश ग्रहणमिदम् । उक् इत् यस्यैकदेशस्य तदन्तान्मृद इति स चैक देशः त्योसृद् वर्णश्च संभवति । त्यः श्रेयसीत्यादि । सृद् तत्र भवनीत्यादि । वर्ण पुमासमतिकाता Page #387 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ५ अतिपुंसीति । पुनाते मुसुको मूस्थिति सकारो वर्णः उगित् यद्यागमेषु वर्ण उगिदिति ङीविधिर्विधीयते तुक्यपि प्राप्नोति अग्निवित्कन्येति । उभयेोरुकारयोर्ग्रहणसामर्थ्यादिहैव भवति नान्यत्र । भञ्चतेरुपसंख्यानं नियमार्थं कर्तव्यम् । प्राची । प्रतीची । उदीची। धोरुतः नान्यस्मात् । उखास्त्रत्कन्या रान्तात् कर्त्री । हर्त्री । नकारान्तात् । दण्डिनी । छन्त्रिणी । । ऋका वने हसेTS रश्च ॥ ७ ॥ वन इति वनः क्वनिपश्च ग्रहणम् । अहसन्ताद्यो विहितो वन् तदन्तात् स्त्रियां वर्तमानान्मृदः रेफश्चान्तादेशो भवति ङीश्च । पूर्वेण सिद्ध रेकार्थमिदम् । धयतिपिवतिभ्यां क्वनिप् । चीवरी । पीवरी मेरुदृश्वरी । कथं शर्वरी शृणातेरजन्तात् वन् कथमवारी अत्रओरातेरगविषये प्रात्वे कृते वन् । अनीच इत्यत्र वक्ष्यति । पूर्वो विधिनचापि भवति । बहुधीवरी । अतिधीवरी । अथबा महत्पूर्वादित्यत्र तदन्तविधिर्ज्ञापितः । अहस इति किम् । सहयुवा स्त्री राशियुधिकजः सह कृति वनिप् । सन्नियोगशिष्टानामन्यतराभावे उभयोरप्यभाव इति रफादेशाभावे पूर्वेणाप्यत्र ङीत्या न भवति । एवमर्थश्चकारः क्रियते ॥ नेल्स्वस्रादेः ॥ ८ ॥ 1 स्त्रियामिति वर्तते । इलसंज्ञकेभ्यः स्वस्त्रादिभ्यश्च मृद्भयः स्त्रियां यदुक्तम् तन्न भवति । पञ्च कुमार्यः । सप्त रोहिण्यः । अथात्रानेन ङीप्रतिषेधे कृते नखे सति प्रत इति टाप् कस्मान्न भवति । कथमयम् सुब्विधिस्तत्र टापः प्रकारेण सुपा ग्रहणात् । यद्येव बहुचर्मिकेत्यत्र नखस्यासिद्धत्वात् त्यस्थे कापीति कात्पूर्वस्थात इत्वम् । एवं तर्हि हहोमी डीटापी प्रतिषिभ्येते । उक्त ं च इत्संज्ञानामते नष्टे टाबुत्पत्तिः कस्मान्न Page #388 -------------------------------------------------------------------------- ________________ महावृतिसहितम् । स्यात् प्रत्याहारादापा सिद्धम् । दोषस्त्वित्वे तस्मानोभी स्वस्रादिभ्यः स्वमा । दुहिता । स्वसृदूहिननांद्वयात्मातृतिटचतस्। मनोडाप च ॥८॥ ____ङी इति वर्तते । नेतिच। मनन्तान्मृदः स्त्रियां वर्तमाना- | ड्राप भवति ङीप्रतिषेधश्च । डकार: टिखार्थः । पकारः सामान्यग्रहणार्थः । पामे । पामाः पामानौ। पामानः । अनिनस्मनं ग्रहणेष्वर्थवता चानर्थकेन च तदन्त विधिः । सीमे । सीमानौ। सुप्रथिमे । सुप्रथिमानौ । अतिमहिमे । अतिमहिमानौ। अनश्च बात् ॥ १० ॥ अन्नतात् वसात स्त्रियां वर्तमानात् डाप भवति ङोप्रतिषेधश्च । चकारी ङीप्रतिषेधानुकर्षणार्थः । अर्थवताउन थकस्य चानोग्रहणम् अनुङ्खवता वसस्येहोदाहरणम् । उडवत त्रैरूप्यं वक्ष्यति । सुपर्व । सुपर्वाः । सुपर्वाणौ । सुपर्वाणः । नकारान्तत्वाद्दीप्रसज्येत ।वादिति किम् । अतिक्रान्ता पर्वाणि अतिपर्वणी। वो ॥ ११ ॥ अन्नन्ताइसात् उडःखे वर्तमानात् डाम्डीप्रतिषेधौ वा भवतः । वावचनाद्यथाप्राप्ताः । नकारान्ताङ्गी विधिः वनोहसारश्चेत्यभ्यनुज्ञायते बहुराजे । बहुराजाः। बहुराजानौ । बहुराजानः । बहुराज्यौ । बहुराज्यः । बहुतक्षे। बहुतक्षाः । बहुतक्षाणौं । बहुतक्षाणः । बहुतक्ष्णौ । बहुतक्ष्णः । बहुधीवेख, बहुधी वा। बहुधीवानी। बहुधीवानः। वहुधौवा । बहुधौवर्यः । उङ्घ इति किम् । सुपर्वा । सुपर्वाणौ। पूर्वेण द्वैरुप्यम् । अन इत्येव। mammoha nnesmasoommAAWESOMou WRAN Page #389 -------------------------------------------------------------------------- ________________ dimasa n sar जैनेन्द्रव्याकरणम् । सुमत्स्या नदी। डीखौ। खविषये । भन्नतात बसात् डी भवति । अशराज्ञी नाम ग्रामः । पुनर्जीग्रहण नित्यार्थम् । ___ ऊधसः ॥ १३ ॥ ___वादिति वर्तते । ऊधःशब्दान्तासात डी भवति । कुंडमिवोधो यस्याः कुडोधी । द्वेधसी यस्या व्यूनी । निर्गतमूधाऽस्या निरूनी । ऊधसोनङिति अनङ्सान्तः बोङ्कइति त्रैरूप्य प्राप्तम्। स्त्रियामेवानङ्सान्त इत्येव इह मा भूत् । महेाधाः । पर्जन्यः । वादित्येव प्राप्ता ऊधः प्राप्ताधा गौः । इपा च प्राप्तापन्न इति षसः । तत्रैव पूर्ववक्षिम व्याख्यातम् ॥ दामहायनात्संख्यादेः ॥ १४ ॥ संख्यादेवंसात् दामान्तात् हायनांताच ङी भवति । द्विदानी । त्रिदानी । बोल इति त्रैरुप्य । प्राप्तम् । हायनाद्वयसि स्मृतः द्विहायनी । त्रिहायणी । चतुर्हायणी वत्सा। त्रिचतुर्त्या हायनस्य णत्वमपि वयसीष्यते तेनेह ङीविधिर्णत्वं च न भवति । द्विहायना । निहायना । चतुझयना शाला । सख्यादेरिति किम् । उद्दामा वडवा । वोड्खइत्यनेन त्रैरुप्य भवति । पादो वा ॥ १५ ॥ पाशब्दान्तान्मृदः स्त्रियां वर्तमानाद्वा की भवति । द्विपात् । द्विपदी। त्रिपात् । त्रिपदी । सुसंख्यादेरिति पादशब्दस्य खम् । पादयतें बिन्तस्य प्रयोगो नास्ति । टाबृचि ॥ १६ ॥ पाद इति वर्तते पादशब्दान्तान् मदः टाब भवति ऋच्यभिधेयायाम् । द्विपदा ऋक् । त्रिपदा ऋक् । ऋचीति किम् । द्विपदीदेवदत्ता। - Page #390 -------------------------------------------------------------------------- ________________ n h - A Là Ai cảnh chi Hà - महावृत्तिसहितम् । अनीचः ॥ १७ ॥ न्यच्छब्दात्राप्रधानवचनः नजपूर्वः यदित ऊर्ध्वमनुक्रमिष्यामः अनीच इत्येव तद्वेदितव्यम् । नीचा ड्यादयो न भवन्तीत्यर्थः । वक्ष्यति टिड्डाणजिति । कुरुचरी । मद्रचरी । जातेरयोङः । कुक्कुटी । शूकरी । अनीच इति किम् । बहुकुरुचरा । बहुकुधकुटा मथुरा ! ननु पूर्वत्र समुदायः स्त्रियां वर्तते नावयवः अवयव एव च टिन्न समुदायः । द्वितीयेऽपि विसेन समुदायो जातिवाची किं त्ववयवः तत्कथं प्राप्तिः इदमेव जापकं भवत्यत्र प्रकरणे तदन्तविधिरिति तथाहि प्रधानभूतेन तन्दतविधिः कुम्भकारी देवरत्त कुक्कुटी यद्येवं पूर्वमेवेदं सूत्र वक्तव्यम् । इह करणात पूर्वोक्तविधिर्नीचोपि भवतीति ज्ञाप्यते बहुधीवरी बहुपीवरीति । टिडढाणठण्ठजक्करपः ॥ १८ ॥ अत इति वर्तते । टित ढ अण् अञ् ठण ठञ् करप् इत्येवमन्तेभ्यः स्त्रियां ङो भवति । टापोपवादः । अनीच इत्यधिकारात् प्रधानेन तन्द तविधिरुतः । कुरुचरी। भद्रचरी। कटग्रहणेति कारकपूर्वस्यापि ग्रहणं न मन्तव्यम् । इह कृदकृतोग्रहणात् । ढ। मौत्रणेशी । वैनतेयो । शिलाया ढ इत्यस्य निरनुबन्धकस्य स्त्रियामभिधानं नास्ति । अण् । कुम्भकारी । कुपगवी । कथं चुराशीला चौरी । तप:शीला तापसी। णेऽप्यण कृतं भवतीति वक्ष्यति। अज औत्सी । वैदी । ठण। ताक्षिकी । रोचनिको । ठञ् । पारायणं वर्तयति पारायणि की । प्राग्वते. टज । करप् । इत्वरी । नश्वरी । अनीच इत्येव । बहुकुरुचरा । ख्युटप्रभृतीनां द्वयनुबन्धकत्वेऽपि टित्करणा मामर्यात् ग्रहणम् ।। Page #391 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । लकाराणां स्थानिवद्भावाद्वित्वं ङित्व च न भवतीत्युक्तम् । पचमाना स्त्री । अविनवत्यसाहचर्यादागमस्य न ग्रहणम् । लिखिता विद्येति । यञः ॥ १८ ॥ यजन्तान्मृदः स्त्रियां ङी भवती । गार्गी । वात्सी । हलोहृतोडचामिति यकारस्य खम् । द्वीपादनुसमुद्रेऽयमिति अयञ् । द्वचनुबन्धकः तस्येहाग्रहणम् । द्वीपे भवा द्वेप्या | योगविभाग उत्तरार्थः । फट् ॥ २० ॥ य इति वर्तते । यजन्तान्मृदः स्त्रियां फडित्ययं त्यो भवति । टकारो ङयर्थः । अथ गार्गायण इति स्थिते फटोहृत्सज्ञाविरहात् कद्धृत्सा इति मृत्संज्ञा नास्ति । कथं ङीविधिः । टिल्करणसामर्थ्यात् भविष्यति गार्ग्यायणी । वात्स्यायनी । आब ट्यायनी । वचनात्पूर्वोऽपि विधिर्भवति । गार्गी | वात्सी । लोहितादिसकलान्तात् ॥ २१ ॥ यइति वर्तते । लोहितादिर्गर्गादिष्वन्तर्गणः । लोहितादिभ्यः कलशब्दपर्यन्तेभ्यः यजन्तेभ्यः स्त्रियां फट् त्यो भवति । पुनरारम्भो नित्यार्थः । तेन फडेन भवति यजः इत्यनेन ङोः प्राप्तो निवर्त्यते । लौहित्यायनी । सांशित्यायनी । बाभ्रव्यायनी । सोक्षव्यायणी । सांचव्यायणी । लांतव्यायणी । } जैगीषव्यायणी मानव्यायनी । मांतव्यायनी | मनायोशब्दस्य पाठसामर्थ्यात् स्यहृत्यटे इति पुंवद्भावो न भवति । मानव्यायनी । काव्यव्यायनी । रौक्ष्यायणी । तारुक्ष्यायणौ । तालुक्ष्यायणी । ताण्ड्यायनी । वातण्ड्यायनी । आंगिरसेतु वतराहीत्येव भवति । काप्यायनी । कात्यायनी । साकल्यायनी । -ध Page #392 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । कोरव्यासुरिमाण्डूकात् ॥ २२ ॥ कोरव्य आसुरि माण्डूक इत्येतेभ्यः फट् भवति । कौर. व्यायणी। टाप्राप्तः। अआसुरीति प्रश्लेषनिदेशात् अकार' श्चान्तादेशः प्रायनादेशो नस्वेकादीत्वार्थः । अहृत्वाद्यस्य ड्यांचेति इरवं प्राप्नोति । आसुरायणी । इतामनुष्यजाते. रिति ङोत्यः प्राप्तः। मण्डूकस्यापत्यं स्त्री माण्डूका यनी। फट भण्डुकादित्यण । ङी प्रसज्येत तस्येदमित्यणि विवक्षिते कौरवीति भवति । शैषिकार्थविवक्षायां इजश्चेत्यणि प्राप्त दोश्छ इष्यते । मासुरिणा प्रोक्ता भासुरीया शिक्षा । __गौरादेः ॥ २३ ॥ गौरादिभ्यः स्त्रियां ङी भवति । गौरी । वर्णत्वे बहुलं ङीप्राप्तेः संज्ञायामप्राप्तेः । गौर मत्स्य मनुष्य शृङ्ग गवय हय मुकय ऋष्य भयो ङ इति ङीप्रतिषेधः प्राप्तः । शृङ्गाहाप प्राप्तः । एवमुत्तरत्राप्यूह्यम् । पुट पद द्रण द्रोण हरिण कर कर्णअरोहण वरट उणक आमलक कुवल वदर बित्च विव कक तार सवार सष्कण्ड सवल सुषव पांडसौकेषांचित् सालंद गडुल पडुश भ्राटक भानन्द सपाट सष्कुल सूर्य गूष मूष धातक सल्लक मालक मालत साल्वक वेतस वृत अनस उमा भङ्ग मह मठ वेद स्वन् भक्षण अनडुही अनड्वाही एषणात्करणे कारके देह मेधीकाकादनगवादनादयः यान मेध गौतम आयस्थण भौरिक भौजिकि मौलि गि गाहमानि बालम्बि आयामक आलब्धि मापाच्यांङ्क ऊपस्तश्च आरट टोट नट मूलाट आसूरण अधिका प्रत्यवारोहिन आग्रहायण अग्रहायनस्यस्वार्थे अण णत्व च निपात्यते। सेवनी सुमंगला संज्ञायां सुन्दर पंडल मंदर मदुल पेट पिट पिंड ऊर्द गूर्द सूई केषांचित् रेफा PRIMARKEaranimusummemoraunamuram Page #393 -------------------------------------------------------------------------- ________________ RITISEstonepone N paymsenyasamaasMINI HTRANSaमा जैनेन्द्रव्याकरणम् । त्परो मकारः हार्द भाडा लोहांड कदर कंदर कदल कंदल तरुण तलुन सौधर्म रोहिणी रेवती च नक्षत्रे विकल निष्कल पुष्कल कटाच्छोण्याम् । पिपल्यादयश्च पिप्पली हरीतकी कोशातको समी करीरी पृथिवी कोष्ट मातामह पितामही एही पर्यही अस्मरथ्यात्युट् प्रातः काव्या शैव्या एतौ ज्यातौ भारोह चंड ननरयोरै पच । नारी। येऽत्रानडुहीप्रभृतय ईकारान्ताः पठ्यन्ते तेषां से पुंवद्भावो न भवति । अनहुहीभार्यः । प्रत्यवरोहिणीभार्यः । प्राग्रहायणीभार्यः इति । वयस्यनन्त्ये ॥ २४ ॥ प्राणिनां बालकृता शरीरावस्था वयः । वयस्यनन्त्ये वर्तमानान्मृदः स्त्रियां ङीत्या भवति । कुमारी। किशोरी। करी। वधूटी । चिरण्टी । तरुणी । तलुनी । अनन्त्य इति किम् । स्थविरा । वृद्धा । कन्याया कनीन च इति निपातनात कन्या । अत इत्येव शिशुः । उत्तानशयां लोहितपादिका द्विवर्षा त्रिवर्षा नैते साक्षाद्वयोवाचिनः शब्दाः । अथवा द्विवर्षादिषु परिमाणाहृदुपीत्येतस्मानियमात् न भविष्यतीति । रात् ॥ २५ ॥ रसंज्ञकान्मृदः स्त्रियां ङीत्यो भवति । अकारान्तात्तरपो रः स्त्रियां भाष्यते। पञ्चानां पूलानां समाहारः पञ्चपूली । दशपूली । अन्नं तस्य रसस्य खं स्त्रियां चेति पञ्चतक्षी दसतक्षी। पञ्चाजी । प्रजादिष्वजशब्दो जातिवचनो ऽभिप्रेतः । कथं त्रिफला अजादिषु पाठात् । परिमाणाधुदुपि ॥ २६ ॥ सर्वतो मान परिमाणम् । परिमाणान्तात् रात् हृदुधि सति ङीत्यो भवति । द्वाभ्यां कुडवाभ्यां क्रीता आर्चीयस्य त्यस्य Page #394 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । रावखादित्युप द्विकुडवी । याढकी । ज्याढको । रादिति सिद्धे नियमार्थो ऽयम् । यतः परिमाणादेव हृदुपि नान्यतः । पञ्चभिरश्वैः क्रीता पञ्चाश्वा दशाश्वा तुल्य जातीयस्य नियमानि. वृत्तिः । समाहार भवत्येव । पञ्चाश्वी । परिमाणादिति योग धभागः कर्तव्यः । तत इष्टतावधारण लभ्यते परिमाण शब्देनेड सूढिवशात् प्रस्थादिगृह्यते । कालसख्ययोर ग्रहणाम् । तेन द्विवर्षा । निवर्षा । द्विशता । त्रिशता । वे वर्षे प्रमाणमस्या: प्रमाणध्वंसनं राच्चेति द्वयडादीनामुप् । उक्त च उर्द्धमानं कितन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् सख्या बाह्या तु सर्वतः । न बिस्ताचितकम्बल्यात् ॥ २७ ॥ विस्त आचित कम्बल्य इत्येवमन्तात् रात् हृदुषि ङोत्यो न भवति । बिस्तादीनां परिमाणत्वात् सर्वेण प्राप्ति. द्वाभ्यां बिस्ताभ्यां क्रोता द्विबिस्ता । त्रिबिस्ता। याचिता । ज्याचिता । द्विकम्बल्या । त्रिकम्बल्या । ___ काण्डात् क्षेत्रे ॥२८॥ कागडशब्दान्तात रात् हृदपि सति क्षेत्रेऽभिधेये ङीत्यो न भवति । द्वे काण्डे प्रमाणमस्या विकाण्डा त्रिकाण्डा क्षेत्रमक्तिः । प्रमाणे यस मात्रट इत्यागतानां द्वयसडादीनां प्रमाणे ध्वंसनं राञ्चेति वक्ष्यमाणया इष्टया उप कांडं धनुः तस्य परिमाणशब्देनासंगृहीतमतः परिमाणाधुदुपौत्यनेन नियमेन प्रतिषेधे मिद्ध नियमार्थमिदम् । क्षेत्र एव प्रतिषेधे भवति नान्यत्र । द्विकाण्डी । त्रिकाण्डी रज्जुः । रादितिडी विधिः ॥ Page #395 -------------------------------------------------------------------------- ________________ momsuneemuanso mammummmmmwwwanamansamasan जैनेन्द्रव्याकरणम् । पुरुषात्प्रमाणे वा ॥ २६ ॥ हृद्पीति बर्तते प्रमाणे यो वर्तते पुरुष शब्दः तदन्ता द्वात् हृदुपि वा डीत्यो भवति । द्वौ पुरुषो प्रभाणमस्याः खातायाः स्य सडादीनां प्रमाणे ध्व मनेराच्चेति उप । द्विपुरुषा द्विपुरुषी । त्रिपुरुषी । त्रिपुरूषा । अपरिमाणत्वात्पुरुषस्य परिमाणाधृदुपीति नियमान्निवर्तितो ङीत्यो विकल्पते । प्रमाण इति किम् । द्वाभ्यां पुरुषाच्या क्रीता द्विपुरुषा । हृदुपीत्येव । समाहारे पञ्चपुरुषी ॥ गुणोक्तरुतोखरुप्फोडः ॥ ३० ॥ वेति वर्तते। गुणोक्त मंद उकारातात् वा ङोल्यो भवति खरूशब्दं त्फीड वर्जयित्वा । यः शब्दो गुणे वर्तित्वा द्रव्ये वर्तते स गुणोक्तिरित्युच्यते। पटुः । पट्टी । मृदुः। मृद्धी । गुणोक्त रिलि किम् । श्राखुः । जानिशब्दोऽयम् । उत इति किम् । सुधिरिय कन्या । अखरूम्फोड इति किम् । खरुरिय कन्या। पाण्डुरियं कन्या । सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिगुणः । सत्व द्रव्यं तत्र निविशते उत्पद्यते आश्रयति वा स गुण इति सबंधः । द्रव्यादवैति अपगच्छति यथाम्रात् हरितता पीततायां उत्पन्नाया पृथज्जातिषु दृश्यते यथा सैव हरितता तरुणतणेषु आधेयः उत्पाद्यः यथा कुसुमयोगात् गन्धो वस्त्रे यथा वा घटे रक्तता प्रक्रियाजश्च क्रियाजश्च क्रियाता नोत्पद्यते यथा कासादिषु महत्वादि चकारात् क्रियाजश्च यथा संयोगो विभागो वा असत्यप्रकृति. द्रव्यस्वभावरहित: निर्गुण इत्यर्थः ॥ बहादेः ॥ ३१ ॥ वेति वर्तते बहू इत्येवमादिभ्यश्च मृद्धयः स्त्रियां वा demand Page #396 -------------------------------------------------------------------------- ________________ १४ महावृत्तिसहितम् । ङोत्यो भवति । बहु । बह्वी । पद्धतिः । पद्धती । बहु पद्धति अद्भुति अङ्कति हति शकटि शक्ति के च्छत्रर्थे शक्ति पठन्ति सामर्थ्य शक्तिरैव तेषाम् शस्त्रि सारि राति राधिशाद्दि अहि कवि मुनि यष्टि किमर्थमिकारान्ता पठ्यन्ते यावता कृदिकारादत्त रित्येव सिद्ध पद्धतिशब्दान्न स्यात् इतरेभ्यश्चाव्युत्पत्तिपक्षो इतः प्राण्यङ्गात् श्रोणिः श्रोणी धमनिः । धमनी । इत इति किम्, ग्रीवा । प्राण्यङ्गादिति किम्, कौणि । साणिः | कृदिकारादत्त : भूमिः । भूमी । अक्के रिति किम् । कृतिः । इतिः । अकार्थावित्येके इहापि मा भूत् अकरणिहन्त ते वृषल कृदिकारादिति किम् । सुगन्धिः । सुरभिगधिः । स्त्रीहृतो न भवति । व्युत्पत्तिपक्षे कृदिकारस्यैच पूर्व. प्रपंच: । चंड अगल कमल कृपण विकट विशाल विशंकट भरुज चन्द्रभागान्नद्याम् कल्याण उदार पुराण अहः शब्दस्येह पाठोऽनर्थ क केवलस्य स्त्रियामवृत्तेः सविधीत उत्तरपदभूतस्थ दोड्ख इत्य नेनैव त्रैरुभ्यं मिट्टम् । बहुशब्दस्य गुणवाचित्वात्पूर्वेणैव वि कल्पे सिद्ध द्विर्बद्ध सुबद्धं भवतीति पुनर्ग्रहणम् । तेन शकुदुक्को प्रणताङी विधिः क्वचिन्न भवति । कामिकेति । पतिवत्न्यन्तर्वत्न्यौ ॥ ३२ ॥ पतिवत्नी अन्तर्वर्ती इत्येतौ शब्दौ निपात्येते पतिः मच्छब्दस्य ङीत्ये परतः मतोर्वत्वं नुमागमश्च निपात्यते जीवति भर्तरि पतिवत्नी । जीवत्पतिरित्यर्थः । अन्यत्र पतिमती पृथवी । अतः शब्दादधिकरणप्रधानात् अस्तिसमानाधिकररायाभावात् विहितो मतुर्भुक् च निपात्यते गर्भिण्याम् । अन्तर्वनी गर्भिणो । अन्यन्त्र अन्तरस्यामस्ति शालायाम् । उक्त च । पतिव तन्या नुका वत्वमन्तवत्न्यामतुर्नुका । जीवत्वत्यां च गर्भिण्यां यथासंख्यं निपात्यते । Page #397 -------------------------------------------------------------------------- ________________ TAGRAANEEDSuntastma s a mumtuntantantweetsomnaamanane samummy Racindainmen जैनेन्द्र व्याकरणम् । पत्नी ॥ ३३ ॥ पत्नीति निपात्यते पतिशब्दस्य स्त्रियां नकारो अंतादेश पुंयोगे निपात्यते ङीत्यो नकारान्तत्वादेव भवति । इयमस्य पत्नी । अस्य पुंसः वित्तस्य स्वामिनीत्यर्थः ! पुंयोगादन्यत्र पतिरियमस्य ग्रामस्य । सपत्न्यादौ ॥ ३४ ॥ सपत्न्यादिषु पत्नीशब्दो निपात्यते वास इति विभाषया पत्नीशब्दस्य निपातने प्राप्ते नित्यार्थ वचनम् । समानः पतिरस्याः सपत्नी । यद्येवं पत्नीति वर्तते समान दिभ्य इति वक्तव्ये यन्न कारेकारस्य समुदायस्योचारणं किमर्थम् । समानशब्दस्य सभावार्थ इकारापायेपि नकारप्रक्षणार्थ च । सपत्न्याः अय' मापत्न्यः । कृते कारस्याच्चारणं बद्भावप्रतिषेधार्थमित्येके सपत्नीभार्यः । एव एकपत्नी । वीरपत्नी । विडपत्नी । पुत्रपत्नी । भ्रातृपत्नी । वा से ॥ ३५ ॥ __ से पत्नी वा निपात्यते पतिशब्दान्तस्य मृदः स्त्रियांचा नकारः अन्तादेशो निपात्यते। बसे षसे वेदं निपातनम् । अनीच इति नातिसम्बध्यते गृह्य माणस्य शब्दस्यामाक्षात् । वासे दृढ़. पतिरस्या दृढपतिः । दृढपत्नी। स्थिरपतिः । स्थिरपत्नी । वृद्धपतिः । वृद्धपत्नी । स्थूल पतिः । स्थलपत्नी। षसे ग्रामस्य पतिः ग्रामपतिः । ग्रामपत्नी । अप्राप्ते विकल्पो ऽयम् । पंसा योगे पत्नीति नित्यं निपातनम् । तेन पत्नी शब्देन तासे राज पत्नीत्येव भवति । स इति किम् । पतिरियमस्य ग्रामस्य । वर्णाद्वहुलं तोनस्तु ॥ ३६ ॥ वर्णवाचिनो मृदः स्त्रियां बहुल ङीत्यो भवति तका Page #398 -------------------------------------------------------------------------- ________________ emama sammutanauneendentatstate महावृतिसहितम् । रस्य तु नकारादेशः तु शब्द किमर्थ बहुल डीविधिर्भवति तकारस्य तु नकारी नित्यं यथा स्यादित्येवमर्थः । एता । एनी । स्येता । स्येनी । रोहिता । रोहिणी । हरिता । हरिणी । शवली । पिशङ्गी । कल्माषी । सारंगी । काली संज्ञायां वर्ण च । काला प्रन्या । क्वचिदप्रवृत्तिरेव श्वेता। प्रमिता । पलिता। कृष्णा । कपिला । क्वचिदुभयथा । शोणी । शोणा। वडवा । नीली औषधिः । प्राणिनि च नीली वडवा । नीली गोः । सज्ञायामुभयम् । नीली। नीला । आच्छादने न भवत्येव । नीला साटी । नीला मेघमहति: । वर्णादिति किम् । कृता । हृता ।। अत इत्येव । सितिः कन्या । कुण्डगोणस्थलभाजनागकुशकामुककबरादमत्रावपनाकृत्रिमाश्राणास्थौल्यायोविकारमैथुनेच्छाकेशवेशेषु ॥ ३७॥ कुण्डादिभ्यः क बरशब्द पर्यन्तेभ्य अमत्रादिष्वर्थेषु यथामख्यं स्त्रिया ङीत्या भवति । कुण्डी भवति अमन चेत कुण्डा अन्या दाह इत्यर्थः । गोणी भवति भावपनं चेत् गाणा अन्या। सज्ञैषा । स्थली भवति अकृत्रिमा चेत् स्थला अन्या । माजी भवति प्राणा चेत भाजा अन्या। भाजयते. स्त्रियां युत्ति प्राप्ते अत एव निपातनादकारः । नागी भवति स्थौल्यं चेत् नागा अन्या । तन्धी दीर्घा वा संज्ञाया वा। जातिविवक्षायां तु नित्यं डी । कुशी भवति अयोविकारश्चेत् कुशा प्रन्या काष्ठादिमयी तदाकृति. । कामुक्की भवति मैथुनेच्छा चेत् कामुका अन्या। कचरी मधति केशवेशश्चेत् कबरा अन्या । पुयोगात् खोरगोपालकादेः ॥३८॥ ___ अत इति वर्तते पुंयोगा(तोर्यः शब्दः स्त्रियाँ वर्तते खुभूतः तस्मात् ङोत्या भवति गोपालशादीन् वर्जयित्वा । उपा Page #399 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १७ ध्यायस्य स्त्री उपाध्यायी । गणको । प्रष्ठो । महामात्री । एते संज्ञाशब्दा पुयोगात् स्त्रिया वर्तते । पुंयोगादिति किम् । देवदत्ता । खोरिति किम् । प्रसूता । प्रजाता । परिभ्रष्ठा । पुयोगादेते शब्दाः स्त्रिया वर्तन्ते न तु पुसि संज्ञाभूताः । अगोपालकादेरिति किम् । गोपालिका । पशुपालिका । आदिशब्दः प्रकारवाची | तेन सूर्याद्देवतायां ङीर्न भवति । सूर्यस्य भार्या सूर्या । देवतायामिति किम् । सूर्यो नाम मनुष्यः तस्य सूरीति । पूतक्रतोरैच ॥ ३८ ॥ पुंयोगादिति वर्तते । पूतक्रतुशब्दात्तु ङीत्यो भवति ऐकारश्चान्तादेशः । पूतक्रतोः स्त्री पूतक्रतायो । पुंयोगादित्येव । पूताः क्रतवो यस्याः सा पूतक्रतुः । वृषाकप्य निकुसितकुसीदात् ॥ ४० ॥ ऐचेति वर्तते पुयोगादिति च । वृषाकपि अग्नि कुसित कुमोद इत्येतेभ्यः स्त्रियां ङोत्यो भवति ऐकारश्चान्तादेशः । वृषाकपायी । अग्नायी । कुसितायो । कुसीदायी । कुलितकुसीदयोः शाशदत्वात् पूर्वेणैव सिद्धप्यैकारार्थ वचनम् । पुंयो - गादित्येव । वृषाकपिर्नाम काचित् । 1 मनोरौ च ॥ ४१ ॥ I पुंयोगादिति वर्तते औकारश्चान्तादेशः ऐकारश्च । मनोः स्त्री मनावी । मनायी । केषांचिन्मनुरित्यपि ॥ 1 I वरुणभव सर्व रुद्रेन्द्रसृडहिमारण्ययवयवन मातुला चार्याणामानुक् ॥ ४२ ॥ वरुणादिभ्यो मृयो ङीः स्त्रियां त्यो भवति अनुगागमः । अत्र केषांचिच्छन्दानां पुंयोगादिति सिप्यानुगर्थ ग्रहणम् । Page #400 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । वरुणानी । भवानी । सर्वाणी । रुद्राणी । इन्द्राणी । मृडाणी । हिमारण्ययोर्महत्वे । महदिम हिमानी। महदरण्यमरण्यानी। यवाहोगे। सदोषो यवः यवानी। यवनाल्लिप्याम् । यवनानां लिपि: यवनानी । उपाध्यायमातुलाभ्यां वा । प्रानुकएवायं विकल्पः । उपाध्यायी । उपाध्यायानी। मातुली। मातुलानी। प्राचार्यादणत्वं च । प्राचार्यानी । अचार्या। आर्य क्षत्रियाभ्यां अपुयोगे वेति वक्तव्यम् । भार्याणी। आर्या । क्षत्रियाणी । क्षत्रिया । अपुंयोग इति किम् । आर्यस्य भायौ आर्से । क्षत्रियस्य भार्या क्षत्रियी । भानुगिति द्विमात्रोच्चाराष्टिसग्रहार्थम् । क्रीतात्करणादेः ॥ ४३ ॥ कीतशब्दान्तान्मृदः करणादेः स्त्रियां ङीत्यो भवति । वस्त्रेण क्रीयते या वस्त्रक्रीती। वसनक्रीती । साधनं कृताबहुल मित्यत्र बहुलवचनालब्धम् । तिधाकारकाणां कृझ्दिः विधि: प्राक्सुबुत्पत्ते रिति करणवाचिशब्दस्य क्रीतशब्देन सविधिः । पश्चादकारांतलक्षणो की विधिः। करणादेरिति किम् । सुनीता। दुःक्रीता । ताइदुडोत्यपुम्महुस इति सत्यत्वे कथ सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी बहुलवचनादन् सुवन्तेन वृत्तिर्न कृदन्तेन सुबुत्पत्तिश्च वहिरङ्गा अन्तरङ्गे टापि कृते भवतीति सिद्धम् । क्रीतान्तान्मृद इति विशेषणात् वाक्येन भवति, व्रत्येण क्रीता। क्तादल्पे ॥ ४४ ॥ करणादेरिति वर्तते । करणादेर्मंदः कान्तात् अल्पे ङीत्येः भवति । अत्रापि प्राक् सुबुत्पत्तेः सविधिः । अनविलिप्ती द्यौः। अल्पान्यस्यामभ्राणीत्यर्थः । रूपविलीप्ती पात्री, अल्प इति किम् । चन्दनानुलिप्ता। Page #401 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १ जातेर्वान् ॥ ४५ ॥ तादिति वर्तते । जातिशब्दपूर्वः कान्तो यो वसः तस्मात् त्यो भवति । अस्त्राङ्गादेरुत्तरत्र विकल्पो वक्ष्यते । स्वाङ्गे पूर्वपदमिहोदाहरणम् । शङ्कौ भित्रौ यस्याः सा शङ्खभिन्नी । उरुच्छित्री । गलकोटकृत्ती । केशलूनी । जातेरिति किम् । मासजाता | बहुजाता । अजाता । सुखजाता । दुःखजाता । वादिति किम् । सव्यजानुप्रतिष्ठिता । जातान्तात्प्रतिषेधो वक्तव्यः । दन्तजाता । स्तनजाता । पाणिगृहीत्यादीनां गुर्वनुज्ञातेन डीवक्तव्यः । पाणिगृहीती भार्या । यस्यास्तु यथाकथंचित् पाणिगृहीतः सा पाणिगृहीता । तइतिदतोक्तं जीवतिकालसुखादिभ्यः परनिपातः तान्तस्येति जाँतिरत्र सकृदाख्यातनिग्रह्या ॥ वा स्वांङ्गादेः ॥ ४६ ॥ क्तादिति वर्तते । वादिति च अस्वाङ्गादेः कान्ताद्वसात् बा ङोत्यो भवति । सागरं जग्धमनया सागरजग्घी । सागरजग्धा । पलाण्डुभक्षिती । पलाण्डुभक्षिता । सुरापोती । सुगपोता । अस्वाङ्गादेरिति किम् । शंखभिन्नी । स्वाङ्गादेः पूर्वेण नित्यो विधिः । वेति व्यवस्थितविभाषा तेनेह न भवति । वस्त्रं इन्नमस्याः वस्त्रछन्ना । वसनच्छन्ना । षसेपि संज्ञायां विकल्पः । प्रबद्व विलूनी | प्रवद्धविना ॥ स्वाङ्गानीचोस्फोडः ॥ ४१ ॥ वेति वर्तते । स्वाङ्गं न्यक् अस्फोड् यत् तदन्तान्मृदः वा ङीत्यो भवति । दीर्घकेशी । दीर्घकेशा । गौर मुखो । गौरमुखा । स्वाङ्गादिति किम् | बहुया । अस्फोट इति किमु । कल्याणगुल्फा कल्याणार्थ्या । वेतिव्यवस्थितविभाषा उपाख्याता । Page #402 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । तेनअङ्गगात्र कराठेभ्यो वा प्रतिषेध. । मृदङ्गी । मृदङ्गा । मृद्गात्री। मृद्गात्रा। स्निग्धकराठी। स्निग्धकराठा। वसाधिकारे पुनय गन. हणं पार्थम् । अधिकेशी। अधिकेशा । निकेशी। नि:केशा माला। इह कस्मान्न भवति कल्याण पाणिपादमस्याः कल्याणपाणि. पादा । स्वाङ्गसमुदायः स्वाङ्गग्रहणेन न गृह्यते किम् स्वांग अद्रवं मूर्तिमत्स्थान प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं चेत् तस्य चेत् तत तथायुतम् । स्वाङ्ग मुखादि । अद्रअमिति किम् । बहुक फा। मूर्तिमदिति किम् । बहुज्ञाना । प्राणिस्थमिति किम् । क्षक्षणमुखा शाला । अविकारजमिति किम् । बहुसोका । अतस्थं तत्र दृष्ट च प्राक् प्राणिनि दृष्ट संप्रत्यप्राणिस्थमपि स्वाङ्गम् । दीर्घ केशी । दीर्घ केशा रथ्या। तस्य चेततत् तथा युतम् येन प्रकारेण प्राणिनो युतं दृष्टं तस्या प्राणिनोपि यदि तत्तथायुतं दृश्यते एवमपि स्वाङ्गम् । दीर्घमुखा दीर्घमुखी अर्चा ॥ नाशिकोदरौष्ठजवादन्तकर्णशृङ्गात् ॥ ४८ ॥ स्वाहानीच इति वर्तते । वेति च । नाशिकादयो ये नीचः तदन्तान्मृदः वा ङीत्यो भवति । दीर्घनासिकी । दीर्थनासिका । तनूदरी । तनूदरा । विम्बोष्ठी । विम्बोष्ठा । ओत्वोष्ठयोर्खासे पररूपमुपसंख्यास्यते । समजवी । ममजङ्का । समदन्ती । समदन्ता । चारुकर्णी। चारुकर्णा । तीक्ष्णशङ्गी । तीक्ष्ण शङ्गा । नासिकोदरयोर्बहुच इत्य नन्तरे प्रतिषेधे प्राप्ते ग्रहणम् । सहनविद्यमानलक्षणस्तु प्रतिषेधो भवत्येव शेषाणामस्फोडइति पूर्वस्मिन् प्रतिषेधे प्राप्त उपादानम्।महादिप्रतिषेधस्तु भवत्येव। पुच्छाच्चेति वक्तव्यम् दीर्घपुच्छी। दोघंपुछा कबरमणिशरविषेभ्यो नित्यमिति वक्तव्यम् । कबरं पुच्छमस्याः कबरपुच्छी। मणिः पुच्छे Ummans Page #403 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २१ अस्या. या मणिपुच्छी। विषं पुच्छे अस्याः विषपुच्छी । ईबिशे षणे वेत्यत्र खड्गादिभ्यः इवतस्य परवचन मुक्तम् । उपमानात् पक्षपुच्छाभ्यामिति वक्तव्यम् । उलूक इव पक्षावस्या: उलूकपक्षी शाला । उलूक इब पुच्छमस्या उलूकपुच्छी सेना ॥ न क्रोडादिवचः ॥ ४८ ॥ 1 1 क्रोडादिर्गणः । क्रोडाद्यन्नात् बहुजन्ताच्च मृदः ङीत्यो न भवति । स्वाङ्गानीच इति प्राप्तिः । क्रोडाशब्दः स्त्रीलिङ्गः । कल्याणी क्रोडा प्रस्याः कल्याणक्रोडा । कल्याणगोरवा । कल्याणबाला | कल्याणखुरा । कल्याणाशफा | कल्याणगुदा । क्रीडादिराकृतिगणः । सुभगा । सुगला । बहूच. खल्वपि । पृथुजघना । दृढहृदया । महाललाटा ॥ सहनविद्यमानात् ॥ ॥ ५० ॥ सह नञ् विद्यमान इत्येतेभ्य उत्तरं यत्स्वाङ्ग तद्न्तात् ङीत्यो भवति । सकेशा । अकेशा विद्यमानकेशा । मनासिका । अनासिका । विद्यमाननासिका । सुदन्ता । विद्यमानदन्ता ॥ नखमुखात् ॥ ५१ ॥ नख मुख इत्येवमन्तान्मृदः खुविषये ङोत्यो न भवति । सूर्पणखा । व्याघ्रणखा । वज्रगाखा | पूर्वपदात्खावगइति त्वम् । गौरमुखा | श्लक्ष्णमुखा । संज्ञाशब्दा एते । खाबिति किम् । सूर्पमिव नखा अस्या सूर्पनखो । सूर्पनखा । चन्द्रमुखी । चन्द्रमुखा ॥ सख्यशिश्वी ॥ ५२ ॥ सखी अशिश्वी इत्येतौ शब्दौ निपात्येते ङीविधिनिपात्यते । सखीयं कुमारी । नास्याः शिशुरस्ति अशिश्वी ॥ Page #404 -------------------------------------------------------------------------- ________________ ___ महावृतिसहितम् । मामा जातेरयोङः ॥ ५३॥ शत इति वर्तते । जातिवाचिन अयकारोङो मृदः स्त्रियां लीत्यो भवति । प्राकृतिग्रहणा जातिर्लिङ्गानां च न नर्वभाक् सकदाख्यातनिह्या गोत्रं च चरणैः सह । प्राकृतिः मस्थान आकृति ग्रहणमस्या प्राकृतिग्रहणा । ब्राह्मणत्वादीनां जातिविशेषाणां सस्थानविशेषाभावात् कथं सग्रहः । लिङ्गाना च न सर्वभाकाएकालिंगो द्विलिङ्गो वा भावो जाति । ब्राह्मणत्वा दिष केवलमुपदेशमात्र जातिव्यवहारस्य निबंधनम्। जात्यावे. विद्विलिंगतास्ति देवदत्तः देवदत्ता इति । अथ कथं त्रिलिङ्गेषु तटस्तटी तटामित्येवमादिषु जातिबाचित्वम्। सकदाख्यातनि. ह्या अभिधान प्रत्यययोरनाकस्मिकत्वातन्निमित्त जातिरिति। एवं मझदाख्याता निश्चधेन ग्राह्या ननु मवै शब्दा जातिवाचिन इत्यस्मिन् दर्शने यदृच्छाशब्दानां क्रियागुणशब्दाना च जानिशब्दत्त्व देवदत्तादयोपि मंज्ञाशब्दा बाल्य कौमारयौवनादिध्वधयविनीमाकृतिमवलबन्त। एव च देवदत्ता कारणाशुक्लत्यत्र की विधिः प्रसज्येत यदीढ दर्शनमाश्रीयेत व्यावर्त्य नास्तोति ग्रहणमनर्थक स्यात् । तस्माद्येषां जातिरेव प्रवृत्तनिमित्त त इह जातिशब्दाः । गोत्र च लौकिकमपत्यमानं जातिः मात्राकृति: प्रतीयते नापि किचिल्लिङ्गमस्ति येन सकृदाख्यातेन लिङ्गाना च न सर्वभागित्यस्मिन् दर्शने गोत्रंचेति न वक्तव्यम् चरणैः महेचि चरणमध्ययनशात् क्रिया तदात्मकं जातिः । कुक अटी। ब्राह्मणी । तटी । नाडायनी । बव्हची । कठी। कठेन प्रोक्तमधीते या शौनकादिभ्यस्छन्दलि णिनिति णिन् । परस्याणः उपप्रो. तादित्युप । सौनकादिष्वेव । कठचरकादिति इन उप . जातेरिति किम् । मुण्डा । अयोङ इति किम् । भार्या ।। क्षत्रिया। Page #405 -------------------------------------------------------------------------- ________________ जैनेन्द्र व्याकरणम् पाककर्णपर्ण पुष्पफलमूलवालः ॥ ५४ ॥ पाकादयो द्यभूता यस्य तस्माज्जानिवाचिनो मृदः स्त्रियां ster भवति । ओदनपाकी | क्षणपाकी । मृषिककर्णी | संकुकर्णी । यष्टीपर्णी । शालिपर्णी । शखपुष्पी । हिरण्यपुष्पी । दासीफली | पूगफली । दर्भसूली । सीर्यसूली । गोवाली । अश्ववाली पुष्पफलमूलोत्तरपदादु ङविधिते तद्जादिषु पठनीयम् । पूर्वेण भिर्द्ध नियमार्थमेतत् स्त्रियामेव ये नातिवाचिन. शब्दा तेषु एतेभ्य एव ङी विधिर्नान्यस्मात् बलाका । मक्षिका । । २३ इता मनुष्यजातेः ॥ ५५ ॥ इकारान्तान्मनुष्य जातिवाचिनो मृदः स्त्रियां ङीत्थो भवति । कुन्ती । अवन्ती । अपत्यार्थे द्विकुरुनन्द्यजाद कौशलात् - ज्य इति ज्य । तस्य कुन्त्यवन्ति कुरुभ्यः स्त्रियामित्युप् । एवं दाक्षी । लाक्षी । इत इति किम्। विट् । दत् । यथासख्यमाणो. अताप्राच्यभर्गादेरित्युप् । मनुष्यग्रहणं किम् । तित्तिरि । जातेरिति वर्तमाने पुनर्जातिग्रहणं योङोपि यथा स्यात् । औदमेयी । अयेङइति प्रतिषेधः उत्तरत्र त्रिसूत्र्यां च वर्तते । इञ उपसंख्यानमजात्यर्थं कर्तव्यम् । सुतङ्गमेन निर्वृत्ता नगरी सौतङ्गमी । बुञ्छण्ठेत्यादिना सुतङ्गमादिभ्य इञ् । जरुतः ॥ ५६ ॥ मनुष्यजातेरिति वर्तते । उकारान्तान्मनुष्यजातिवाचिना मृदः स्त्रियां ऊकारस्त्या भवति । कुरूः । इक्ष्वाकू. 1 पर्स: । अस्य कुत्यवन्ति कुरुभ्यः स्त्रियामिति अजणो: अतोऽप्राच्यभर्गादेरित्युप् । द्विमात्रोच्चारणं शेषाद्वति परस्यापि कपो बाधनार्थम् । तथाहि ब्रह्म बन्धुर्यस्याः सा ब्रह्मबन्धूः । Page #406 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । वीरबन्धूः । अत्र च समुदायो ब्राह्मणविशेषजातिः । यदृन्दावेन मृदमृदोरेकादेशः मृद्धवतीति मृत्मज्ञायां स्वाद्युत्पत्तिः मनुष्य जातेरित्येव । रुरुः । ककवाकुः । श्राखुः । अयोङ इत्येव । अध्वर्यः स्त्री । अलाबूः । कर्कन्धूरित्येवमादयः ऊणादिकाःकथं अलाबुकर्कंधुदत्रफलमिति इकः प्रोद्या इति प्रादेशेन सिद्धम् । __ पङ्गोः ॥ ५७ ॥ पॉशब्दात स्त्रियाँ जत्यो भवति । पङ्गः । श्वसुरशब्द. स्योकाराफरयोः खमूश्च त्यो वक्तव्यः । श्वः ॥ जरुद्योरिवे ॥ ५ ॥ जरुशब्दो धुर्यस्य तस्मान्मृदः इवाथै गम्ये स्त्रियामूत्यो भवति । करभोरूः। कदलीस्तम्भोरूः । नागनासोरूः । इव इति किम् । वृत्तोरुः कन्या। संहितसफल क्षणवामादेः॥ ५८ ॥ संहिताद्यादेम॒दः ऊरुद्योः स्त्रियामूत्यो भवति ।अनिवार्थी ऽयमारम्भः। संहितोरुः । सफोरुः । लक्षणोरूः। वामोरूः ।सहित सहाम्यां चेति वक्तव्यम् । सहितोरूः । सहोरूः। बाह्वन्तकद्रुकमण्डलुभ्यः ॥ ६० ॥ बाहुशब्दान्तान्मृदः कद्रुकमण्डलुशब्दाभ्यां खुविषये जत्यो भवति । मद्रबाहूः । भद्रबाहूः । कद्रः । कमंडलूः । कासा चिदेताः संज्ञाः। खाविति किम् । वृत्तौ बाहू अस्याः वृतबाहूः । कद् । कमण्डलुः ॥ हृतः ॥ ६१ ॥ अधिकारेणेयं संज्ञा । यानिन ऊर्द्ध मनुक्रमिष्यामः पाकपः | हत्त्संज्ञास्ते वेदितव्याः । बक्ष्यति । यन स्तिः युवतिः । me Page #407 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । कटु त्गइति मृत्संज्ञाया स्वाद्युत्पत्तिः । बहुत्वनिर्देशोऽनुक्तपरि ग्रहार्थः । मध्यान्म उक्तो ऽन्यताऽपि भवति । अन्तमः । नादिमः । धर्माण विहितः । अधर्मादपि । आधर्मकः । हृतामिह बहुत्वेन निर्देशे कि प्रयोजनम् । अनुक्ताच हृदुत्पत्तिर्यथा स्यादन्तमादिषु । तथा अनुक्ता अपि हृतेभवन्ति । अग्रपश्चाड्डिम इत्येवमादयः ॥ यनस्तिः ॥ ६२ ॥ ___ युवन्नित्येतस्मात्तिर्भवति स्त्रियाम् । युवतिः । यूनः स्त्रीविवक्षायां कुत्साद्यर्थविषक्षायां च परत्वात् कादयः प्राप्नुवन्ति तस्माद्यून इति योगविभागः । यूनः हृत्प्रसङ्ग स्त्रीत्य एव भवति ततः कादयः। युधतिकाः । व्योऽक्ष रूपान्त्ययोवृद्धेऽनाऽणिः ॥६३ स्त्रियामिति वर्तते । अणिजौ यो वृघे भनार्षे विहितो क्षसूपान्त्यौ तदन्नस्य मृदः घ्य इत्ययमादेशो भवति। निदेश्यमानयोरशिजोरेव ध्यादेशः । पौत्रादि बद्धमिति अपत्यविशेषस्य बद्धसंज्ञा । ऋषेरिदमा तहिते बद्ध इति । स्फे रुः दीरिति अचांरु संज्ञोक्ता रुः उपान्त्यं सन्निहितं ययारणिजोस्तयो ध्या. देशः । पकारः षे ष्यस्य पुत्रयत्यार्जिरित्यत्र विशेषणार्थः। करीष. स्येव गन्धोऽस्य करीषगन्धिः । तपमानादिति वा इकारः सान्तः । करीबंगन्धेर पत्यं स्त्री कारीषगन्ध्या । कौमुदगन्ध्या । वराहस्थापत्यं स्त्री वाराह्या । बालाक्या । जातिलक्षणस्यायोङ इति प्रतिषेधः अनल्विधाविति स्थानिवद्भावप्रतिषेधात् । अणिजलक्षणापि ङीत्यो न भवति ततः ष्यान्ताहाप् । अक्षिति हलामविवक्षार्थं अचा निर्धारणं क्रियते अक्षुरूपान्त्ययारिति भन्यथा येन नाव्यवधानं तेन व्यवहितेऽपीति एकेन वर्णन व्यवधाने Page #408 -------------------------------------------------------------------------- ________________ emainese महावृत्तिसहितम् । वाराह्यादिषु स्यात् । अक्षिति बहुत्वनिर्देशः प्रधानभूतायत्राचां बहुत्वमस्ति तत्रादेश: तेनेह न भवति । दाक्षी। प्लाक्षी रूपांत्ययोरिति किम् । औपगवी । वृद्ध इति किम् । अहिच्छन्ने जाता आहिछत्री। अनार्ष इति किम् । वाशिष्ठी । वैश्वामित्री । अणिजोरिति किम् । आतभागी । ऋतभागाद्विदादिलक्षणोऽन् । इह उडुलानोऽपत्यं स्त्री भीडुलोम्या । बाहादित्वादिञ् टिखे कृते रूपान्त्यत्वं ततः ध्यादेश इति आनुपूर्यम् ॥ गोत्रावयवात् ॥ ६४ ॥ अणिजोरिति वर्तते । गोत्रमिति पूर्वाचार्याणां वृद्धस्य संज्ञा । गात्रावयवाः गात्राभिमताः कुलाख्याः गात्रावयववाचिना मृदः बद्ध विहितयारणिोः स्त्रियां ध्यो भवति । अरूपांत्यार्थीग्यमारम्भः । पुणिकस्यापत्यं स्त्री पौणिक्या । भुणिकस्य पौणिया। मुखरस्य मौखर्या । यत्रामन्तरापत्येऽपि व्यो द्रश्यते क्रोड्यादिषु तत्पठनीयं यथा अन्तकाम्या देवदत्ता ॥ क्रौड्यादेः ॥ ६५ ॥ क्रौड्य इत्येवमादिभ्यश्च स्त्रियां व्यो भवति यथासम्भवडीटापोः प्राप्तयोः क्वचिदनन्तरापत्यार्थः क्वचिदवहूजर्थः क्वचिदरूपान्त्यार्थः आरम्भः क्वचिदणिजारनयोरपि त्यएवायं ज्य इष्यते । क्रौडी । क्रौड्या। इतामनुष्यजातेरिति डीविधिः प्राप्तः । कौडि लाडि व्याडि आपिशलि आपक्षिति एते इअन्ताः । चौपयत चैटयत सैकयत वैल्वयत एते नकारान्ता अणन्ताः । सौधातकिः इजन्तः । सूतशब्दावत्या व्यः । सूत्या । सूता अन्यत्र । भोजात् क्षत्रियजाती । भोज्या । भोजा अन्या । भौरिकिसालास्थलिकापिष्टलि एते इसन्ताः। गौकक्षा टाबन्ताच्चारणं जित्वनिवृत्यर्थम् । गौकक्ष्यापुत्रः ॥ - more Page #409 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । दैवयजिसौचिवृक्षिसात्यमुनिकाएठेविद्धिभ्यो वा ॥ ६६ ॥ देवयशि सौचवृक्षि सात्य मुनि काण्ठेविद्धि इत्येतेभ्यः वा प्यो भवति । उभयत्र विभाषेयम् । वृद्ध प्राप्ते अनन्तरापत्ये चामाप्ते । देवयज्ञया । देवयज्ञी । सौचिवक्ष्या । सौचिवृक्षी । सात्यमुराया । सात्त्यमुग्री । काण्ठेविध्या । कायठेबिदी। अनन्तरापत्ये हा उपसंख्यानमजात्यर्थमिति ङी वृद्धापत्ये इतोमनुष्यजातेरिति ॥ समर्यात्प्रथमाद्वा ॥ ६७ ॥ समर्थादिति प्रथमादिति वेति च पदत्रितयमधिकृतं वेदितव्यम् किंबहुसर्वनानोदयादेरित्यतः प्राक् वक्ष्यति तस्यापत्यं उपगारपत्यं प्रौपगवः । तस्येत्येतत्तांत सूत्र प्रथमं सन्निविष्टम् तस्मादपत्याभिधाने त्यः समर्थादित्युच्यते सामर्थ्य च सुवन्तस्येति सुबन्तात्योत्पत्तिः दद्ववर्णादिति विशेषणार्थतु ङ्याम्मृद्ग्रहणमधिक्रियते वृद्धस्य उपगारपत्यमिति वाक्यस्यासुबन्तत्वात् वाक्यावयवस्य चासाम र्यात त्यानुत्पत्तिः । समर्यादिति किम् । कम्बल उपगोरपत्यं देवदत्तस्य । यद्येवं समर्थः पदविधिरिति समर्थादेव मनिध्यति किमनेन कृतवर्णानुपूर्वकात् पदात् त्यो यथा स्यादित्येवमर्थम् । सूस्थितस्थापत्यं सौस्थितिः। वैक्षमाणिरिति नेन्द्रस्येत्यत्र बक्ष्यति समुदायकार्य तावद्भवति पश्चादेकादेशः । एवं वासंहितात्योत्पत्तावनिष्टं रूपं स्यात् । प्रथमादिति किम् । तान्ताद्यथा स्यादपत्यशब्दान्मा भूत । वाग्रहणं किम् । उपगोरपत्यमिति वाक्यमपि साधु यथा स्यात् । अनन्तराद्वाग्रहणात् सविधिरपि । उपरवपत्यम् ॥ Page #410 -------------------------------------------------------------------------- ________________ womansammam ROMALARImmirensamanarthenosanINESRAM atanasinacomGNIONarasimenarsIANTARoaLUNARSansar महावृत्तिसहितम् । प्रान्द्रोरण ॥ ६ ॥ द्रोः माने वय इति वक्ष्यति प्रागेतस्माद्या वक्ष्यन्ते तेवण भवतीति वेदितव्यम् । अधिकारी विधिर्वाऽयम् । अधिकारपक्षे पीलाया वा बोदश्वित इत्येवमादी बावचनद पवादविषये मास्ति वृत्तिः। विधिपक्षेपि परिहत्याय वादविषयं तत उत्सगोऽभिनिविशते । वक्ष्यति तस्यापत्य औपगवः ! कापटयः । अपवादेन बाधितोऽप्युत्तरञानुवर्ततामिति माग्यचनम् । प्रखपल्यादेः ॥ ६ ॥ अश्वपति इत्येवमादिभ्यः समर्थविभक्त्यन्तेभ्यः श्मण सत्रति प्राग गोरथैषु । पतिद्योरिति रायो वक्ष्य ने । तस्यायन पवाद । अश्वपतेरपत्यं श्राश्वपतः । अश्वपति गणपति गणपति राष्ट पति कुलपति पशुपति धान्य पति बन्धुपति सभापति क्षेत्रात येऽत्र संज्ञाः तेभ्यः दोश्छ इति छ बाधित्वा पूर्वनिर्णयेनाय. मेवाण। दित्यदित्यादित्यपतिद्योWः ॥ ७० ॥ प्राग गोरिति वर्तते । दिति अदिति प्रादित्य पत्तिय इत्येतेभ्यः समर्थविनत्यंतेभ्यः प्राग् द्रोरर्थेषु रायो भवति । अणोपवादः । दितेर पत्यं दैत्यः । द्वयचश्तोनिजइतीमढण पूर्वनि येनायं बाधते । सर्वतोत्थार्थादिति कोविधौ कृते परत्वाण च भवति । दैतेयः । लिंगविशिष्टपरिभाषावानित्या अदितेर. पस्यं आदित्यः । मादित्यस्यापत्यमादित्यः । प्राक्तनस्य यकारस्य क्यच्यानावत्या पत्यस्येति हलो यमा यमि खमिति वा खम् । पतियोः खल्वपि । बार्हस्पत्यः । सैनापत्यः । प्राजापत्यः । रायादयोऽर्थविशेषलक्षणादण पवादात् पूर्वनिर्णयेन राम ANDARAScopperceiomamimanaampannamotapappuppopu A RImmu m om Page #411 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । २० एत्र भवति | वनस्पतीनां समूहः वानस्पत्यम् । यमाचेति वक्तव्यम् । यमस्यापत्य याम्यः । पृथिव्या जानौ । पार्थिवः । पार्थिवी । देवस्य यत्रजौ । दैव्यम् । देवम् । बहिषष्टिखं यच । बाह्यम् । ईक एव । बाहीकः । झेर्ममात्रटिखमनित्यमारातीय इत्यादी । स्थानोऽकारः । अश्वत्थाम्नोऽपत्यं अश्वत्थामः । लोम्नश्वापत्येषु बहुषु । उडुलोमाः । शरलोमाः । बहुष्विति किम् । औौडुलोमिः । शारलोमिः । सर्वत्र गोरजादिप्रसगे यः । गव्यः । अजादिप्रसंग इति किम् । गोरूप्यम् । गोमयम् ॥ उत्सादेरन् ॥ ७१ ॥ प्राग्द्रोरिति वर्तते । उत्स इत्येवमादिभ्यः समर्थ विभक्त्यन्तेभ्यः प्राग्द्रोरर्थेष्वञ् भवति । अणस्तदपवादानां च बाधकः । अनि सति यन्त्रजोरिति बहुत्वे उब्भवति । उमस्यापत्यं औरस' | उदपानस्यापत्य मौदपानः । वत्स उदपान विकिर विनद महानद महाप्राण तरुण तलुन बष्कयशब्दादसे असमास इत्यर्थः । धेनु पति जगतो त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर पीलु कुण उदस्थानशब्दाद्देशे पृषदश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्वत्शब्दो मत्वंतः आगतनुको गृह्यते । कुरु पञ्चाल इंद्रावसान उष्णिह ककुभ् सुपर्ण ग्रीष्मादन्दसीति वक्तव्यम् । छन्दश्चेह वृत्तजातिः । तरुणशब्दस्य लिंगविशिष्टस्य ग्रहणम् । तरुण्या अपत्यं तारुणः रायादयोऽर्थविशेषलक्षणादण - पवादात् पूर्वनिर्णयेन भवन्तीति । स्त्रीपुंसान्नुक्त्वात् ॥ ७२ ॥ बक्ष्यति ब्रह्मणस्त्व एतस्मात्वसंशब्दनात् प्राग्योऽथ वक्ष्यते तेषु स्त्रीशब्दात् पुंशब्दाञ्च श्रञ् भवति नुगागमः । खोषु भवं स्त्रीणा समूहः स्त्रोभ्यः आगतम् स्त्रीभ्यो हितं Page #412 -------------------------------------------------------------------------- ________________ mannamoonam namastee महावृत्तिसहितम् । स्त्रीणां भावो वा स्त्रैणम् । एव पौं स्नम् । नापुंसाहतीतिप्रजिषेधात् पंसष्टिख न भवति । स्त्रीशब्दस्य तु नुग्वचन सामर्थ्यात् । स्त्रैणाः पौंस्ना इत्यत्र याजोरित्युप प्राप्नोति इह च स्त्रैणाना संघ इति संघाङ्कलक्षण इत्यण प्राम्रोति । चेत्नैता दोषौ अपत्याधिकारात् प्रागूई च वृद्धग्रहणेषु लौकिकगोत्रग्रहणमितिवक्ष्यते नच स्त्रैण पौनमिति वा लौकिकं गोत्र तस्मादपरगौ न भवतः। पवद्यजातीयदेशीय इतिवचन योगापेक्षं ज्ञापकं वतोपर्थे नायं विधिरिति । स्त्रीवत् । पुवत् । वृद्धेऽच्यनुप् ॥ ३ ॥ माग्दोरिति वर्तते । यस्कादिभ्यो वृद्ध इत्यत्र उबुक्त तत्यानुम्भवति प्रारद्रवीय अजादावुत्पत्स्यमाने। गर्गाणा छात्राः गागीयाः । यजजीरिति बहुत्वे उप प्राप्त. ईयविषये प्रतिषिध्यते । यस्य याचेत्यरव क्यद्धतावृत्या पत्पस्येति यखम् त्याश्रयलभण ऐभवति । यास्कीयाः । शिवादिलक्षणस्याणः यस्कादिभ्यो वृद्ध इत्युप प्राप्तः । मात्रेयीयाः । द्वयचः इतोनिजइतिढणतस्य भृग्वत्रिकुत्सवशिष्ट गोतमागिरोभ्य इत्युप्राप्तः । खारपायणीयाः । यस्कादिभ्यो वृद्ध इत्यनेन नडादि फण: उप प्राप्तः । वृद्ध इति किम् । कुलस्येद कौवलम् । वादरम् । अवयवाथै आगतस्याण: उसफल इति उबेव भवति । अचीति किम् । गर्गेभ्यः गर्गरूप्यम् । गर्गमयम् । प्रागदोरित्येव गर्गेभ्यो हितं गर्गीयम् । बहादहन्तात् एकस्मिन् यूनि द्वयार्वा यूनार्य त्यः तस्मिन्नष्टेऽप्यनुब्भवति । बिदानामपत्यं युवा बैदः वैदा । अन्तादत इञ् । तस्य जिण्यराजार्षाद्युन्युणिमारित्युप् । त्यखे त्याप्रयमित्यजादित्वमस्ति । वर्णाश्रये नास्ति त्याश्रयमिति न मतव्यम् । प्रचीति विषयनिदेशः। एकद्वयन्ताच्च वृद्धात् युवबहुत्वविवक्षायां उब वक्तव्यः । वैदस्य वैदयाः अपत्यानि युवान: बिदाः । nummum m aNaoramanumanswammamARMAHALLAHAaunampainemama Page #413 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । omanenamsuntamansa w REATMEName रस्योबनपत्त्ये ॥ १४ ॥ प्रादोरिति वर्तते । रस्य निमित्तत्वेन संबन्धी यो हृत् अपत्यवर्जिते प्राग्दोरथै विहितः तस्योभवति । पचमु गुरुघु भवः पञ्चगुरुनमस्कार । दशसु धर्मेषु भवः दशधर्म. । द्वावनु योगावधीते द्वयनुयोगः । ज्यनुयोगः । हृदर्थे षसः । संख्यादीरसंज्ञः । भवार्थ भागतस्याणः उप । रस्येति निमित्त विशेषणं किम् । उबन्ताद्यो हृत् तस्याम्मा भूत् । पंचगुरोनमस्कारस्येद पांचगुरवम् । यदि रस्य निमित्त यो हृत तस्याप् इह तर्हि न प्राप्नोति पंचानां कपालानां समाहारःपंचकपाली। पंचकपाल्पा संस्कृतः पंचकपालः । नैष देषः । अन्यविकन्यायेन पच कपालशब्दात त्योत्पत्तियथा अवेर्मासं आविकमिति अविकशब्दादेव त्या नाविशब्दात् । अनपत्य इति किम् । द्वयोदेवदत्तयोरपत्यं द्वैदेवदत्तिः । अजग्रहणमनुवर्तते तेनेह न भवति । पंचभ्यो गर्गम्य भागतं पंचगर्गमयम् । माग्दोरित्येव । द्वाभ्यामक्षाभ्यां दीव्यति द्वैयक्षिकः । त्रैयक्षिकः । यूनि ॥ ७५॥ प्राग्गोरिति वर्तते । अचीति च यूनि यस्त्यस्तस्योप भवति प्राग्द्रवीय अजादौ त्य उत्पत्स्यमाने । फांटाहृतिः । तस्यापत्य युवा कांटाहतेर्ण इति ण: फांटाहृतः । तस्य यूनश्छात्रा बुद्धिस्थएषानपत्ये अजादौ त्ये गस्योपि कृते इअन्तमिदं जातम । इज इत्यण भवति । फांटाहृता. । अगवित्तस्यापत्य भागवित्तिः । तस्यापत्यं युवा दोष्ठण सौवीरेषु प्राय इति ठण । भागवित्तिकः । तस्य यनश्छात्रा: ठण उपि कृते इजइत्यण भागवित्ताः । तिकस्थापत्य तैकायनिः ।। तस्यापत्यं युवा फेश्छः इति छः तैकायनीयः । तस्य यनश्छात्रा: छस्योपि कृते दोश्छ इति छः तैकायनीयाः । ग्लच to - - Page #414 -------------------------------------------------------------------------- ________________ RamanaNIENCOUNTRamaneHAIRMIRINNAMMISSIONarenatamraamreneunemamaTS NEEMARATHI महावृतिमाहितम् । क्षस्यापत्य फिरोरिति फि: ग्लुच कायनिः। तस्यापत्यं युवा प्रान्द्रोरण ग्लौचुका यनः तस्य यूनश्छात्रा अणपि तस्येदमि. त्यण ग्लौच झायना.। कञ्जिलादस्था पत्यं कापिंजलादिः तस्यापत्यं युवा कुवार्दै गर्य इतिगयः । कापिजलाद्यः तस्य यूनश्शाना ग्यस्योपि कृते इस कृत्य कापिंजलादाः । अचीत्येव । फांटा हतरप्यम् । कांटाहतमयम् । प्राग्दोरित्येव । भागवित्तिकाय हितं भागवित्तिकोयम् । __फणफिजोवा ॥ ७६ ॥ यूनीति वर्तते । यूनि यौ फराफिजौ तयोर्वा ठमवति प्रा ग्द्रवीये अजादौ त्ये विवक्षिते । पर्वण नित्ये उपि प्राप्ते विभाषेयम् । गाय॑स्यापत्यं युवा यजिमोरिति फण गाायणः । तस्य यूनच्छात्रा गार्गीया गार्या वा। फिजः खल्वपि यस्कस्यापत्य शिबादिभ्योऽण यास्कः । यास्मल्यापत्यं युवा व्यचाउत इति फिञ् यास्कायनिः तस्य यूमच्छात्राः यास्कीयाः। यास्कायनीयाः। तस्यापत्यम् ॥ ७ ॥ तस्येति तासमर्थात् परत्यमित्येतस्मिन्नथै यथाविहितं त्यो भवति । हृदर्थ निर्देशलिंगवचनादिकमविवक्षितमप्राधान्यात् । उपगारपत्य औपगक्ष. । तान्तादण उक्तार्थस्थापत्यशब्दस्य निवृत्तिः सुपौधुमृदोरिति सुप उप ऐप आश्वपतः दैत्यः । सैनापत्य: औत्सः । स्त्रैणः । पौस्नः वृत्ती स्वभावत एकार्थीभाव: प्रकृत्यों विशेषणभूतोऽप्राधान स्यार्थस्य सामान्येन प्रवृत्तस्य बिशेषेवस्थापनात्यार्थः प्रधानम्। गुणप्रधानभावेन प्रकृतिस्त्यश्च त्यार्थ सह ब्रूत इनि । ननु च तस्येदं विशेषणं एते अपत्य समूहो निवासी विकार इति mmmmmmame Page #415 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । तस्येदमित्येव सिद्ध किमर्थमिदमुच्यते बाधकबाधनार्थम् । भानोरपत्यं भानवः । श्यामगवः । दुलक्षणश्छो बाधितः। तस्या. पत्यमाहादेरिजित्येव वक्तव्ये इह करणं पूर्वैरुत्तरैश्च त्यैर. भिसबन्धो यथा स्यादित्येवमर्थम् ॥ पौत्रादि वृद्धम् ॥ ७ ॥ पुत्रस्यापत्यं पौत्र. बिदादित्त्वादन प्रथमादिति वर्तमान अर्थवशात्तया विपरिणम्यते प्रथमस्य पौत्रादि यदपत्य' तत् पद्धसंज्ञ भवति संज्ञाविषयस्य प्रथमस्य गर्गस्यापत्यं गायः । वात्स्यः । वृद्ध कुञ्जादिभ्योञ्फ इति वर्तमाने गर्गादेर्यनिति | यज । पौत्रादीति किम् । गार्गः। अनन्तरमपत्य वृद्ध मा भूत् । एकः ॥ ७ ॥ वृद्धमिति वर्तते । बद्ध अपत्ये विवक्षिते एक एव त्यो भवति । स्वस्थाः स्वस्याः प्रकृतेः अपत्यभेदविवक्षायां अनेक त्यं बुधया समुदायोकत्य नियमः क्रियते यदिदं गर्गादिपितृक अपत्यजातं वृद्धं तस्मिन्नेक एक त्यो भवति । स च परमप्रकृतेर्भवति यदपि व्यवहितेन जनितमपत्यं तदपि परमप्रकृतेः सामान्येनापत्यं भवत्येव । यद्यपि सर्वेऽप्यपत्येन युज्यन्ते तथापि प्रथमादित्यनुवर्तनात् परमप्रकृतेरेव भवि. ष्यति गर्गस्यापत्यं गार्ग्यः । तत्सुतोपि गार्ग्यः । एवं व्यवहितेऽपि वृद्धापत्ये विवक्षिते गर्गशब्दात् यजेव भवति। अथवा प्रकृतिनियमोऽयं वृद्धापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः त्यमुत्पादयति नान्येति प्रतिनियम्यते । एवं नह. स्यापत्यं नाहायनः। ततो यूनि ॥ ८ ॥ ततो वृद्धत्यान्ताद् यून्यपत्ये विवक्षिते एक एव त्यो MORamdewaHATIMILARI Page #416 -------------------------------------------------------------------------- ________________ ३४ महावृत्तिसहितम् । भवति। गाग्यस्यापत्यं युवा गाग्योयणः । दाक्षायणः। औपगविः । नाडायनिः । जीवति तु वंश्ये युवा ऽस्त्री ॥१॥ वशः पितृपितामहादिप्रबन्धः तत्र भवो वंश्य: पित्रादिः । पौत्रादीति वर्तते । तच्चार्थवशात् तांतं संवंध्यते । पौत्रादेर्यदपत्यं चतुर्थादिकं तद्वशे जीवति युवसंज्ञ भवति स्त्रियं वर्जयित्वा । गाय॑स्यापत्यं गाायणः । दाक्षेर्दाक्षायणः । अस्त्रियामिति किम् । गार्यस्यापत्त्यं स्त्री गार्गी दाक्षी । तु शब्दो वृद्धसंज्ञासमावेशनिवृत्यर्थम् इह दोषः स्यात् सालङ्करपत्यं युवा यजिजोरिति फण् । पैलस्यापत्यं युवा द्वयचोऽण इति फिञ् तयो!नि पैलादेरित्युप् भवति । वृद्धसज्ञासमावेशे तु वद्धच्यनुबिति प्राग्द्रवीये अजादावनुप प्रसज्येत । अस्तु यूनीति भविष्यति इह तर्हि दोषः कण फिजोति उबिभाष्यते उप्पक्षऽपि वृद्धसंज्ञासमावेशे वृद्ध ज्नु बिति अनुप्स्यात् । अथासमावशे कथ बद्धलक्षणो वुञ् गाायणानां समूहः गार्गायणकं वक्ष्यति वृद्धोक्षोष्ट्रादिसूत्रे वृद्धग्रहणेनैव सिद्ध राजन्यमनुष्यग्रहण ज्ञापकमपत्याधिकारादन्यत्र वृद्धग्रहणे लौकिकं गोत्रग्रहणम् । तेन वृद्धयूनोः समावेशः । भ्रातरि च ज्यायसि ॥ ८२ ॥ ___ पौत्रादेरपत्यमिति वर्तते भ्रातरि च ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति । मृतेऽपि वेश्ये यथा स्यादित्यारंभः धाता वंश्यो न भवति साक्षात् परम्परया वा अकारणत्वात् गाय॑स्य द्वौ पुत्रौ ज्यायसि जीवति कनीयान् गार्यायणः । एवं दाक्षायणः ज्यायांस्तु भ्राता गाग्यौँ | दाक्षिरिति । Page #417 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । बान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ ३ ॥ पौत्रादेरपत्यमिति वर्तते येषां सप्तमः पुरुष एकस्ते सपिण्डाः परस्परं वसे यसे वा सपिंडशब्दः समानस्य समावः इहैव निपातितः । प्रकृतं जीवतीति शत्रन्तं स्थविरतरस्य विशेषणम् इदं तु जीवतीति पदं तिङतं सज्ञिनो विशेषणम् । चातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रादेर पत्य यज्जीवति तदा युवसंज्ञं भवति गायर्यायणो गार्यः । दाक्षायणो दाक्षिः । अन्य ग्रहणं किम् । भ्रातरि इति वर्तते । तस्मिन्नेव सपिंडे पितृव्यपुत्र जीवति स्यात् । सपिंडग्रहणमसम्बन्धान्यसम्बन्धनिरासार्थम् । ज्यायसीति वर्तमाने स्थविरतरग्रहणं किन् । स्थानवयोभ्यां ज्येष्ठे सपिड़े यथा स्यात् भ्रातृव्ये घयोज्येष्टे पितृव्यः कनीयान् युवसंज्ञो न भवति । जीवतीति किम् । मृते गार्य एव । पूजाकुत्सयोर्व्यत्ययः ॥ ८४ ॥ वेति वर्तते । परस्परविषयगमनं व्यत्ययः । बद्धस्य युवसंज्ञा यूनश्च वृद्धस शेत्यर्थ. पूजायां कुत्सायां च गम्यमानायां यथासंख्यं वृद्धयूनोर्वा व्यत्ययो भवति पूजायाम् तत्र भवान् गाायणः तत्र भवान् गाग्यौँ वा । युवसंज्ञासाम र्थ्यात् वृद्धस्त्यं युवत्येन योगः । कुत्सायां गार्य त्वं जाल्म गाायणस्त्वं जाल्म । वृद्धसंज्ञासामर्थ्यात् युक्त्यस्य निवृत्ति। प्रवाहादेरिञ् ॥ ८५ ॥ तस्थापत्यमिति वर्तते । अकारान्तेभ्यो मृद्भयः बाहु इत्येवमादिभ्यश्च अनन्तरे वृद्ध युवसंजके चाऽपत्ये इञ् भवत्यणोऽपवादः । आकम्पनि: । दाक्षिः। औपगविः । श्रमकारान्तार्थं बाधकबाधनार्थं च बाहादिग्रहणम् । बाहविः । Page #418 -------------------------------------------------------------------------- ________________ ३६ महावृत्तिसहितम् । औषधाकविः । बाहु उपarकु निबाकु वराकु उपविन्दु एम्योऽण् प्राप्तः । वला द्वघच इति ढण् प्राप्तः । वृकला बनाका सूषिका भगला लगहा ध्रुवका सुमित्रा दुर्मित्रा एभ्यः स्त्रीभ्यो ढणिति ढण् । मानुषीलक्षणो वा ढण् स्यात् । पुष्करसत् अनुरदत्त अनुशतिकादित्वादनयोः पदद्वयस्यैप् । देवशर्मन् इन्द्रशर्मन् कुनामन् पंचन् सप्तन् अमितौजसः सख व सुधावत् उच् अञ्चेर्निपातनात् नखाभावः शिरस् शिरोमात्रस्यापत्यं नास्ति इति तदन्तविधिः हास्तिशीर्षिः । पैलशीर्षिः । शिरसः शीर्षादेशो वक्ष्यते मावसराविन् क्षेमट स्वित् श्रृंखलतो दिन खरनादिन् निपातनाद्णत्वम् नगरमर्दिन् प्रकारमर्दिन लोमन् लोम्नो तदन्तविधिः इत उत्तर प्रागुकशब्दात कुर्मृष्यन्धकादिना प्राप्तः । श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन सान्धगद प्रद्युम्न राम संकर्षण मध्य दिन् सत्यक उदक संभूयोभयोः मख च व्यान्ताख्यातयोः ख्याते संप्रत्यय इति तेन बाह्रादिप्रभृतिषु येषां लौकिक गोत्रभाव प्रति प्रवर्तकत्वमस्ति तेभ्य एव इजादयः । इह माभूत् बाहुर्नाम कश्वित् तस्यापत्य बाहवः । आकृतिगणत्वादस्यांवा न्धि; अजवेन विरिति । सुधातुरकङ् च ॥ ८६ ॥ सुधातृशब्दादिज् भवति तत्सन्नियोगेन प्रकङादेशश्च । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचण्डालबिस्वादीनामिति वक्तव्यम् । न वक्तव्यम् । अव्य विकन्यायेन कान्तेभ्य एव त्यविधिः । वैयासकिः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः । कार्मारकिः । 1 वृद्धे कुञ्जादिभ्यो फः ॥ ८७ ॥ वृद्धसंज्ञके अपत्ये विवक्षिते कुलइत्येवमादिभ्यः फो Page #419 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । भवति । इनोऽपवादः । आदौ जकारः वातजफादस्त्रियामिति विशेषणार्थः । कुञ्जस्यापत्य पौत्रादि कौञ्जायन्यः। कौजायन्यौ कौजायनाः। बातजफादस्त्रियामिति स्वार्थ ज्फो भवति द्रिसंज्ञः कुञ्ज बन शंख गण लोमन् लोभशब्देन तदन्तविधिरिति केचित् । भस्मन् शठ अयं गर्गादिष्वपि शाक शौण्ड शुभ विपास अयं शिवादिष्वपि स्कन्दना वृद्ध इति किम् । कुञ्जस्यापत्यमनन्तरं कौञ्जिः। वृद्ध इत्ययमधिकारश्च शिवादिभ्योऽणि त्यतः प्राक् । नडादेः फण ॥ ८८ ॥ नड इत्येवमादिभ्यो बद्धोऽपत्ये फण भवति । नडस्यापत्यं वद्ध नाडायनः । वृद्ध इत्येव । अनन्तरो नाडिः । नड चर वक मुंज इतिक इतिश उपक लमक सलंकु शलकञ्चादेश लभते सालङ्कायनः । कथ सालंकायनः कथं सालंकिः पिता सालंकिः पुत्रः सलंक इति प्रकृत्यन्तरमस्ति । अथवा पैला. दिषु पाठसामर्थ्यात् इजपि भवति पञ्चपूल वाजव्या तिक अग्निशमन वषगणे । गोत्रे आग्निशम्र्मायणो मवति वार्षगणश्चेत् मानिशम्मिरन्यः प्राण नर सायक दास मित्र द्वीप तगर पिंगल किंकर कथन कतर कतल काश्य काव्य सैव्य अजावाच्य स्तम्भ शिंशपा अमुष्य निपातनात् साधुः । कृष्णरणौ ब्राह्मणवासिष्ठयोः । यथाक्रमं ब्राह्मणवाशिष्टेऽर्थे । अजमित्र लिगु चित्र कुमार क्रोष्टुरपरत्वं क्रोष्ट च । लोह दुर्ग अग्र तृण शकट सुमत निमत ब्राह्मणचकणैरोपीध्यते चाटकर बदर अश्वल अस्वर कामुक ब्रह्मदत्त उदम्बर अलोह दड अन्ये इमानपि पठन्ति वक्ष्यमाणान् रुच् जत् इत्वत् जनत्वत् हिंसक दंडिन् हस्तिन् पञ्चाल चमसिन् । लौकिकगोत्रमा | इत्येव नडो नाम कश्चित्तस्थापत्य नाहिः । - Page #420 -------------------------------------------------------------------------- ________________ NE महावृत्तिसहितम् । हरिताद्यजः ॥८॥ हरितादिर्विदाद्यन्तर्गणः । हरितादिभ्यः अजन्तेभ्यः फण भवति । इजोऽपवादः । इह वृद्धग्रहण मनुवर्तमान मजो विशेषणं वृद्ध यो ऽज विहितः तदन्तात् फण एक इतिनियमानि द्रष्टव्यः । हरितस्यापत्यं युवा हारितायनः । कैंदा. सायनः । यजिजोः ॥ ८ ॥ ___ अत्रापि वृद्धग्रहण यजिजोर्विशेषणं वृद्ध विहितौ यौ | यजिजौ तदंतात्फण भवति । सामर्थ्यायनीति ज्ञातव्यम् । गार्यायणः । दाक्षायणः । इह गार्या अपत्यं गार्गय इति लिंगविशिष्टस्य ग्रहणेऽपि परत्वाढण् भवति । सरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ ७ ॥ वृद्ध इति वर्तते । सरदत् शुनक दर्भ इत्येतेभ्यः फण् भवति यथासंख्य भार्गवे वात्स्ये आग्रायणे चापत्येऽसिधेये । सारइतायना भवति भार्गवश्चेत सारद्वतोऽन्यः । शौनकायको भवति वात्स्यश्चेत् शौनकाउन्यः । दार्शायण भवति आग्रायणश्चेत् दार्भिरन्यः । सरदत्शुनकशब्दौ बिदादिषु पठ्यते । द्रोणपर्वतजीवन्ताद्वा ॥ २ ॥ द्रोण पर्वत जीवन्ता इत्येतेभ्यः वृद्धापत्ये कण च भवति । गौणायणः । द्रौणिः । पार्वतायनः। पार्वतिः । जैवन्तायनः । जैवन्ति । वृद्ध इत्येव । गौणिः । बिदादिभ्योनृष्यानन्तऽञ् ॥ ३ ॥ वृद्ध इति वर्तते । बिद इत्येवमादिभ्यः अनृषीणामानन्तये अज भवति । बिदस्थापत्यं बैदः । बिद उर्व कस्यप कुशिक भरद्वाज उपमन्यु किलात किदर्भ विश्वानर ऋष्ठि Hemasan Page #421 -------------------------------------------------------------------------- ________________ R andomes जैनेन्द्रव्याकरणम् । घेण ऋतभाग हर्यश्व प्रियक अपस्तंब कुचवार सरदत् शुजक धेनु गोपवन शिग्रु विन्दु भाजन तामज अश्वावतान श्यामाक स्यापर्ण गोषवनादिप्रतिषेधः प्राग्यरितादेरित उर्दु बहुत्वेअञः उबेव भवति । हरित किन्दास बास्क अर्कलूष वध्योग विष्णवृद्ध प्रतिबोध रथन्तर गविष्टिर निषाद निषादशब्दस्य सुधातुरकङ्चेत्यत्र नैषदकिरुक्तोऽनन्तरे वृद्ध परत्वादयमज मठर अयं गोपवनादिष्वपि मठराद्यापि एते हरितादय इत्याचार्य स्मृतिः पदाक सुदाक पुनर्वादिष्वनन्तरेऽपत्ये पुनर्भू पुत्र दुहित ननांदू परस्त्री परशु च या तु सवर्णा परस्य स्त्री परस्त्री सा कल्याण्यादिषु पठते पारस्त्रियेणः । वृद्ध इत्यत्र अनन्तरो बैदिः । बाहादेराकृतिगणत्वात् ऋष्यण न भवति लौकिक गोत्रमात्र इत्येव। बिदो नाम कश्चित् तस्य बैदिः । अनुष्यानन्तर्य इति किमर्थम् । पुन प्रभृतीनामनुषीणामानन्तर्य अनन्तरेऽपत्ये अञ्वेदितव्यः ये तु ऋष्यपत्यानां नैरन्तय प्रति. धमाचक्षते तेषा कौशिको विश्वामित्र इति न स्यात् ऋष्यानन्तर्य प्रतिषेधो नास्ति इन्द्रभू सप्तमः । काश्य पनाम्भारद्वाजानां कतमोऽसीति तस्येदमित्यणा भविष्यतीति । गर्गादेर्यञ् ॥ ४ ॥ द्ध इति वर्तते । गर्ग इत्येवमादिभ्यः वडापत्ये यज भवति । गर्गस्थापत्य पौत्रादिः गार्यः। गर्ग वत्स वाजादसे अस इति किम् । सौवाजिः । संकृतिः अज व्याघ्रपात विदमृत पुलस्ति प्राचीनयोग पुनस्त्यशब्दात् ऋष्यपि पौलस्त्यः । स्त्रियामणि पौलस्त्यो यनि पौलस्त्यायनीति विशेषः। रेन अनिवेश शङ्ख सठ धूम अवट मनस् धनजय वृक्ष विश्वावसु जरमरण लाहित संशित बधु मंडु मंक्षु संकु सचुलि गुगुहलु जिगीषु Page #422 -------------------------------------------------------------------------- ________________ ४० महावृत्तिमहितम् । मनु मन्तु तन्तु मनायो ढ प्राप्तः । भस्य हत्यढ इति पुंवद्भावः कस्मान्न भवति कौडिन्यागस्तो इतिनिर्देशात् यदि यत्रि पुंवद्भावः स्यात् कुण्डिनी शब्दस्य पुंवद्भावे टिखे च कृते कौंडिन्य इति न स्यात् । सूनु कथक रुक्ष तलुक्ष तड बतण्ड कपि कत सकल कुरुकल अयमनुशतिकादौ अनुडुह कंठ गोकक्ष अगस्त्य कुण्डनी यज्ञवल्क प्रभयजात बिरोहित वृषणगण रहोगण संडिल मुद्गल मुसल पराशर जतूकर्ण मन्त्रितः अस्मरथ शर्कराक्ष पूतिमाष स्थूर अरराक वानरथ पिंगल कृष्ण गोलुन्द उलूक तितंभ तितिव भिषण तिलन मंडित चिकित दिवहू इन्द्रहू एकहू एकलू पिप्यलु वृहदग्रि सुलासिन् कुटीगु सक्थ । गृद्ध इत्येव । आनन्तरो गार्गिः । कथमनन्तरो जामदग्न्यो रामः पाराशय व्यास इति । गोत्राध्यारोपेण अनन्तरापत्ये ऋष्यणा भबितव्यम् । लौकिकात्रमात्र इत्येव । यो गोत्रस्याप्रवर्तको गर्गस्त स्थापत्यं वृद्ध गार्गि: 1:1 मधुबभ्वोर्ब्राह्मणकौशिकयोः ॥ ८५ ॥ वृद्ध इति वर्तते । मधु बभ्रु इत्येताभ्यां यज् भवति यथासंख्यं ब्राह्मणे कौशिकेऽत्राभिधेये । माधव्यो ब्राह्मणश्चेत् माधवोऽन्यः । बाभ्रव्यः कौशिकश्चेत् बाभ्रवोन्यः । बभ्रु - शब्दो गर्गादिषु पठ्यते तस्येह नियमार्थं वचनम् । कौशिक एव यथा स्यात् गर्गादिषु पाठो लोहितादिकार्यार्थः बाभ्रव्यायणी । अथ गणे एवं कौशिकग्रहणं कर्तव्यम् । इह करण वृद्धार्थम् । ननु गणेपि वृद्ध यन्विहित एदमेव तर्हि ज्ञापकं गणपाठे क्वचिदनन्तरापत्येऽपि यज् भवति जामदग्न्यो रामः पाराशर्यो व्यास इति । Page #423 -------------------------------------------------------------------------- ________________ - जैनेन्द्रव्याकरणम् । कपिबोधादाङ्गिरसे ॥ ६ ॥ वृद्ध इति धर्तते । कपिबोधशब्दाभ्यां यञ् भवति आङ्गिरसे अपत्यविशेषे । काप्यः आङ्गिरसश्चेत् । अन्यन्न इतानिज इति ढणि कायेयः । बौध्यः आङ्गिरसश्चत् बौधिरन्यः । इहापि कपिशब्दस्य गर्गादिषु पाठः तस्य नियमार्थ वचनम् । अङ्गिरस एव यञ् । गर्गादिषु पाठो लेाहिताद्यर्थः । काप्यायनी । मधुबोधयोस्तु यत्सतयोरुभय माधवी माधव्यायनी । बौधी बौध्यायनी। वतण्डात् ॥ ८ ॥ आङ्गिरस इति वर्तते । पतरशब्दादाङ्गिरसे अपत्यविशेषे वृद्धे यञ् भवति। वातपड्यः । आङ्गिरस इत्येव । अनाङ्गिरसे शिवादिपाठादण वात गड इति गर्गादिषु पाठाद - दनांगिरसे यञ् लोहितादिकार्यार्थ . । वातपड्यायनी । स्बियामुप् ॥८॥ माङ्गिरस इति वर्तते । बतण्ड शब्दादागिरस्यां स्त्रियां या तु. भवति। बतण्डस्यापत्यं वृद्धा स्त्री वतरही । या उपि जातेरयोङ इति डीविधिः। प्राङ्गिरस इत्येव । वासरख्यायनी शिवाद्यणि वातण्डा । वृद्वादन्यत्र बामण्डी । प्रश्वादेः फञ् ॥ ८ ॥ वृद्ध इति वर्तते । प्रारिप इति निवृत्तम् । अश्व इत्येवमादिभ्यः वृद्ध कञ् भवति । अश्वस्यापत्यं आश्वायनः । अश्व अश्मन् शङ्ख शूद्रक कुञ्जादिषु गर्गादिषु च पठ्यते । विद पुट रोहिण खद्वार खजूर बटिल भंडिल भटल भडित मंडित प्रकृत रामाद क्षत्रयी वा काश काण चाल गोलाक्ष अश्वमध्यम w areas R ecenama Page #424 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । पत चक्र कुल अविष्ट पविन्द पवित्र गामिन् श्याम धूम्नशाग्मिन् विश्वंभर स्फुट कुट चुटि शपादानेये । सापिरल्यः । जनक सनक खनक ग्रीष्म अर्ह वीज रोक्ष विसंपविश्याला गिरि चपल चुप दास येत्र वृद्धत्यान्ताः तेभ्यः सामर्थ्यात् यूनि फज द्रष्टव्यः वैश्य वैल्य वाद्य प्रानडुह्य धाप्य जात शब्दात पुसि जातेयोऽन्यः । अर्जुनः अस्य बहादिषु पाठोनन्तरार्थः सूद्रक सूमनस् दुर्मनस् आत्रेयाभारद्वाजे । प्रात्रेयो न्यः । भारद्वाजादात्रे ये बिदाद्यजि भारद्वाजोन्यः । उत्सः | उत्सादिषु पाठोऽनन्तरार्थः भातव कितव शिव खदिर वृद्ध| इत्येव । आश्विः । लौकिकगोत्र इत्येव गोत्रस्याप्रवर्तको योऽश्वः तस्यापत्यमेकान्तरितमाश्विः । भर्गालगते ॥ १०० । वृद्ध इति वर्तते । भर्गशब्दात् फन् भवति गर्तेऽपत्य विशेषे । मार्गायण भवति त्रैगतीश्चेद् मार्मिरन्यः । शिवादिभ्योऽण ॥ १०१ ॥ वृद्ध इति निवृत्तम् । इत उर्ध्व सामान्येनापत्ये त्यधिविधानम् । शिव इत्येवमादिभ्यः अभवत्य पत्य मात्र । इजादीनामपवादः । शिवस्थापल्यं शैवः । शिव प्रोष्ट प्रोष्ठिक चंड जंभ भूरि अस्मदादितोना इति ढण प्रासः । कुठार अनभिग्लान संधिः मुनि ककुस्थ कोहड कहूय रोवाविरल वतण्ड स्त्रियां बातंड्या तृण कर्ण क्षीर हृदय परिषिक गोपिलका जटिलका बधिरका मंजीरक वृष्णिक खजर खंजल रोभ अालेखन विश्रवण रवण विश्वसोऽपल्यमिति विगृह्य विश्रवणरवणादेशी प्रकृत्यन्तरे बर अव्यविकन्यायेन ताभ्यामेवाण वर्तनाक्ष विकट पिटक वृक्षक विभाग नभाक जर्णनाभ जरत्कारू तत्कायस्तु रोहितिका आर्यश्वेता आभ्यां स्त्रीभ्यो ण प्रासः। सुपिष्ट Page #425 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । 1 मयूर कर्ण खजुर कर्रा तन् त्र कारिलक्षणस्य इजो बाधाश्य स्विष्यत एव। ताक्षरयइति ऋऋष्टिषेण बिदादिष्वस्य पाठो वृड्डा" र्थः । गङ्गा अत्र नदीलक्षणस्यायो द्वयच इति ढण् बाधकः तमपि बाधित्वा द्ववचनद्याइत्यण् प्राप्तः । तस्यापि तिकादिषु पाठात् फिञ् बाधकः स्यात् अयं गङ्गाशब्दः शुभ्रादिषु च पठ्यते । तेन त्रैरूप्यम् । गाडुः । गाङ्गायनिः । गाङ्गेयः । विपाश अत्रापि नदीमानुषीलक्षणस्याणः व्यचइति ढरा बाधकः तमपि द्व्यचनद्या इत्यण् बाधते । लमपि बाधित्वा कुजादिलक्षणो फ एव स्यात् द्वैरूप्य चेष्यते । कैपाशः वैपाशायन्य इति यस्क लक्ष्य दुह्य अयस्थूण भलन्दन विरुपाक्ष विरूपा भूमि इला सपत्नी द्वचोनद्यः इति गणसूत्रम् । अन्यथा द्वच इति ढण् प्रसज्येत | त्रिवेणी त्रिवेणं च । ४३ नदीमानुषीभ्योऽदुभ्यस्तदाख्याभ्यः ॥ १०२ ॥ नदीमानुषीभ्य इत्यर्थनिर्देशः । 'नदीमानुषीवाचिप्रकतिभ्य: प्रसज्ञाभ्य तदास्याभ्यः छण् भवति ढणेपवादः । यमुनाया अपत्यं यामुन: प्रणेता इरस्वत्या अपत्य ऐरावतः । दुधः । वितस्तायाः पण्डालशिराः वैतस्तः । नर्मदाया नीता नार्वेद: मानुषीभ्यः । चिन्तितायाः चैन्तितः । सुदर्शनायाः सौदर्शनः । स्वयंप्रभायाः स्वायंप्रभः । नदीमानुषीभ्य इति किन् । सौप - जयः । वैनतेयः । सुपर्णा वनिता च देव्बौ अन्येषां पक्षियो । अदुभ्य इति किम् । चान्द्रभागायाः चाद्रभागेयः । वायुवेगेयः । तदाख्याभ्य इति किम् | या काभ्यः प्रकृतिभ्यास् प्रार्थ्यते ता एवाख्या नामधेयानि नदीमानुषीणां यदि भवति तेनेह न भवति । शेोमनाया अपत्यं शौक्षनेयः । पुरस्तादपवादोऽय Page #426 -------------------------------------------------------------------------- ________________ ammernmenEResmammemomsonamaina महावृत्तिसहितम् । मिति अनन्तरणं बाधते न उग्रवाहित क्षु दाभ्योवेति ढणं पुलिकायाः पौलिकेरः । कुवृष्यन्धकवृष्णेः ॥ १०३ ॥ कुरवः अन्धकाः वृष्णयश्च क्षत्रियोवंशाख्या. ऋषयश्वेह ग्राम्या मठपतया वशिष्टाद्या गृह्यन्ते । महर्षी णामहिंसादिवतोपपन्नाना अपस्यापत्यवत्संबंधो नास्ति । कुरु ऋषिअन्धकवृष्णिवाचिभ्यो मृद्धयः सामान्येनापत्ये अण् भव. ति । इजोऽपवादः । कुरुभ्यः नाकुलः । माहदेवः । दौर्योधनः । ऋषिभ्य: वाशिष्टः । वैश्वामित्रः । अन्धकेभ्यः स्वाफल्कः । राधसः । श्वैत्रकः । वृष्णिभ्यः अदारः प्रातिवाहः । वासुदेवः । आनिरुद्धः । इह मात्रयः इति परत्वाढढण यद्यपि भीमसेन करूः जातसेनः ऋषिः उग्रसेनो ऽन्धकः विष्वक्सेना वृष्णिः तथापि परत्वात्सेनान्तलक्षणो राय इन्च भवति मध्येपवादेयं पूर्व जित्यं बाधते । मातुरुत्संख्यासंभद्रादेः ॥ १०४ ॥ मातृशब्दस्य संख्यासंभद्रादेः उकारश्चान्तादेशो भवति श्रण चाधिकारात्। द्वयोर्मात्रोरपत्यं वैमातुरः । भरतः। शातमातुरः । सांमातुरः । भाद्रमातुरः । अभिधानवशात् जननीपर्याः यस्य मावशब्दस्य ग्रहणम् । संख्यासंभद्रादेरिति किम् । सौमाः। वैमात्रेयः। विमातृशब्दः शुभ्रादिषु पठ्यते। कन्यायाः कनीन च ॥ १० ॥ कन्यायाः कनीन इत्ययमादेशो भवति । अण च तस्माढढणोऽपवादः । कानीनकः कर्णः । कानीनो हि नारकः । विकर्णसुङ्गछगलासभरद्वाजात्रिषु ॥ १०६ ॥ विकर्ण लुङ्ग छगल इत्येतेभ्यः श्रण भवति यथासंख्यं Page #427 -------------------------------------------------------------------------- ________________ ४५ जैनेन्द्रव्याकरणम् । वात्स्ये भारद्वाजे आत्रेये चापत्यविशेषे । बत्सारद्वजात्रि वित्यत्र वत्मादयः शब्दाः उपचारात् पद्धत्यान्तेषु वर्तमाना गृह्यन्ते बैंकों भवति वात्स्यश्चेत् वैकर्णिरन्यः काश्यपे वैकर्णेयः । सैङ्गिो भवति भारद्वाजश्चेत सैङ्गिरन्यः लिङ्गविशिष्टस्य ग्रहणे सुङ्गायाः अपत्यं सौङ्गो भवति भारद्वाजश्चेत् । अन्यत्र सोड्लेयः । छागलो भवति मात्रेयश्चेत् छागलिरन्यः । पीलाया वा ॥ १० ॥ पीला तदाख्या मानुषी। पीलाया अपत्ये वा अण| भवति । पैलः । पैलेयः। ढण च मण्डूकात् ॥ १०८ ॥ मण्डूकशब्दात् ढण अपति चकारादण च वा। तेन सप्यम् । भाण्ड केयः । मागडूकः । मण्डूकिः। स्त्रियां मागडुकेयो। अणन्तस्य कोरठयासुरिमाराडकादिति फटि कृते मागड कायनी । ठजन्तस्य माण्डूक्या। स्त्रीभ्यो ढण ॥ १० ॥ इह स्त्री ग्रहणेन खियामित्येवं विहिताष्टाबादयः स्त्रीत्या गृह्यन्ते । स्त्यर्थग्रहणन्तु न भवति शुभ्रादिषु मातृशब्दस्य पाठात् ज्ञायते । स्त्रीत्यान्तेभ्यः ढण भवत्यपत्ये । सौपणेयः । वैनतेयः । वायुवेगेयः । स्त्रीत्यग्रहणमिति विशेषणं किम् । व्यर्थे मा भूत । इबिडः स्त्रिया अपत्यं दरदः अपत्यं ऐडबिडः दारदः पीलायावेत्यता मण्डूकप्लुत्या वेति व्यवस्थितविभाषा वर्तते तेन वहवायाः वृषे वाच्ये ढण भवति । वाडवेयो वृषः। अपत्ये घाइव इति । कोकिलाभ्यामण भवति । कुचाया अपत्यं क्रौञ्चः । कोकिलाया अपत्यं कौकिलः । - Page #428 -------------------------------------------------------------------------- ________________ famiaNCHEIRXaDNAMAmrrowarunny MarrinireemmunuwaMJIRImaenomimmaNAIRAAAAAAMICIATERADISHERamanarmusamanarwww महावृत्तिसहितम् । दुव्यचः ॥ ११०॥ व्यचश्च स्त्रीत्यान्तात् अपत्ये ढण् भवति । मानुषीलक्षणस्या णोऽपवादः । दत्तायाः दात्तेयः । गुप्तायाः गोप्तेयः । इतोऽनिजः ॥ १११ ॥ स्त्रीभ्य इति निवृत्तम् । अविशेषेण स्त्रियाश्च विधानाद्व्यच इति वर्तते । इकारान्तान्मृदः अनिजन्तात् ढ ण्ड भवति । बलेरपत्य बालेयः । नाभेयः। प्रात्रेयः । दौलेयः । इत इति किम् । दाक्षिः। अनिज इति किम् । दाक्षायणः । व्यच इत्येव ! मरीचेरपत्यं मारीचः । शुभ्रादेः ॥ ११२ ॥ शुभ्र इत्येव मादिभ्यः ढण भवति । इजादीनागपवादः । शुभ्रस्यापत्यं शौभ्रेयः। शुभ्न विष्टपुर ब्रह्मकृत शतद्वार शतहार शलाथल शलाकाभू लेखाभू विधवा ककसा रोहिणी रुक्ममिणी विकचा विवसा इलिका दिशा शालूका अज वस्ति सकन्धि पक्षमणश्यामयो/शिष्टे । लाममणिरन्यः । श्यामायनान्यः । अश्वादेरिति फन् । गोधा । ककलास । प्राणि विकणाचि प्रवाहण भरत भागर मष्ट्र मकुष्ट कण्डु मृषंडु कपूर इतर अन्यतर आलीट सुदत्त सुदन सुनामन् सुदामन कद्र तुद कशाप कुमारिका कुवेरिका कुसेरुका जिह्मासिन् । परिधि वायुदत्त सलाका सवला स्वध्वर अम्बिका अशोक गन्ध पिङ्गला खरोन्मत्ता कुदत्तां कुसम्बा शुक्र वलीवर्दिन विस्त्र वीज श्वन् अश्व अजि बिमातृ आकृतिगणश्चायम् । तेन गाङ्गेयः । पाण्डवेय इत्यादि सिद्धम् । विकर्णकुंषीतकात्काश्यपे ॥ ११३ ॥ विकर्ण कुषीतकशब्दाभ्यां ढण भवति काश्यपे अपत्यवि-1 a umaunapcomia mapammeprecaud Namasumaar Page #429 -------------------------------------------------------------------------- ________________ MANDSomnatandneerabad MINIMUNDAmamam जैनेन्द्र व्याकरणम् । शेधे । वैकर्णेयः काश्यपश्चेत् । वैकर्णिरन्य.। कौषीतकेयः । काश्यपश्चेत् कोषीतकिरन्यः । भुवो बुक् ॥ ११४ ॥ शब्दादपत्ये ढग भवति वुक् चागमः । धौवेयः । कल्याण्यादीनामिनङ् ॥ ११५ ॥ कल्याणी इत्यं व मादीना ढण् भवति इनङादेशश्च येऽत्र स्त्रीत्यान्ताः शब्दा' तेषामादेशार्थ वचनम् । ढण पूर्वण सिद्धः । अन्येषामुभयार्थ वचनम् । कल्याण्या अपत्य काल्या. णि ने यः । सौमागिनेयः । कल्याणी सुमगा दुर्भगा बन्धको अनुकृष्टि जरती बलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री जारस्त्री। कुलटाया वा ॥ ११६ ॥ कुलान्य टतीति कुलटा । अत एव निपातनात् पररूपम् ।। कुलटाया वर इनङादेश भवति ढ ण स्त्रीभ्य इत्येव सिद्धः । कालटिनेयः । कोलटे यः । अनियनपुस्कत्वविवक्षायां परत्वात् क्षुद्रालक्षणोदण् । कोलटेर. । चटकाराणैरः ॥ ११ ॥ चटकशब्दाराणैरे भवति । चट कस्या पत्यं चाटकरः । लिङ्गविशिष्टस्यापि ग्रहणम् चटकायाः अपत्य चाट कैरः । स्त्रीढण: परत्वात् णैरः । स्त्रियामपत्ये उब्वक्तव्यः । चट कस्य चटकाया या अपत्यं स्त्री चटका । हृदुप्युधिति स्त्रीत्यस्योप पुनष्टाप । गोधाया णारः ॥ ११ ॥ गोधाशब्दादपत्ये गारो भवति । गौधारः। रणासिद्ध ahiramremRIMImme RamNamasaramumanPERNORSHIRAININGpIRINITINOPHERINMEN IN Mann Page #430 -------------------------------------------------------------------------- ________________ ४८ महावृत्तिसहितम् । बारवचनं ज्ञापकं अन्येभ्येोपि भवतीति । जडस्यापत्य' जाडारः । पण्डस्यापत्यं पाण्डारः । पक्षस्य पाक्षारः । ढण् ॥ ११८ ॥ दृण् च भवति गोधाशब्दात् गौघेरः । शुभ्रादिषु पाठाव गोधेय इति च भवति । क्षुद्राभ्यो वा ॥ १२० ॥ अनियतपुंस्का अङ्गहीना वा क्षुद्राः क्ष द्राभ्य इत्यर्थनिर्देशः । क्षुद्रावाविप्रकृतिभ्य खीलिंगाभ्यः वा ढण् भवति । दास्या | अपत्यं दार | दासेयः । चट्या नाटेरः । नाटेयः । काणाया: काणेरः । काणेयः । हृघच इत्ययं ढण् मध्येऽपवादः पूर्वस्य नदीमानुषीलक्षणस्याणे बाधक । व्व सुरळ्णुः : ॥ १२१ ॥ स्वसृशब्दात् ऋकारान्तपूर्वान्तात् अपत्ये छण् भवति । अणेोऽपवादः । मातृष्वस्त्रीयः । पैतृष्वस्त्रीयः । स्वसुरिति कृतत्वग्रहणं किम् । भ्रातृस्वसुरपत्य भ्रातृस्वत्रः । तरिति किम् । भातुःस्वसुरपत्यं मातुष्व । वा स्वसृपत्येोरित्यनुप् । चतुष्पाद्द्भ्यो ढञ् ॥ १२२ ॥ चत्वारः पादाः यासा ताः चतुष्पादः । चतुष्पाद्वाचिप्रकृतिभ्यः स्त्रिलिङ्गाभ्यः ढञ् भवत्यणादीनामपवादः । कामगडलेयः । सेतिवाहेयः । माद्रवाहेयः । जाम्बेयः । ढञ् सति तस्मादुत्पन्नस्य युवत्यस्योब्भवति न ढणि । गृष्ट्यादेः ॥ १२३ ॥ दृष्टि इत्येवमादिभ्यः शब्देभ्यः ढण् भवत्यणादीनामपवादः । यृष्टेरपत्यं गाष्टयः यः अचतुष्पाद्वचनं इह यृष्टिशब्दो वृह्यते । Page #431 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । Rameram ROADrammaNapan ananesameramananda HamalayaAIResome गृष्टि हृष्टि हलि वालि विद्वक्रादि अजवस्ति मित्रयोरपत्यं मैत्रेयः । श्रेणिहत्यादिना यकारादेः खं निपात्यते । बहुषु यस्कादिभ्यो वृद्ध इति उप । मित्रयवः । क्षत्राद्घः ॥ १२४ ॥ क्षत्रशब्दादपत्ये वा भवति । क्षत्रस्यापत्य क्षत्रियः । जाताभिधानम् । अन्यत्र क्षात्रिः । राजश्वसुराद्यः ॥ १२५ ॥ राजश्वसुरशब्दाभ्या अपत्ये यो भवति राज्ञोऽपत्यं राजन्यः । इहापि जाताभिधानम् । राजनोऽन्यः । श्वसुरस्यापत्य स्वसुर्यः । ख्यातस्य सम्बन्धवचनस्य प्रेक्षणात सधाया स्वासुरिः। कुलाड्ढकञ्च ॥ १२६ ॥ कुलशब्दादपत्ये ढकन् भवति । यश्च कुलस्यापत्यं कौलेषकः । कुल्यः । इहापि भवति ईषदसिद्ध कुल बहुकुलं | वासुपाबहुप्राकुरिति बहुत्य. बहुकुलस्यापत्यं बाहुकुलेयकः । बहुकुल्यः । खः ।। १३७ ॥ कुलशब्दान् खश्च भवति । कुलीनः । उत्तरत्र खस्यानुकृत्तिर्यथा स्यादिति योगविभागः । सादेः ॥ १२८ ॥ सह प्रादिना वर्तते इति सादिः । सादेः कुलशब्दात खो भवति। माढ्यकुलीनः । राजकुलीनः। सत्रियकुलीनः ।। |सत्यविधौ तदन्तविधिरितिपूर्वेण न सिद्धपति। dowmme Page #432 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । महतोऽखौ ॥ १२ ॥ महच्छब्दपूर्वात् कुलशब्दात खत्री इत्येतौ भवतः । महतः प्रात्वविषये अभिधानं माहाकुलः । माहाकुलीनः । केचित्खस्यानुवृत्तिमिच्छन्ति । महाकुलीनः । नात्वविषये इति किम् । महता कुलं महाकुलं तस्मात्सादेरिति । महकुलीनः । दुसो ढण् ॥ ३० ॥ दुःशब्दपूर्वात् कुलादपत्ये ढण् भवति । पापं कुलं दु. कुलम् इदुरदुम्मु इति सत्वषत्वे । दुष्कुलस्यापत्यं दौष्कुलेयः । केचित् खमप्यनुवर्तयन्ति । दुष्कुलीनः । ५० स्वसुश्ळ्ः ॥ १३१ ॥ स्वशब्दादपत्येो भवत्यणोऽपवादः । स्थनीयः । भ्रातुर्व्यश्च ॥ १३२ ॥ भ्रातृशब्दादपत्ये व्यो भवति व्यश्च प्रणोऽपवादः । श्रातुरपत्यं भ्रातृव्यः । भ्रात्रीयः । कथं लोके भ्रातृव्यशब्देन सपनोऽभिधीयते उपचारात् । एकद्रव्याभिलाषश्च उपचारनिमित्तं सपन्नी इव सपत्नः शक्तः । पृषोदरादिपाठादका निपात्यते । रेक्त्यादेष्ठण् ॥ १३३ ॥ रेवती इत्येवमादिभ्यः अपत्ये ठत् भवति । अयादीनामपवादः । रेवत्या अपत्यं रैवतिकः । रेवती अश्वपाली म1 णिपालो द्वारपाली वृकत्वं चित् वृकग्राह कर्णग्राह दण्डग्राह कटकुटाक्ष । वृद्धस्त्रियाः क्षेपे णश्च ॥ १३४ ॥ पौत्राद्यपत्यं वृद्ध क्षेपः कुत्सा | वृद्धस्त्रीवाचिशब्दादप Page #433 -------------------------------------------------------------------------- ________________ marneetamerameerwrimarwraemenmannertenmindeatertaemminenefitostatementencestomakisnetdadimanandinindhutaneshabeteatheriomediatond जैनेन्द्रध्याकरणम् । त्ये णे भवति ठण च क्षेफे गम्यमाने । गार्या अपत्यं युवा गार्यो जाल्मः गार्गिको जालमः । ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायनो जाल्मः ग्लुकायनिको जाल्मः । क्षेपश्चात्र प्रतिषिद्धाचरणेन पितुरज्ञानादर गम्यते । वृद्ध इति किम् । कारिकेया नाल्मः । स्त्रिया इति किम् । औषधिः जालमः । क्षेप इति किम् । मागैया माणवकः । दोष्ठण सौवीरेषु प्रायः ।। १३५ ।। बद्धग्रहण क्षेपग्रहणं चानुवर्तते । सौवीरेष्विति वृद्धविशेषणम्। सौवीरेषु यदुवाचि दुसंज्ञ तस्मादपत्ये प्रायष्ठण भवति क्षेपे गम्यमाने वेति वक्तव्ये प्रायोग्रहणं परिगणनार्थम् । मागपूर्वपदो वित्तिद्धितीयस्तार्ण विदवः तृतीयस्त्वलाकसापेयो बद्धाहण् बहुलं सतः । भागवित्त रपत्यं युवा भागवित्तिकः । भागवित्तायनः । तार्णविंदवस्यापल्यं बुधा ताण - चिन्दविकः । तार्णविन्दविः अकसाप इति शुभ्रादिषु आक. शायस्यापत्यं युवा पाकशापेयिकः । आकसापेयिः । दुग्रहण' स्त्रीनिवृत्यर्थं अविशेषेणेष्यते सौवीरेष्विति किम् । औपगविर्जाल्मः । क्षेत्र इत्येव । भागवित्तायनो माणवकः । फेछ च १३६ ॥ रद्धग्रहणं क्षे रग्रहणं सौकीरेष्विति च वर्तते। फिजतात् सौवीरेषु वृद्धात् अपत्ये छोभवति ठण च क्षेपे गम्यमाने। दोरित्यधिकारात् फेरित्यत्र फिज एव संप्रत्ययः यमुन्द तिकादिः यामुन्दायनीयः । यामुन्दायनिकः । प्रायः इत्यनुवर्तनादपि भवति । तस्य फिजन्तापरस्य जिस्यराजा र्षायून्युवणिजेत्युिप सामन्दायनिर्जाल्मः । अपामन् सौया| मायनिः तस्थापत्य युवा सौयामायनीयः। सौयामायनिकः ।। Antidooperatamdane n e womansa mneenee ne Page #434 -------------------------------------------------------------------------- ________________ O महावृत्तिसहितम् । Homemastenwestantrnchomematumusunt enamesteesinesamendmothindaummamatamaasuoma m m mentary अणि । सौयामायनिः । वृषस्य बायरिणः । पिज' सनियोगे वृद्धश्चभावे वक्ष्यते वाायणेरपत्य बाया. यणीयः । वायाययिकः । अणि वार्ष्यायणिः । क्षेत्र इत्येव । यामुन्दायनिर्माणवकः। प्रणेव भवति । सौवीरेवित्येव । तेशायनेर पत्त्यं युवा अण तस्यो । तैकायनिऔल्मः । यमुन्दश्च सुयामाच धाायणि: फिनः स्मृताः । सौवीरेषु च कुत्सायां वा योगौ शब्दविस्मरेत । फाण्टहृतेर्णः ॥ १३ ॥ क्षेप इति निवृत्तम् । वृद्धग्रहण सौवीरेष्विति छ । जियरा' जर्षादित्यत्र अलि जोरुप्यज्ञाब्रह्मणगोत्रमात्राद्यवत्यस्योपसंख्यानमिति उम्माभूदिति । णित्कारणं फिजध्यत्र भरतीति वक्तव्यम् । कांदाहृतायणिर्माणवकः । सौवीरेष्वित्येव फांटाहतायन: । सौवीरेषु मिमतशब्दारा फिजौ वक्तव्यौ। मैमतः। मैमतायनिः। सौवीरे वित्येव । मैमतिः । __कुर्वादेर्यः ॥ १३ ॥ सौवीरेष्विति निवृत्तम् । कुरु इत्येवमादिभ्यः अपत्ये रयो भवति । भादौ णकार जिण्यराजादित्यत्र विशेषणार्थः । कुरोरपत्यं कौरव्यः । राजर्षात् कुरुशब्दात् ज्यो वल्यते तस्य द्रिसज्ञकत्वाद्वहुष । तिकादिषु कौरव्यायणिः । कुरु गर्ग रषंजय अतिमारक रथकाराज्जातौ चपदक सम्राजक्षत्रिये कवि पितृमत् ऐन्द्रजालि धातुभियेजि दामोल्लीषि गणकारि कैसौरि कांपिजलादि एन्द्र जाल्यादिभ्यः ततोयूनीति यूमि रायः । क्रोड कुट सलाका मुर खगडाक एमुक शुद्धरसी केशिनी स्त्रीलिङ्गनिर्देश सागात पुंवद्धावो न भवति । ermanemamataonlinton intendimekamananu nanm । EmaNARIDDHendimubanesama - Page #435 -------------------------------------------------------------------------- ________________ mumm ommons जैनेन्द्रव्याकरणम् । purpose san सूर्पणाय श्यावनाय श्यावरणश्यावपुत्र सत्यकार वहमिः कार पधिकारिन् मूढ़ सीक्ष भूहेतु शकलान इनपिण्डी वामरथ वामरथ्यस्य सकलादिकार्य भवति सकलादयो गर्गाद्यन्तः पातिनः बहुत्वे उभवति वामरथाः । खी वामरथ्यायनी धामरथ्यायनः वामरथ्यस्य छात्राः धामरथाः शकलादिभ्यो वद्ध इत्यरामवतीति । वामरथानां संघः वामरथः । संघा. कादिना श्रण। सेनान्तलक्षणकारिभ्य इञ्च ॥ १३ ॥ कारिशब्दः कारुवाचि सेनांताम्मृदः लक्षणशडदात कारिवाचिभ्यश्चापत्ये इन सवति रायश्च । हारिषेण्यः। हारिघेणिः । भैमसैन्यः । शैमसेनिः । जातसैन्यः । जातसेनिः ।। लाक्षश्यः । लाक्षणिः । कारिभ्यः कौंभकार्यः । कौंभकारिः । तान्तुबाय्यः । तान्तुवायिः । तमन् शब्दात् शिवादिलक्षणोण स इजो बाधको न तु ग्यस्य । तेन द्वैरूप्यम् । ताक्षणः। ताक्षरयः। तिकादेः फिञ् ॥ १४० ॥ तिक इत्येवमादिभ्यः अपत्ये फिजित्ययं त्यो भवति । सिकस्यापत्य तैकानिः । तिक कितष संज्ञा पाल शिखा उरस् शाढ्य सैन्धव यमुन्द रूप्य नाडी सुमित्रा कुदेवर देवरथ तितिलिन् सिलालिन् उरस कौरव्य द्रिसंज्ञस्येदं ग्रहणम् उरसब्देन राष्ट्रसमानशब्देन साहचर्यात कथं कौरव्यः पिता कौरव्यः पुत्रः । अञरयान्तादिन् तस्योप् । लांकष गौकक्ष्य भौरि कि चौयमत चैटयत सैकयत दौंजयत त्वजवत चंद्रमस् शुभ गङ्गा बरेण्य बध भारद्वा वाह्यक खस्यका लोयका सुयामन उदया यज्ञ यदिहावृद्ध दुसं पठ्यते तस्य नित्यार्थ वचनम् । Page #436 -------------------------------------------------------------------------- ________________ 8 महावृत्तिसहितम् । कौशल्येभ्यः ॥ १४१ ॥ अपत्ये ; फिञ् भवति । बहुवचनेन कमोरछागवृषा गृह्यन्ते । कोशलस्यापत्यं कौशल्यायनिः । सर्वत्र मूलप्रकृति, फिञ् तस्यायनादेशे कृते कौशल्य इति । विकृत्तनिर्देशात युट निपात्यते । एवं दाग व्यायनिः । कार्मार्यार्याणिः । छाग्यायनिः वार्ष्याणिः | राष्ट्रसमानशब्दात् कौशलात् ज्यो वक्ष्यते कर्मारशब्दात् कारिलक्षणो गयेोऽपि भवति इञः प्रयोगो नोपलभ्यते । दूद्व्यचोऽणः ॥ १४२ ॥ अनंतात् द्वयत्रो मृदुः अपत्ये फिञ् भवति इोऽपवादः । कर्तुरपत्यं कार्याणिः । पोतुरपत्यं पौत्रः तस्यापत्य पौत्रायणिः। एवं शैवायनिः । द्वयच इति किम् । औपगबि: । प्रण इति किम् । दाक्षिः । वा वृद्धाद्दोः ॥ १४३ ॥ पौत्राद्यपत्यं वृद्ध अवृद्धं यदुसंज्ञ तस्मादपत्ये वा फिञ् भवति । वायुरथायनिः । वायुरथिः । आदित्यगता - यनिः । कारिशब्दात्परत्वादनेन भवितव्यम् । नापितायनिः । गोपि भवति नापित्यः । इजोनिधानं नास्ति । अवृद्वादिति किम् | आकंपनायनः । औौपगवः । दोरिति किम् । प्राश्वग्रीविः । व किनादेः कुक् ॥ १४४ ॥ वेति वर्तते वाकिन इत्येवमादिभ्यः अपत्ये वा किञ् भवति यदा फिञ् तदा कुकायमः । वाकिनस्यापत्यं वाक्कनकायनिः । वा किनि: गावस्थापत्यं गारेवकायनिः । Page #437 -------------------------------------------------------------------------- ________________ - न जैनेन्द्र व्याकरणम् । गारे विः । वाकिन गारेक कार्कच काम लङ्क पर्मितभिणीनरवं च । यदिहावद्ध द्रु संज्ञ तस्य कुगर्थ बचनं अन्यस्योभयार्थम् । पुत्रान्ताद्वा ॥ १४५ ॥ या वृद्धाहोरिति धर्तते। पुत्रान्तान्मृदः संज्ञकात हा कुगागमो भवति फिजि परतः । प्रकतेन पाग्रहणेन फिज विकल्प्यते अनेन कुक् । तेन त्रैरूप्यम् । वासवदत्तापुत्रस्यापत्य पासवदत्तापुत्रकाणिः । वासवदत्तापुत्रायणिः । वासवदत्तापुत्रिः । गार्गीयुत्रका यणिः । गागौँपुत्रायणिः । गार्गीपुत्रिः । फिरदोः ॥ १४६ ॥ त्यान्तरोपादानात् फिजि निवृत्ते संबद्धः कुगपि निवृत्तः । वेति वर्तते अदोसृदः अपत्ये फिर्भवति वा । त्रिपृष्टायनिः । पृष्टिः । श्रीविजयाय निः । विजयिः । ग्लुचुकायनिः । ग्लोचकिः । वेति व्यवस्थितविभाषा तेह न भवत्येव । दाक्षिः। प्लाक्षिः । अदोरिति किम् । रामदत्तिः । मनोजातीषुत्काज्यौ ॥ १४७ ॥ मनुशब्दात् अज य इत्येतो त्यौ भवतः पुत्कागमः समुदायेण जातो गम्यमानायाम् । मानुषः । मनुष्यः अपत्यापत्यसबधद्वारेण व्युत्पत्तिमात्रम् क्रियते परमार्थतस्तु सूढिशब्दावेतो। अत एव, यजिनोरिति बहुपून भवति । मानुषा इति । जाताविति किम् । अपत्यमा अण भवति लोहि। तादिपाठात् पौत्रादौ यभि, तभवति । मानव्यः । मानव्यौ । मानवः । स्त्री मनव्यायनी । जात्ताविति किम् । अपत्यमाने औल्सर्गिकः सणेक भवति । desiree Des e momensamasoDNE morememe m enewsm Page #438 -------------------------------------------------------------------------- ________________ महावृत्तिमहितम् । पुरुदेवस्य पौत्रादावर्क कीर्तिर्जिताहितः । पालयामास लक्ष्मीवान् मानवो मानवी प्रजाः ॥ वृद्धापत्यविवक्षाया तु गर्गादित्वाद्यजा भवितव्यम् । अपत्ये कुत्सिते मूढे मनौरौत्सर्गिकः स्मृतः ॥ नकारस्य च मूर्द्धन्यः तेन सिद्धयति माणवः । नेदं त्वार्थं बहु वक्तव्यम् माणवचरकात् खुजिति निपातनात् सिद्धम् । द्रिः ॥ १४८ ॥ यानि ऊर्ध्वमा पादपरिसमाप्तेस्तपान्वक्ष्यामः दिसंज्ञास्ते वेदितव्याः । वक्ष्यति राष्ट्रब्दाद्राज्ञोऽञ् । पाञ्चालः । पाञ्चालौ । पञ्चालाः । सत्यां द्विसज्ञायां द्रेर्बहुषु तेनैवास्त्रियामित्युप् सिद्धः । ५६ राष्ट्रशब्दाद्रान्नोऽञ् ॥ १४८ ॥ राष्ट्र जनपद, राजशब्दश्चेह क्षत्रियपर्याय: । राष्ट्रशब्दाद्राजवाचिनः अपत्ये अञ् भवति स्वभावतः पचालादिशब्देन राष्ट्र राजा चाभिधीयते । अथवा पञ्चालानां निवासो जनपद इति निवासार्थे प्रागतस्याणो जनपद उसिति उति कृते अबरकालेनापि पंचालशब्देन क्षत्रियशब्दो लक्ष्यते यथा देवदत्तस्य पितेति पचालस्यापत्यं पाञ्चालः । पाञ्चालौ । पाञ्चलाः । ऐक्ष्वाकः । ऐदवाकौ । इक्षत्राकवः । इक्ष्वाकुशब्दस्य अजि श्रोगहत्येत्यादिना वख निपात्यते | राष्ट्रशब्दादिति किम् । श्रीविजयस्य त्रैविजयिः । द्रुह्योः द्रौह्यराः । राज्ञ इति किम् । पञ्चालो नाम ब्राह्मणः तस्यापत्य पाञ्चालिः । शाल्वेयगान्धारिभ्या ॥ ५० ॥ शाल्वा नाम क्षत्रिया तस्माद्वयच इति ढणि शाल्वेयः । साल्वेय गांधारि इत्येताभ्यां राजशब्दाभ्या चञ् भवति अत्रो. Page #439 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । पवादे द्वित्कुरुनाद्यजादकोशलान्य इति ज्ये प्राप्ते वचनम् । शाल्वेयस्यापत्य शाल्वेयः । गांधारेरपत्यं गांधारः । गांधारी। बहुपूपि गांधारयः। द्वयज्मगधकलिङ्गसूरमसादण ॥ ५२ ॥ राष्द्रशब्दादाज्ञ इति वर्तते । द्वय चो मृदः मगध कलिङ्ग । सूरमस इत्येतेभ्यश्च अण् भवति। मोऽपवादः। आङ्गः।वाङ्गः । सौह्मः। पौगग । मागधः । कालिङ्गः । सौरमसः। सर्वत्र बहुपूप। अजैव सिद्ध किमर्थमण विधीयते द्वय चोऽण इति फिज यथा स्यात् नास्त्यत्र विशेषः सर्वस्यैव युक्त्यस्य गुरुत्तरस्य तषिष्यते। इह तर्हि विशेषः राजसमानशब्दराष्ट्रात् तस्य राजन्यपत्यवदिति वक्ष्यते । अङ्गानां राजा आङ्ग इति अणि सति आङ्ग स्यापत्यं प्राङ्गायनिः । द्वयचोण इतिफिज युवत्योयं न . तीति उप नास्ति । अपि च अभि सति संघाद्यर्थ विवक्षायां अण प्रसज्येत अणि सति बद्धचरणाजिदितिवुन् भवति । आङ्गक चाङ्गकः । मागधकः । कालिङ्गकः । सौरमसकः । द्वित्कुरूनाद्यजादकोशलाज्ञ्यः ॥ ५३ ॥ दुसंज्ञान्मृदः इकारातात् कुरुशब्दात् नकारादेः अजादकोशलशब्दाभ्या च ज्यो भवत्योऽपवादः।दो आम्बष्टस्यापत्य प्राम्बष्ठ्यः । सौवीरस्य सौवीर्यः । कांवचस्य कांवच्यः । दावस्य दाw. । द्वयलक्षणो फिञ्परत्वादेतेन बाध्यते । इकारान्तात् अवन्तेरावन्त्यः । कुन्तेः कौंन्त्यः । वसन्तेर्वासन्त्यः। तपरकरणं किम् । कुमारी नाम जनपदः क्षत्रियश्चास्ति तस्यापत्यं कौमारः। कुरोः कौरव्यः । नादेः निचकस्य नैचक्यः । निषधस्य नैषध्यः । नीयस्थ नैप्यः । अजादस्य आजाद्यः । कोशलस्य कौशल्यः । सर्वन बहुषूप् । HTORImasomemasenamen Page #440 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । शाल्वावयवप्रत्यग्रथकलकूटास्मकादिञ् ॥ ५४ ॥ शहवा नाम " मानुषी क्षत्रिया तस्या अपत्यं द्विचच इति ढणि शाल्वेय इत्युसि कृते निपातनादयपि भवति । शाल्वः । क्षत्रियः तस्य निवासी जनपदः शाल्वः । तदवयवाः उदुम्बरास्तिलखला मद्रका युगन्धराः । भुल्लिङ्गा शरद पवारच शाल्वाववसंज्ञिताः । शाल्वावयवेभ्यो राजवाचिभ्यः प्रत्यग्रंथिः । कालकूटिः । श्रास्मकिःः । सर्वत्र बहुषूप् येजयः । पाण्डे ज्य' ण ॥ ५५ ॥ शुद्ध राष्ट्रशब्दाद्राज्ञ इति वर्तते पाण्डुशब्दाख्यण् भवत्य पत्येsa | पाडोरपत्यं पाण्ड्यः डकार दिखार्थः शकारः जिक्ष्यहृदरक्तविकार इति पुंवद्भावप्रतिषेधार्थः । पारड्या भार्या अस्य पारख्या भार्यः : । कथमयं प्रयोगः असिद्वितीयो न ससार पांडवः पारवा यस्य दासाः इति येन जनपदेन समानशब्दो राजा तस्य जनपदस्य स्वामी यदि विवक्षितः तदायं विधिवैदितव्यः अन्यत्रोत्सर्ग एव भवति । वह प्रकरणे राजसमानशब्दात् राष्ट्रात् तस्य राजन्यपत्यवदिति वक्तव्यम् | राजसमानशब्दात् राष्ट्रात् तस्येति तासमर्थात् राजन्यभिधेये अपत्य इ स्थवि - धिर्भवति पञ्चालानां राजा पाञ्चालः । शाल्वेयानां राजा शाल्वेयः । एवं आङ्गः । आम्बष्ट्यः । औदुम्बरि: | पांडवानां राजा पाण्ड्यः । सर्वत्र बहुषूप् । श्रस्मादपत्यविवचायां वाबुद्वाहोरिति फिञ् । पाञ्चालायनिः । उप् चोलादेः ॥ ५६ ॥ } भवति राष्ट्रशब्दाद्राज्ञ इति वर्तते । चोलादेः परस्य उप कस्य संभावादजः । चोलस्यापत्यं बोलः । केरलः । कंबोजः । Page #441 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । anemumessann mymadam-femino- eyweignmenternamamyantraumatarraemodeusamwortantamanimaava date शकः । यवनः । आदिशब्दः प्रकारवाची तस्य राजनीति वर्तते चोलानां राजा चोलः । कुन्त्यवन्तिकुरुभ्यः स्त्रियाम् ॥ ५७ ।। कुन्ति अवन्ति कुरु इत्येतेभ्य. उत्पमस्य दुरुप भवति स्त्रियामभिधेयायाम् । कुन्ती। अवन्ती । कुरूः। द्वित्कुरुनाद्यजादकोशलाज्य इत्यस्य उपि कृते इतोमनुष्य जाते रिति डीविधिः । कुरुशब्दादूरुतः इति ऊत्यः । स्त्रियामिति किम् । कौंल्यः । __ अतोऽप्राच्यभगादेः ॥ ५८ ॥ स्त्रियामिति धर्तते । अतस्त्यस्य उभवति त्रिपाममिया. या प्राच्यान् भगदीश्च वर्जयित्वा। कुन्त्यादित्यः उवचनं ज्ञापकम् इह अत इति तदन्तविधिन भवति । सामर्थ्यादणजोरुप भवतीति वेदितव्यम् अपाच्यो नाम्द राष्ट्रसमानसब्दो राजा तस्थापत्यं स्त्री अपाच्या अत उपि टाप । एव सूर से नी । मद्रस्यापत्यं स्त्री मद्री। अण उपि कातिलक्षणे डीविधिः । दरदो ऽपत्यं स्त्री दरद् । अत इति किम् । औदुम्बरी : शाल्यावयवत्वादिन इतोमनुष्यजातेरिति डीविधिः । अप्राच्यभर्गादेरिति किम् । प्राच्या राष्ट्रा भिधाना राजानः तेभ्य उप प्रतिषिध्यते । पांचाली। बैदेही । पैप्पली। माङ्गी। वानी। सौली। पौराड़ी। मागधी । कालिङ्गी । भर्गादेरमाच्यार्य उप प्रतिषेधः। भर्गस्यापत्य स्त्री भार्गी । करूसस्य कारुसी भर्ग करूस केकय कस्मीर सेल्वासुस्थाल उरस कौरव्य वचनाद्यर्थे ण उपि कुरूः अनेनानुपि कौरव्येति यौधेयः । सौकेयः सौनेय थाष्टावाणेयनगर्भारत उसीतरकस्य पुनरकारस्य यौधेयादिभ्यः संजकेभ्यःप. रस्योग प्राप्तः प्रतिषिध्यते उच्यते पर्वादेरणिति द्रिसंज्ञकोण स्वार्थिको वक्ष्यते तस्यायं प्रतिविधिः न तु राष्ट्रसमानशब्दा wappine l emamalnerocartoon Humsameena MAHARoomHANDRAdpelione Page #442 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । दापत्यस्य उबुच्यमानः कथं स्वार्थिकस्य भिन्नप्रकरणस्थ रुकमयति इदमेव यौधेयादिभ्यः प्रतिषेधवचन ज्ञापकं भिन्नप्रकरणस्यापि रुब्भवति आपत्यग्रहणेन गृह्यते इति किमेतस्य ज्ञापने प्रयोजनं इह स्त्रियामुप् पशुः रक्षाः असुरी इति पशु रक्षस् असुर इति राष्ट्रशब्दाराजानः एषामपत्यः सधः स्त्रीत्वविशिष्टो विवक्षित इति प्रणजोरागतयो उप् चोलारिति पि कृते पुनः पशर्वादेरति स्वार्थिकोण तस्यापि स्त्रियामनेनो सिद्धः । इत्यभयनन्दिविरचितायां जैनेंद्रमहावृत्तौ तृतीय स्वाध्यायस्य प्रथमः पादः समाप्तः । Page #443 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । तेन रक्तं रागात् ॥ १॥ रज्यतेऽनेन शुक्लं बस्त्विति रागः कुसुम्मादि द्रव्यं तेनेति भासमर्थात् रागविशेषवाचिनो मृदः रक्तमित्येतस्मिन्नर्थे यथाविहित त्यो भवति । कषायेण रक्तं वस्त्रं काषायम् । हारि द्रम् | कौसुम्भम् । माजिष्टम् । रागादिति किम् । देवदत्त ेन रक्तम् । पुंखौघः प्रायेणेत्येतद्घज्विधाने अपेक्ष्यते तेन वर्णविशेषस्य रागस्य ग्रहणादिह न भवति । पाणिना रक्तमिति इहोपमानाद्भवति काषायौ गर्दभस्य कर्णौ हारिद्रौ । कुक्कुटस्य पादाविति । ६१ नीलपीतादकौ ॥ २ ॥ नील पीत इत्येताभ्यां भांताभ्यां रक्तमित्येतस्मिन यथासंख्यं अ क इत्येतो त्यौ भवतः | मीलेन रक्तं नीलम् । लिङ्गविशिष्टस्यापि ग्रहणम् । नील्या रक्त नीलम् | पीतेन रक्त पीतकम् । लाक्षारोचनाशकल कई माटुण् ॥ ३ ॥ ठण लाक्षादिभ्यो भाममर्थेभ्यो रक्तमित्येतस्मिन्नर्थे भवति । प्रणोऽपवादः । लाक्षया रक्त लाक्षिकम् । साकलिकम् । सकलकर्द्धमाभ्यामपीष्यते । भाद्युक्तः कालः ॥ ४ ॥ तेनेति वर्तते भविशेषवाचिनो मृदः मासमर्थत् युक्त इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति योसो युक्तः श्चेत् कालस्तेन स भवति नित्ययुक्तौ हि भकालौ न तयोः सन्निकर्षविप्रकर्षौ स्तः तत्कथं पुष्यादिना भेन युक्तः काल इत्युच्यते व्यभिचाराभावात् नैष दोषः । इह पुष्यादिसमीपस्थे चन्द्रमसि पुष्यादयः शब्दाः वर्तमाना गृह्यन्ते 1 Page #444 -------------------------------------------------------------------------- ________________ muanatandnindmininaamaanad a aruwa/JHAAHIRAINRiademaaunctantanus anmomso महावृत्तिसहितम् । Indutodates ANANAWRaominaliansel i cintadailsinahanaianimlindnisonantamanisodmamiman -namasan पुष्येण यक्तः कालः पुष्यसमीपगतेन चन्द्रम सा युध इत्यर्थः । पौषी रात्रिः पौषमहः । तिष्य पुष्ययोर्भाणीति - कारस्य खम् । माघी रात्रिः । माघमहः । शादिति किम् । चन्द्रमसा युक्ता रात्रिः काल इति किम् । पुष्येण युक्तश्चन्द्रमाः। उसभेदे ॥ ५॥ अभेदेोनामाविशेषः पूर्वण धिहितस्योस् भवति न चन्द्रेण युक्तस्य कालस्य भेदा रात्रादिविशेषोऽभिधीयते । अद्य पुष्यः ।। अद्य कृत्तिकाः । अद्य रोहिण्यः । युक्तवदुसिलिङ्गसंख्य इति | युक्तवद्धावः । अत्र यावान् कालः त्रिंशन्मुहूर्तमात्रो भेन युक्तो। न तस्य भेदोऽभिधीयते । अभेद इति किम् । पौषी रात्रिः। पौषमहः । अभेद इति प्रसज्यप्रतिषेध. तेनेहापि न भवति । पौषः अहोरात्रः । पौषः कालः इति अधेह कथमुस् न भवति अद्य दिवश पुष्यः अद्य रात्रौ पुष्यः इति पूर्व मष्टप्रहरात्मकस्य समुदायस्याभेद उसं विधाय. पश्चाद्दिवाराभिशब्दयोः प्रयोग: कृतः। खौ श्रवणाश्वत्याभ्याम् ॥६॥ खैा भेदेषि उम यथा स्यादित्यारम्भः । श्रवण अश्वत्थ इत्ये. ताभ्यामुत्पन्नस्य यस्य उस् भवति खुविषये । श्रवणेन युक्त। श्रवणा रात्रिः । अश्वत्थेन युक्ता अश्वत्था रात्रिः। अश्वत्था मुहूर्तः । फाल्गुमीश्रवणाकार्तिकीचैत्रीभ्य इति श्रवणाशब्दनिदेशो ज्ञापक इह सूत्र ससि युक्तबद्भावो न भवति । खाविति किम । श्रावणी रात्रिः। आश्वत्थी रात्रि । द्वन्द्वाच्छः ॥ ७ ॥ हद्वाद्धासमर्थात् युक्तः काल इत्येस्मिन्नर्थ छ। भवति भेदे वाभेदेध । अणोऽपवादः । राधानुराधीयं तिष्यपुनर्वसवीयमहः। अद्य तिध्यपुनर्वसीयम् । अय परत्वादु बाधकः । anda UNDER - AM RANASUNDRAMMEANINISHMEDNHAAMANA Page #445 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । dadastanese s DHARAMINORamananew परिवृतो रयः ॥८॥ तेनेति वर्तते । तेन परिवत इत्येतस्मिन्नर्थ यथाविहि: तं त्यो भवति यः परिवृतो रथश्चेत् स भवति । वस्त्रेण परिवृतो रथो वास्त्रः । काम्बलः । चार्मणः । अनइति अणि टिखाभावः । रथ इति किम् । वस्त्रेण परिवता शय्या । स इह कस्मान्न भवति छात्रैः परिवृत्तो रथ इत्यनभिधानात् । अ. थवा समन्ताद्वृतः परिक्त इत्याश्रयणात् । रथैकदेशस्त्यमुत्पादयति न छात्रादिः इह कस्मादण न भवति । पाण्डुकम्बलैः परिवृतो रथ इति अनभिधात् । कथं पाण्डुकम्बली रथ इति पाण्डुकम्बला अस्य सवह्यापाठात् पसे कृते इन्द्रष्टव्यः । ठस्थाभिधानं नास्ति । तीयान्तात् स्वार्थे वा ईकण वक्तव्यः । द्वैतीयिकम् । द्वितीयम् । तातो यिकम् । तृतीयम् । विद्याया अ. भिधाने नेष्यते द्वितीया विद्या । तृतीया विद्या । इह कथमण भवति न विद्यते पूर्वः पतिर्यस्याः सा अपूर्वा कुमारी तादृशी कुमारीमुपपन्नः कौमारः पतिरिति तत्र भव इत्या भविष्यति कुमायाँ भवः पतिः कौमारः पतिः । पुयोगात कौमारी भार्या इत्यपि सिद्धम् । तत्रोद्धृतममत्रेभ्यः ॥८॥ भुक्तावशिष्टमुद्धृत्तमुच्यते इति केचित् तत्र नातिश्लि|ष्टं अन्यत्रापि प्रयोगात् उद्धृतं ब्राह्मणेन लब्धमिति तत्रेति ईपसमर्थात् अमत्रवाचिनो मृदः उद्धृतमित्येतस्मिन्नर्थ यथाविहितं त्या भवति । सरावेषु उद्धृत श्रोदनः सारावः । मालवः । अमत्र भ्य इति किम् । पाणावुद्धृत ओदनः । O HORRISODE mananepouTRAMAPION TERRANGOVINDPadkei emamareemernmendmemen Page #446 -------------------------------------------------------------------------- ________________ महावृत्तिमहितम् । स्थाण्डिलः ॥ १० ॥ For free इति निपात्यते स्थरिडल शब्दादीन्तात शक्तिर्यभिधेये अण निपात्यते समुदायेन व्रते गये। स्यरिडले शेते स्थाडिला ब्रह्मचारी । व्रतादन्यत्र स्थण्डिले शेते देवदत्त इति । संस्कृतं भक्षाः ॥ ११ ॥ सतो गुणान्तराधानं संस्कारः । खरविसद्मभ्यवहार्य भक्षः तत्र ेति ईप्समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्या भवति यत्तत् सस्कृत भक्षाश्चेत् भवति । भाष्ट्रे संस्कृता: भ्राष्ट्राः । एव कैलासापात्राः । भक्षाः इति किम् । फलके संस्कृता मालागुण: । शूलो खाद्यः ॥ १२ ॥ शूल उखा इत्येताभ्यां ईप्समर्थाभ्यां संस्कृतं भक्षा इत्येतस्मिन्नर्थे येr भवति । प्रणोऽपवादः । शूले संस्कृत शूल्यम् । उखाया संस्कृतमुख्यम् । उपमानात् सिद्धम् । पिठरेशूले इव संस्कृत पिठरशूल्यम् । मयूरव्यंसकादित्वात् सविधिः । दध्नष्ठण् ॥ १३ ॥ दधिशब्दात ईप्समर्थीत् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठा भवति । दधिनि संस्कृतं दाधिकम् । तत्र यद्दति सत्कृत तद्दध्ना संस्कृतमित्यपि भवति एव तेन संस्कृतमिति वक्ष्यमाखेन टणा सिद्ध' नार्थोऽनैष दोषः । यदम्यत्रोत्पन्न दधिकतमेवे - स्कर्षमपेक्षते तदिहेादाहरणं यस्य तु दध्ना लवणादिना च संस्कारः तस्य वक्ष्यमाणमुदाहरणम्॥ Page #447 -------------------------------------------------------------------------- ________________ MARATHI जैनेन्द्रव्याकरणम् । वोदश्वितः ॥ १४ ॥ उदश्वित् शब्दात् ईपसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थ ठण भवति। उदाशिवति संस्कन मादन्यः औदश्वित्कः। नोंदश्वितः । श्रतोपि वाषचनात् ज्ञायते तेन संस्कृतात्तत्र सस्कृता. स्थार्थभेदः। अन्य या ईवन्ताहण् भान्तादण इत्युभयं सिद्ध स्यात् । क्षीराढण् ॥ १५ ॥ क्षीरशब्दात् ईसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थ ढण भवति । अणोऽपवादः । क्षीरे संस्कृता रेयी यवागूः । सास्मिन् पौर्णमासीति रवौ ॥ १६ ॥ सेति वासमर्थात अस्मिन् इति ईबथै यथाविहितं त्यो भवति यत्तद्वानिर्दिष्टं पौर्णमासी सा घेद्भवति । इतिकरणाद्यदि लोके विवक्षा समुदायेन चेत् संज्ञा गम्यते पूर्णचन्द्रमसा युक्तः कालः पौर्णमासी इदमेव ज्ञापकं अत्राण भवी तीति । माघी पौर्णमासी अस्मिन् मासे अर्द्धमासे सवत्सरे वा माघ मासः अर्द्धमास सवंत्सरः एवं पौषः। खाविति किम् । माथी पौर्णमासी अस्मिन् पञ्चदशरात्रे। इतिशब्दः किमर्थः। विद्यमानेपि लक्षणे लौकिकप्रयोगानुसारणार्थः । इह मा भूत माघी पौर्णमासी अस्मिन् हि भवति संवत्सरपर्वणि । अश्वत्य ग्रहायणीभ्यां ठञ् ॥ १७ ॥ सास्मिन् पौर्णमासीति वर्तते। अश्वत्था आग्रहायणी इत्येताभ्यां पौर्णमासीतिवासमाभ्यामस्मिन्नित्तिई बर्थ ठञ् भवत्यणाऽपवादः । अश्वत्थेन युक्तः कालः अश्वत्था पौर्णमासी अस्मिन्मासै अर्द्धमासे संवत्सरे आश्वस्थिकः । अग्रहायणेन युक्तः कालः प्राग्रहायणी भाग्रहायणिकः। - - Page #448 -------------------------------------------------------------------------- ________________ महावृत्तिसहितम् । फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यो वा ॥ १८ ॥ फाल्गुन्यादिभ्यो वा हम् भवति सास्मिन् पौर्णमासोति वर्तते । फाल्गुनी पौर्णमासी अस्मिन् मासे सवत्सरे वा फाल्गुनिकः फाल्गुनः । एवं श्रावणिकः । श्रावणः । कातिकिकः । कार्तिकः । चैत्रिकः । चैत्रः। सास्य देवता ॥ १८॥ सेत्यत्र लिंगवचने अप्रधानभूते । सेति वासमर्थात् अस्येति ताथै यथाविहितं त्यो भवति यतद्वानिर्दिष्ट देवता चेत्सभवति । महन् देवता अस्य श्रार्हतः । भगवती देवता अस्य भागवतः । बार्हस्पत्यः। सैतिवर्तमाने पुनः साग्रहणं संज्ञा विषयनिवृत्त्यर्थम् तेन सज्ञायां वायं विधिः । देखतेति किम् । कन्या देवदत्तस्य। कस्येः ॥ २० ॥ कशब्देन प्रजापतिरभिधीयते। सस्य इकारान्तादेशो भवत्यराच सास्य देववेत्यस्मिन्विषये । को देवता अस्य कायं हविः। मणि पूर्वेण सिद्धे इत्वार्थ वचनम् । भारम्भसामर्थ्यात् यस्पडयां चेति खं न भवति । शुक्राद्धः ॥ २१ ॥ शुक्रशब्दात् पो भवच्यणोऽपवादः । सास्य देवत्तेति वर्तते। शुको देवतास्य शुक्रियः । ___ अपोनप्त्रपानप्तृभ्याम् ॥२२॥ घाति वर्तते अपोनपतृ अपानप्त इत्येताम्यां घो अवत्यसोऽपवादः । सास्यदेवतेति वर्तते । अपोनपाद्देवता अस्य पोनस्त्रियः। अपान वाढवता अस्य अपान्तस्त्रियः। यप्र. Page #449 -------------------------------------------------------------------------- ________________ जैनेन्द्र व्याकरणम् । ६७ त्यसन्नियोगेन प्रकृत्योः प्रपोनप्तृ अपान्नन्तृभावो निपात्यते संप्रेषे अपोनपाते ब्रूहि अपानपाते ब्रूहि इति भवति । छः ॥ २३ ॥ अपोनत्र अपान्नन्तु इत्येताभ्यां रूश्च भवति सास्य देवतेत्यस्मिन् विषये अपोनप्त्रीयः । अपान्नपत्रीयः । येोगविभाग उत्तरार्थः । यौगीपुत्रादिभ्यश्छा वक्तव्यः । यौगीपुत्रीयः । तार्थविन्दवीयः । शतरुद्रादुद्यश्च । शतरुद्रियः । शतरुद्रीयः । महेन्द्राद्वाणौ च ॥ २४ ॥ सास्य देवतेति वर्तते । महेन्द्रशब्दाद् च अण् इत्येतौ भवतः छश्च । महेन्द्रो देवता अस्य महेन्द्रियः । माहेन्द्रः माहेन्द्रीयः । सोमात्यण् ॥ २५ ॥ शब्दापण भवति साथ देवतेत्यस्मिन्विषये । अणोपवादः । सोमो देवता अस्य सौम्यः । खियां सौमी 1 हल। हृतेोङयामिति यखम् । वाय्वृतुपिषसेो यः ॥ २६ ॥ वायु ऋतु पितृ उषस् इत्येतेभ्य या महत्वणोऽपवादः । सास्य देवता इति वर्तते । वायव्यः । श्रातव्यः । पित्र्यः । रोट्टत इति रोङादेशः । उषस्यः । द्यावापृथिवी सुनाशीरमरुत्वदग्नीषोमवास्तोष्पति गृहमेधाच्छ च ॥ ३० ॥ द्यावापृथिवी इत्येवमादिभ्यः को भवति यश्च सास्य देवतेश्यस्मिन्विषये । द्यौश्च पृथिवी च द्यावापृथिव्या देवते अस्य द्यावापृथिवीयः । द्यावापृथिव्यः । सुना आदित्यः सुनश्च शोरश्व देवताद्वन्द्व इत्यान वायुः शोर सुनाशीरौ Page #450 -------------------------------------------------------------------------- ________________ ६ महावृतिसहितम् । देवते अस्य सुनासीरीयः । सुनाशीर्यः । मरुत्वान् देवता अस्थ मरुत्वतीयः ः । मरुत्त्रत्यः । श्रग्निश्च सामश्च देवते अस्य अम्मीषोमीयः । अग्नीषोम्यः । सेोमवरुणे नेरी इतीत्वम् । स्तुत्सेामीचानेरिति षत्वम् । वास्तोष्पतीयः । वास्तेष्वित्यः । पुल्लिङ्गत्वं ताया अनुप् षत्वं च निपातनात् । गृहमेधीयः । गृहमेध्यः । सर्वत्राग्निकलिभ्यां ढय् ॥ २८ ॥ सास्य देवतेति वर्तमाने सर्वत्रग्रहणं सर्वार्थसंग्रहार्थम् । अद्मिकलिशब्दाभ्यां सर्वेष्वर्थेषु ढण् भवति प्राग्द्रो । अग्निर्देवता अस्य अग्नौ भवः प्रग्नेरागते। श्राग्नेयः एवं कालेयः । कालेभ्यो भववत् ॥ २८ ॥ । : कालविशेषवाचिभ्यः : भव इव व्यविधिः भवति । वत्करण सर्व विशेषपरिग्रहार्थम् । येभ्यः कालविशेषवाचिभ्यो मृद्भ्यः भवे ये त्या विहिताः सास्य देवत्तत्यस्मिन्विषिये तेभ्य एव मृद्भ्यः स एव त्या प्रतिदिश्यन्ते । यथा मासे भवं मासिकं सांवसरिकं बासन्तं प्रावृषेण्यं कालाट्ठञ् भसंध्यादृतुभ्याण् प्रावृषेण्यः । एते त्या भवन्ति तथा मासेा देवता अस्य वसन्तो देवता अस्य प्रावृट् देवता अस्येति अत्रापि भवन्ति । महाराजप्रोष्ठपदाभ्यां ठण् ॥ ३० ॥ w महाराजेो वैश्रवणः । महाराज प्रोष्टपदा इत्येताभ्यां ठण् भवति सास्य देवतेत्यस्मिन्विषये । महाराजा देवता अस्य माहाराजिकः । प्रोष्ठपदा देवता अस्य प्रोष्ठपदिकः । ठण्यकरणे तदस्मिम्वर्तते इति नवयज्ञादिभ्य उपसंख्यानम् । नवोऽस्मिन् वर्तते नावयक्षिकः । पाकयज्ञितः । पर्णमासादय् वक्तव्यः । पूर्णमासोऽस्यां वर्तते । पौर्णनासो तिथिः । Page #451 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । पितृव्यमातुलमातामहपितामहाः ॥ ३१ ॥ पितृव्यादयः शब्दा निपात्यन्ते समर्थविभक्तिस्त्येोनुवन्धस्त्यार्थ इति सर्वमिदु निपात्यते पितृमातृभ्यां तासमधीभ्यां भ्रातरि वाच्ये व्यडलौ निपात्येते पितुर्भ्राता पितृव्यः । मातुश्रता मातुलः । डिवाहिखम् । ताभ्यामेव पितरि डामहः । मातुः 1: पिता मातामाहः । स एव डामहो मातरि वाच्याया टिच्च । मातुर्माता मातामही । पितुर्माता वितानही । टिस्वान्डीविधिः । ६ल तस्य समूहः ॥ ३२ ॥ तस्येति तामर्थात् समूह इत्येतस्मियर्थे यथाविहित त्यो भवति चित्तवदवृद्धं यस्य न चान्यत्र प्रतिपदं ग्रहणं तदिहोदाहरणम् । श्रचित्तवतष्टणु वक्ष्यते । वृद्धाद्वञ् । प्रतिपदमुचादिम्योपि वुजादिः । काकानां समूहः काकम् । शौकस् । वाकम् । इह पञ्चानां पूलाना समूहः पञ्चपूला इति प्राप्नोति समूहार्थे ऽण् तस्य रसोधनपश्य इत्युप् परिमाणादुपीति नियमात् । असति ङीबिधी टापा भवितव्यम् । नायं दोषः समाहारलक्षण एवात्र रस. हृदुत्पत्तिर्न भवत्यनभिधानात् । भिक्षादेः ॥ ३३ ॥ तस्य समूह इति वर्तते । भिक्षा इत्येवमादिभ्यः यथाविहितं त्यो भवति पुनर्विधानं छणो बाधनार्थम् । भिक्षाणां समूह भैक्षम् । भिक्षा गर्भिणी क्षेत्र करीष भङ्गार चर्मन् सहस्र युत्रति पद्धति अथर्वन् दक्षिणा इह पाठसामर्थ्यात् गर्भिणी युवतिशब्देन पुंवद्भावः । वृद्धोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्या जाद्वुञ् ॥ ३४ ॥ Page #452 -------------------------------------------------------------------------- ________________ 9. महावृत्तिसहितम् । बहादिभ्यो वुन् भवति । तस्य समुह इति वर्तते । औपगवानां समूह श्रीपगवलम् । कापटवकम् । श्रीक्षकम् । औष्ट्रकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । भानुष्यकम् । प्राजकम् । वृद्धाच्चेति वक्तव्यम् । बाईकम् । प्रकृत्या अके राजन्यमनुष्ययुधान पति पय चाना वत्या पत्यस्येनि यखं न भवति । इह पद्धग्रहणात सिद्ध राजन्य मनुष्ययाः पृथगग्रहणं ज्ञापकमपत्याधिकारादन्यत्र वृद्धग्रहणेन लौकिकं गोत्रमपत्यमात्रमुच्यते नतु पौत्राद्यपत्यं वृद्धमिति तथाहि लोके किङ्गोत्रो भवान् इति पृष्टः वात्स्यायनो स्मोत्याह राजन्यमनुष्ययोस्तु जातिशब्दत्वात् लौकिकात्रग्रहणम् । केदाराद्यञ्च ॥ ३५ ॥ केदारशब्दाद्यञ् भवति वुन च तस्य समूह इत्यस्मिन्विषये ढणापबाद । केदाराणां समूह कैदार्यम् । केदारकम् । गणिकायाः यच्च वक्तव्यः । गणिकाणां समूहः गाणिक्यम् । ठञ् कवचिनश्च ॥ ३२॥ ठन भवति कवचिनश्च केदाराच्च तस्य समूह इत्यस्मि विषये । कवधिनां समूहः कावधिकम् । कैदारिकम् । ग्रामंजनबन्धुसहायेभ्यस्तत् ॥ ३६ ॥ ग्रामादिभ्यस्तल् भवति तस्य ससूह इति वर्तते । ग्रामाणां समूह ग्रामता । जनता। बन्धुता। सहायता । गजाति वक्तव्यम् । गजता। चरणेभ्यो धर्मवत् ॥ ३७॥ चरणवाचिशब्देभ्यः समूह इत्येतस्मिन्नर्थे धर्म इव त्या अव. | Page #453 -------------------------------------------------------------------------- ________________ मैनेन्द्रव्याकरणम् । न्ति । इदमेव ज्ञापकम् । अस्तयेतञ्चरणाडुर्माना ययोरिनिवृद्धचरणाचिदित्यारभ्य चरणाद्वर्मे त्यविधिर्वक्ष्यते स इहासिदिश्यते । वत्करणं सर्वविशेष परिग्रहार्थम् । यथा कठानां धर्मः काठकम् । कालापकम् । मौदकम् । पैप्पलादकम् । आर्धा भक्कम् । वाजनेयकम् । छान्दोग्यम् । औ कियवयम् । श्रथर्वणः । वृद्धचरणालिदिति बुम् । छन्दो गौक्थिकयाज्ञिकबहृचनटाइय इति जयः । अथर्वण इति च निपात्यते आथर्वणिकानां धर्म इत्यत्र वाक्ये तथा कठानां समूहः काठकमित्येवमादि येाज्यम् । ११ अचित्तहस्तिधेनेाष्ठत् ॥ ३८ ॥ । अचित्तमचेतनम् । श्रवित्तार्थवाचिभ्य हस्तिधेनुशदाभ्यां च ठरा भवति तस्य समूह इत्यस्मिन् विषये श्रपानां समूहः आपूपिकम् । शष्कुलीनां समूहः शाब्कुलिकस् 1 हास्तिकम् । धैनुक्रम् । पश्र्वा णस् वक्तव्यः । पशूंना खो समूह: पार्श्वम् । सित्वात्पदसंज्ञाया भलक्षणमारोत्वं न भवति । खण्डिकादिभ्यःञ् वक्तव्य इतिचेत् न वक्तव्यः । नास्ति विशेषः । अभिवामत्पणि या खंडिकादिषु येar वित्तवतः तेभ्यः औत्सर्गिकोण भिदुः येरवचित्ताः ते भिक्षादिषु पठनीयाः । खडिकः अन् वचक्षुद्रकमालवा: अद्रिसंज्ञाताः क्षत्रिया इत्यर्थः तेषां ममूह वृदुलक्षणे। वुञ प्राप्तः । ननु च यथा राष्ट्रामध्येोरित्यत्र राष्ट्रादुच्यमानेो वुञ् न राष्ट्रममुदायाद्भवति काशिकौशलेषु भवा काशिकेाशलीयाः इति छ एव भवति तथेह वृद्ध दुध्यमान कथं वृद्वसमुदायादिति एवं तहिं तदन्तविधिना भवि व्यति इदमेव ज्ञापकं सामूहिके त्ये तदन्तविधिर्भवति क्षौद्र ܬ Page #454 -------------------------------------------------------------------------- ________________ ७२ महावृत्तिमहितम् | कमालवी सेना क्षौद्रकमालवक्रमन्यत् । भिक्षुक शुक उलूक अयं यञन्तः बहुत्वे अणं प्रयेोजयति । स्वनुयुग वरत्र हंस इति खडि का दिसामहिके तदंशविधिर्ज्ञापितः । तेन श्रौपगवकापटवानां समूहः औपगवकापटवकन् । ब्राह्मणराजन्य कम् | दम्यहस्तिनां समूहः दाम्यहस्तिकम् । गौधेनुतम् । गोधेनुकम् । धेनेार्नञ् पर्यायानेष्यते धेनूनां समूहः आधेनवम् । केशवाभ्यां यsaौ वा ॥ ३३ ॥ केश अश्त्र इत्येताभ्या यथासंख्यं यञ्छ इत्येतौ त्यो वा भवतः । केशानां समूहः कैश्यम् । कैशिकम् । अश्वानां समह अश्वीयम् । श्राश्वम् । पाशादेर्यः ॥ ३४ ॥ पाश इत्येवमादिभ्यः यो भवति तस्य समूह इति वर्तते । परशानां समूहः पाश्या । तृण तृरया । धूमया । वात वात्या । लिङ्गं लोकतो ज्ञेयम् । पाश तृण धून वात अंगार पालवाल पिटक पिटाक शकल हलानल वन पृरुव । ब्राह्मणमाणववाडवात् ॥ ३५ ॥ य इति वर्तते । ब्राह्मण माणव वाडव इत्येतेभ्यो यो भवति तस्य समूह इत्यस्मिन्विषये । ब्राह्मणानां समूहः ब्राह्मण्यम् । माणव्यम् । वाइव्य म् । गोखलरयात् ॥ २६ ॥ गो खल रथ इत्येतेभ्यः तान्तेभ्यः यो भवति समूहे । गवां समूहः गव्या । खल्या । रथ्या । योगविभाग उत्त रार्थः । वेन्कट्यः ॥ ३० ॥ गो खल रथ इत्येतेभ्यः यथासंख्यं त्र इन् कस्य इत्येते Page #455 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । ७३ प्रत्यया भवन्ति । तस्य समूह इति वर्तते । गश समूहः गोत्रा । खलिनी । रथकद्या । खलादिभ्यः इन् वक्तव्यः । डाकिनी । कुटुम्बिनी । लोकते। लिङ्गव्यबस्था । राष्ट्र ॥ ४५ ॥ समूह इति निवृतम् । अर्थान्तरपादानात् तस्येति व राष्ट्र जनपद तस्येति तामनर्थात राष्ट्र र्थे यथाविहित स्वो भवति । शिवानां राष्ट्र शैवम् । जनपदापेक्षया पुलिङ्गता प्रयोक्तव्या । शैवः । अयुष्टः । श्राभिसारः । राष्ट्राभिधाने बहुत्वे उम्बक्तव्यः । अङ्गानां राष्ट्र अङ्गाः । बङ्गाः । सुह्माः । गान्यार्यादिभ्यो वेति वक्तव्यम् । गान्धारीणां राष्ट्र गान्धारयः । वासातः । वखानयः । शैवः । शिवा । राजन्यादिभ्यो वा वुञः उस्वक्तव्यः 1 राजन्याना राष्ट्र राजन्याः राजन्यकः । दैवयातकः । दैवालका । विल्ववनादिभ्यो नित्यमुम् न भवतीति वक्तव्यम् ' बैल्ववनकः । श्रांवरीषपुत्रक । श्रात्मकामेयकः । नहं बहु वकव्य राष्ट्रविवक्षायाः निवासविवक्षायाश्च प्रतिनियमात्सिम अहुत्वविषये जनपदस्य निवासविवक्षयैव तन्त्र जनपद उति उस् भवति गाधार्यादीनां राजन्यादीनां च उभी विवक्षा बिल्वघनादीनां राष्ट्रविवक्षैव । राजन्यादेर्बुञ् ॥ ४६ ॥ राजन्यक. राजन्य इत्येवमादिभ्यः तासमर्थेभ्य वुज् भवति राष्ट्रे । 1 राजन्य अव्रति बारसक शालङ्कायन दैवयातव जालन्धरायण । कौन्तन आत्मकामेय अशेषपुत्र वसति बिल्बधन मैलूषा उदुवर वैतल आर्जुनायन सप्रिय दाक्षि ऊर्णनाभ आकृतिगणश्चार्य मालव त्रिगती बिराटादीनां ग्रहणम् । १० Page #456 -------------------------------------------------------------------------- ________________ manummernameneuerana - 19४ महावृत्तिसहितम् । भौरिक्याद्यैषुकार्यादिभ्यो विधभत्तौ ॥ ४ ॥ आदिशब्दः प्रत्येकमभिसम्बध्यते भौरिक्यादिभ्यः एषुकार्यादिभ्यश्च यथासख्यं विध भक्त इत्येतो त्यो भक्त राष्ट्रर्थे । भौरिकोणां राष्ट्र भौरिकिविध : । मौलिकिविधः । भो. रिकि भौलिकि चौपगत चैटयत सैकवत कास्ये वाणे जक वालिज्यक वैयत् । एषुकारिभक्ता मारसायनभक्ता। एषुकारि सारसायन चान्द्रायणा द्वयाक्षायण ज्याक्षायण अलायन । ताहायत सौवीरदासभित्रायण शौद्रायन तपंद शांड । विश्वमाणब वैश्वधेव चतुगडदेव सापिण्डि । तदस्मिन्युद्धे योद्धृप्रयोजनात् ॥ ४ ॥ योहारश्च प्रयोजनं च योद्ध प्रयोजनं तदिति चासमर्थात् अस्मिन्निति ईबथै यथाविहितं त्यो भवति यत्तद्वानि. दिष्टं योद्धारश्चेत् तद्भवंति प्रयोजनं चेत् तद्भवन्ति यत्तस्मिनिति निर्दिष्टं युद्धं चेद्भवति । विद्याधराः योहारः अस्मिन् युद्ध वैद्याधरं युद्धम् । कौरवम् । भारतम् । प्रयोजनात् खल्वपि सुलोचना प्रयोजनमस्मिन् युद्ध सौलोचनम् । स्वायंप्रभम् । सौ. तारम् । संग्रामे त्वभिधेये पुलिङ्गता वैद्याधरःसग्रामः । सौलोचनः संग्रामः । युद्ध इति किम् । सुभद्रा प्रयोजनमस्मिन्वैरे। योद्धप्रयोजनादिति किम् । रथा वाहनमस्मिन् युद्धे । प्रहरणमिति क्रीडायाणः ॥ ४६॥ तदस्मिन्निति वर्तते तदिति वासमर्थात् अस्मिन्नितिईबथें जो भवति यत्तद्वासमर्थम् प्रहरणं चेत्तद्भवति यत्तदस्मिन्नितिनिर्दिष्टं क्रीडा सा चेद्भवति इति करणः ततश्चेद्विवक्षा अद्रोहेण यत्र घातेर सा क्रीडा । दण्डः | Page #457 -------------------------------------------------------------------------- ________________ जैनेन्द्रव्याकरणम् । १५ प्रहरणमस्यां क्रीडायां दाण्डा । मोष्टा । पादा | ग्रहरणमिति किम् । गन्धोदकसेचनमस्यां क्रीडायाम् । क्रीडायामिति किम् । प्रसिः प्रहरणमस्मिन् युद्धे । स्थैनंपातातलं पाता ॥ ५० ॥ स्यैनं पाता तैलपाता इत्येतौ शब्दौ निपात्येते । श्येनानामिव पात: स्येनपातः अस्यां क्रीडायां वर्तत्ते स्यैनंपाता तिलानामिक पातः तिलपातः अस्यां क्रीडायां तैलं पासा | अस्मिन्नर्थे णो निपात्यते पूर्वपदस्य च मुमागमः । कथं दंडपातः क्रिया अस्यां तिथौ वर्तते दांडवाता तिथिः । मुशलपतोऽस्यां वर्तते मौशलपाता भूमिः । पूर्वसूत्रे इतिकरणादन्यत्रापि पो भवति । तद्वेत्य धीते ॥ ५१ ॥ तदिति इसमांत वेति अधीते इत्येतयोरर्थयोर्यथाविहितं त्यो भवति तदिति प्रत्येकं सम्बध्यते तद्वेष्ति तदधीते इति यथा तेन दीव्यतिरवनतिजयतिजितमित्यत्र तेनेलि मुह वेत्ति मौहूर्त्तः । औरपातः । व्याकरणमधीते वैयाकरणः सैद्धान्तः । क्रतूयदिसूत्रान्ताट्ठय् ॥ ५२ ॥ सपूपा यज्ञाः क्रतवः । क्रतुविशेषवाचिभ्यो मृद्स्यः सक्थादिभ्यः सूत्रान्ताच्च ठण् भवति तद्वत्यधोते इति वर्तते श्रग्निटोमं बेरायचीते वा श्रग्निष्टोमिकः । राजसूचिकः । बीजयेयिकः । उक्थादिभ्यः उक्थशब्दः केषुचिदेव सामसु रूढः स Page #458 -------------------------------------------------------------------------- ________________ ७६ महावृत्तिसहितम् । व किये वर्तमानः त्यविधिं लभते वयमधीते औयिकः । औक्षिक्यमधीतेइत्यथेः । मक्षिशब्दात्तु न त्यविधिर्भवत्यनभिधानात् । एष यवशब्दोपि याज्ञिकये ह्यविधि लगते याचिक. । लोकापनाची लोकायतिक. | सूत्रांतात वार्तित्रिक: ॥ । यत्रिकः । सूत्रादकप्रादेरिष्यते तेन काल्पसून इहमणेव भवति । सूत्रांनजय कथादेः प्रपंचः । उदय लोकायत न्याय न्यास्त पुनरुक्क सज्ञा चर्चा कुमर शलक्षण संहिता पद क्रम संघात वृत्ति संग्रह गया गुण आयुर्वेद वसंत सहचरिते श्रध्ययने बसतात वर्षा शरद व्यस्तसमस्तात् शिशिर हेमन्त एथल गुण अतुगुण प्रथमगण अगुगण इति केचित् अथर्वन् विद्यान उकाल्पसूत्रांतात अकल्पादेः । वायस विधिकः । साघविद्यकः । हास्तिलक्ष - णिकः । मातृकल्पिकः । पैत्रिकल्पिकः । वार्त्तिसूत्रिकः अल्पादेरिति किम् । काल्पसूत्र । बिद्यामाननक्षत्र धर्मत्रिपूवीत् इह विद्यान्तायुक्त तस्थायं प्रतिषेधः । श्रङ्ग वि द्यामधीते आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रैविद्यः व्यवयवा विद्या इति यसे अय प्रतिषेधः रसे तु रस्योवनपत्यइत्युपा भवितव्यं तत्र नास्ति विशेषः । आख्यानाख्यायिकेतिहासपुराणेभ्यश्च । आख्यानाख्याविकयोरर्थग्रहण इतिहासपुराणयो. स्वरूपग्रहणम् आख्यानात् यावक्रीतिकः । आधितारिक । आख्यायिकायाः वासवदत्तिकः । ऐतिहा सिकः । पौराणिकः । सर्वसादेरमाच्चोप्सर्वादेः रसाच्चोष् भवति सर्ववेद । सर्वतंत्रः । सादे सवात्तिकः । ससग्रहः । सर्वत्र टणनप्रखात् पंचकल्पः । त्रिलक्षणः । त्रिसूत्रः । विद्यालक्षण • Page #459 -------------------------------------------------------------------------- ________________ HAHEENADramarwas NEERURaaaaaaramournalisauny- r 0 RAMESonRRISHIDARPRADDARoneROMARomamrap DRABARDana CAREN जैनेन्द्रमाकरणम् । कल्पमत्राटणक्तः । पदेतरपदादिकः । पूर्वपदिक । उत्तर पदिकः । शतपष्टिभ्या पष्ठिक । शतथिकः । शतपथिकी ।। पष्टिपथिकः । पष्टि पथिको । अनुशूलवलक्षणेभ्यश्च टस् । अन् सूर्नाम अथः। अनुलूमधीते सानुकः । लादियकः । लाक्षणिकः । विपद ज्योतिषानुपद अनुकल्प इतिकरण प्रयो. गार्थ वर्तते ततोऽय विभागो लभ्यते । मादेवन् ॥ ५३ ३ ।। ___ तद्वत्त्यधीले इति वर्तते । काम इत्येवमादिभ्यो बु भवति क्रम वेत्त्यधीते वा क्रमझ । क्रम पद शिक्षा भीमासा सामन् । अनुब्राह्मणादिन्धक्तव्यः । ब्राह्म गाभदा ग्रन्थो अनु. ब्राह्मणं तदधीते अनुब्राह्मणी। अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्व थी येन सिद्धपि अणबाधनार्थमिदं वक्तव्यम् । उप्प्रोक्तात् ॥ ५४॥ प्रोक्तऽर्थे विहितः प्रोक्तः प्रोक्तल्यान्तात अध्येतृवेदि. बोरुत्पन्नस्य त्यस्योब भवति । गोतमेन प्रोक्त गौतमं तवत्यधोते वा गौतमः । भद्रबाहुना प्रोक्त भाद्रबाहवं तवत्याधीते वा भाद्रबाहवः । परस्या उपि कृते योऽवस्थितः। प्रोक्का र्थविषयो अण तस्य न्यत्शात् अनी व इत्यधिकरात टिड्ढाणमिति की विधि भवति अतष्टापि गौतमा । भागुबाहवा स्त्री। सूचात्कोङः ॥ ५५ ॥ सूत्रवाचिन: ककारोङः अध्येतवेदिनीरूत्पन्नस्य त्यस्यो| अवति अप्रोक्तार्थीऽयमारम्भः। पञ्चाध्यायाः परिमाणम स्य sataenemummuskanianimatta entapman s maenmensopre mummewsmamARAIMEINImpanpaymen u NawwarwwwomeromasaramAINTIREMPIRATIOMETREADHURIATREATRAIS man Page #460 -------------------------------------------------------------------------- ________________ e-mm ameriotiseaseenetscomranARREAR meramashan te-manasca N महावृत्तिसहितम् । पंचक सूत्र । एवमष्टक द्वादशक पञ्चका जैलेन्द्र: । अष्टका: पाणिनीयाः द्वादश का माहताः। संख्याप्रकृत्तरिति वक्तव्यम् । इहमा भूत् तत्वार्थवार्तिक मधिते तात्वाथमिकः । कलापकमधीयते कालापः। छन्दोब्राह्मणानि चात्रैव ॥ ५ ॥ प्रोक्तग्रहण मनुवर्तमानं छन्दोब्राह्मणानां विशेषणम् । अन्नेत्यनेन अध्येतवेदितृत्यविषयो गृह्यते छन्दोवाचीनि ब्राह्मणवाचीनि च प्रोक्तत्यान्तानि अत्रैव अध्ये तृवेदितृत्यविषये वर्तन्ते अध्येतृवेदिवृत्यविषया वृत्तिरेव यथा स्थादित्यर्थः उभयावधारणं चेदमेवकारोपादानात लभ्यते अन्यथा आरम्भ सामर्थ्यात विषयावधारणे सिद्ध एवकारोऽनर्थकः स्यात् प्रोक्तत्यान्तस्यात्रैव वृत्तिर्नान्यत्र तथा वृत्तिरेव न केवलावस्थानमित्युभयथा नियमः अन्यत्रानियमात् कचित् स्वातंत्र्यं भवति अर्हता प्रोक्तं शास्त्र क्वचिदुपान्यतरयोगः आर्हतं महत्सु विहितमिति कचिद्वाक्यमाहतमधीते क्वचिद्वत्तिः आईत इनि इद पुनर्नियमात् युगपदेव विग्रहः कठेन प्रोक्त छदोघीयते कटाः सोनकादिषु वैशवायनां तेवासिभ्य इतिवचनात् णिन् तत्रैव कठचरकाटुधिति ते स्योप ततः परस्याण उमोक्तादित्युम् । मोदेन प्रोक्तमधीत्त मोदाः पैप्पलादाः कलापिगोणित्यत्र अणग्रहण मामात् अन्यत्राप्यण् आर्गमिनः वैशंपायनान्तेवासिम्यः इति णिन् वाज सने यिनः। सौनकादित्वात णिन् ब्राह्मणानि स्वल्व पिताशिडना प्रोक्तं ब्राह्मणमधीयते ताडिनः । सोनकादिषु पुराणप्रो. तषु ब्राह्मणकल्पेष्विति णिन् । भलवेन प्रोक्तमधीते पूर्ववत् णिन् भाल्लविनः। एवं साद्यायनिनः । ऐतरेयिणः । छदोग्रहणेन सिद्धे पृथक ब्राह्मणग्रहणं किम् । पुराणोक्तत्वविशिष्टब्राह्मणप meenawane E DDURATIcs INNOIDAR DIRE was Page #461 -------------------------------------------------------------------------- ________________ mewanaSamamunashemammeen StammanawimmuTEST R AORDINotaaraaman जैनेन्द्रव्याकरणम् । रिग्रहार्थम् । इह मा भत् याज्ञवल्केन प्रोक्तानि ब्राहयानि शकलादिभ्यो वृद्ध इत्यण यरवम् "सुलभेन प्रोतामि सौलभानि" कलापिनोणित्यन्यत्रायण याज्ञवल्कादयो अवरकाला इति व्यवहारः । चकारः किमर्थः ब्राह्मणसदृशब्राह्मणानां समुचयार्थ.। काश्यपेन प्रोक्तं कल्पं अधीयते काश्यपिनः कोशिकेन प्रोक्त कल्पमधीयते कौशिकिनः । सौनकादिषु काश्य पकौशिकाभ्यामिति णिन् गुणाभूतछन्दसां च समुच्चयार्थ पाराशयण प्रोक्त सूत्रमधीयते पराशरिगो भिक्षधः मिलालिना प्रोक्तमधीयते सैलालिनो नटाः ॥ सौनकादिषु परासर्यशिलालिभ्या भिक्षनटसूत्रयोरिति गिन् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनः । कृशास्वेन प्रोक्तमधीयते कशास्विनः । सौनकादिष्वेव कर्मन्दा कृशाश्वाभ्यामिनिति भिक्षु नटमत्रयोरिति वर्तते । तदस्मिन्नस्तीति देशः रवौ ॥ ५७ ॥ तदिति वासमर्थात् अस्मिन्निति ईवर्थ यथाविहितं त्यो प्रवति यत्तदासमर्थ अस्ति चेत तद्भवति यत्तदस्मिन्निति निर्दिष्टं देशश्चेत्तद् भवति समुदायेन रविषये इति करणात् भूमादिविषये विवक्षा औदुम्बरः। बाल्वजः। पार्वतः। मत्वर्थोयोग्नेन वाध्यते । तेन निवृत्तः ॥ ८ ॥ देशःखावति वर्तते तेनेति मासमर्थात् निर्वत्त इत्येतस्मिनर्थ यथाविहित त्यो भवति देशः खो। ककन्देन निवृत्तकाकंदी । मकन्देन निवृत्ता माकंदी । कुशाम्बेन निवृत्ता कौशाम्धीसहस्रेण निर्वृत्ता। साहस्त्री। परिखा ।रवावित्येव वनेन निवृत्तम् इह यदा अकर्मका अपि धवः सगयः सकर्मका भवतीति - mummmsmames Page #462 -------------------------------------------------------------------------- ________________ महावृहिडिवम् । कर्मणि निर्वृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्तरि करणे वा भा यदात्यकर्मकविवक्षया कर्तरि निवृत्तशब्दः तदा हेतौ भा । तस्य निवासादूरभवौ ॥ ५८ ॥ देश खादिति वर्तते तस्येति तानर्थात् निवास अदूरभवइत्येतयोरर्थयोर्यथा विहितं त्यो भवति देशनानि गम्यमाने निवसत्यस्मिन्नति निवासः काल इत्यधिकरणे घञ् । भवतीति भवः पचाद्यच् अदूरे भवः निपातनात्सविधि । वसतेर्निवासः वासातम् ओषुष्टम् । शलाकापानिवास. शालाकम् । वाराणस्या अदूरभवा वाराणसी । विदिशाया अदूरावं वैदिशम् । ब्रोहीमत्या अदूरभव ब्रहितं नगरम् । बुझ्छण्कंठेल सेन्नढण्ययविजराठोरीहणकृशाश्वस्य कुमुदका शतृणप्रेक्षाश्म सखिसंकाश बलपक्षकर्णसुतंगम वराहकुमुदादिभ्यः ॥ ६० ॥ वुजादय. षोडश त्याः यथासंख्यं श्ररोहणादिभ्यः षोइशेभ्यो गणेभ्यो भवन्ति यथा संभव प्रागुक्षु वतुरर्थेषु । अरीहणादिभ्यः वुञ् । प्ररोहणेन निर्वृत्तं आरोहणकस् । श्रशेहण घण द्रवण खदिर भगल उलूद सापरायन क्रोष्टायस चैत्रायण गतयया रायस्पोष विपय विसाय उद्दण्ड उत्पन शालायन खाण्डायन संगउवीरण काश कहन जीववत शिंशपा किरण रेवत तैल्व वैमतायन सोमायन भाडिल्यायन सुवज्ञ विपाय वाय । कृशाश्वादिस्वछत कति । समाश्वेन निर्वृत्तं काशश्वीयम् । कृशाश्वारिष्ट । अरि है बेशर्म वषयविशाल रोमक लोमक ववंर शवल रेखा वर्वर सुकेर पत्तर सदृश सुख धूम प्रजिर विनत V Page #463 -------------------------------------------------------------------------- _