________________
४८
महावृत्तिसहितम् ।
बारवचनं ज्ञापकं अन्येभ्येोपि भवतीति । जडस्यापत्य'
जाडारः । पण्डस्यापत्यं पाण्डारः । पक्षस्य पाक्षारः ।
ढण् ॥ ११८ ॥
दृण् च भवति गोधाशब्दात् गौघेरः । शुभ्रादिषु पाठाव गोधेय इति च भवति ।
क्षुद्राभ्यो वा ॥ १२० ॥
अनियतपुंस्का अङ्गहीना वा क्षुद्राः क्ष द्राभ्य इत्यर्थनिर्देशः । क्षुद्रावाविप्रकृतिभ्य खीलिंगाभ्यः वा ढण् भवति । दास्या | अपत्यं दार | दासेयः । चट्या नाटेरः । नाटेयः । काणाया: काणेरः । काणेयः । हृघच इत्ययं ढण् मध्येऽपवादः पूर्वस्य नदीमानुषीलक्षणस्याणे बाधक ।
व्व सुरळ्णुः : ॥ १२१ ॥
स्वसृशब्दात् ऋकारान्तपूर्वान्तात् अपत्ये छण् भवति । अणेोऽपवादः । मातृष्वस्त्रीयः । पैतृष्वस्त्रीयः । स्वसुरिति कृतत्वग्रहणं किम् । भ्रातृस्वसुरपत्य भ्रातृस्वत्रः । तरिति किम् । भातुःस्वसुरपत्यं मातुष्व । वा स्वसृपत्येोरित्यनुप् । चतुष्पाद्द्भ्यो ढञ् ॥ १२२ ॥
चत्वारः पादाः यासा ताः चतुष्पादः । चतुष्पाद्वाचिप्रकृतिभ्यः स्त्रिलिङ्गाभ्यः ढञ् भवत्यणादीनामपवादः । कामगडलेयः । सेतिवाहेयः । माद्रवाहेयः । जाम्बेयः । ढञ् सति तस्मादुत्पन्नस्य युवत्यस्योब्भवति न ढणि ।
गृष्ट्यादेः ॥ १२३ ॥
दृष्टि इत्येवमादिभ्यः शब्देभ्यः ढण् भवत्यणादीनामपवादः । यृष्टेरपत्यं गाष्टयः यः अचतुष्पाद्वचनं इह यृष्टिशब्दो वृह्यते ।