________________
जैनेन्द्रव्याकरणम् । तस्येदमित्येव सिद्ध किमर्थमिदमुच्यते बाधकबाधनार्थम् । भानोरपत्यं भानवः । श्यामगवः । दुलक्षणश्छो बाधितः। तस्या. पत्यमाहादेरिजित्येव वक्तव्ये इह करणं पूर्वैरुत्तरैश्च त्यैर. भिसबन्धो यथा स्यादित्येवमर्थम् ॥
पौत्रादि वृद्धम् ॥ ७ ॥ पुत्रस्यापत्यं पौत्र. बिदादित्त्वादन प्रथमादिति वर्तमान अर्थवशात्तया विपरिणम्यते प्रथमस्य पौत्रादि यदपत्य' तत् पद्धसंज्ञ भवति संज्ञाविषयस्य प्रथमस्य गर्गस्यापत्यं गायः । वात्स्यः । वृद्ध कुञ्जादिभ्योञ्फ इति वर्तमाने गर्गादेर्यनिति | यज । पौत्रादीति किम् । गार्गः। अनन्तरमपत्य वृद्ध मा भूत् ।
एकः ॥ ७ ॥ वृद्धमिति वर्तते । बद्ध अपत्ये विवक्षिते एक एव त्यो भवति । स्वस्थाः स्वस्याः प्रकृतेः अपत्यभेदविवक्षायां अनेक त्यं बुधया समुदायोकत्य नियमः क्रियते यदिदं गर्गादिपितृक अपत्यजातं वृद्धं तस्मिन्नेक एक त्यो भवति । स च परमप्रकृतेर्भवति यदपि व्यवहितेन जनितमपत्यं तदपि परमप्रकृतेः सामान्येनापत्यं भवत्येव । यद्यपि सर्वेऽप्यपत्येन युज्यन्ते तथापि प्रथमादित्यनुवर्तनात् परमप्रकृतेरेव भवि. ष्यति गर्गस्यापत्यं गार्ग्यः । तत्सुतोपि गार्ग्यः । एवं व्यवहितेऽपि वृद्धापत्ये विवक्षिते गर्गशब्दात् यजेव भवति। अथवा प्रकृतिनियमोऽयं वृद्धापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः त्यमुत्पादयति नान्येति प्रतिनियम्यते । एवं नह. स्यापत्यं नाहायनः।
ततो यूनि ॥ ८ ॥ ततो वृद्धत्यान्ताद् यून्यपत्ये विवक्षिते एक एव त्यो
MORamdewaHATIMILARI