SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ RamanaNIENCOUNTRamaneHAIRMIRINNAMMISSIONarenatamraamreneunemamaTS NEEMARATHI महावृतिमाहितम् । क्षस्यापत्य फिरोरिति फि: ग्लुच कायनिः। तस्यापत्यं युवा प्रान्द्रोरण ग्लौचुका यनः तस्य यूनश्छात्रा अणपि तस्येदमि. त्यण ग्लौच झायना.। कञ्जिलादस्था पत्यं कापिंजलादिः तस्यापत्यं युवा कुवार्दै गर्य इतिगयः । कापिजलाद्यः तस्य यूनश्शाना ग्यस्योपि कृते इस कृत्य कापिंजलादाः । अचीत्येव । फांटा हतरप्यम् । कांटाहतमयम् । प्राग्दोरित्येव । भागवित्तिकाय हितं भागवित्तिकोयम् । __फणफिजोवा ॥ ७६ ॥ यूनीति वर्तते । यूनि यौ फराफिजौ तयोर्वा ठमवति प्रा ग्द्रवीये अजादौ त्ये विवक्षिते । पर्वण नित्ये उपि प्राप्ते विभाषेयम् । गाय॑स्यापत्यं युवा यजिमोरिति फण गाायणः । तस्य यूनच्छात्रा गार्गीया गार्या वा। फिजः खल्वपि यस्कस्यापत्य शिबादिभ्योऽण यास्कः । यास्मल्यापत्यं युवा व्यचाउत इति फिञ् यास्कायनिः तस्य यूमच्छात्राः यास्कीयाः। यास्कायनीयाः। तस्यापत्यम् ॥ ७ ॥ तस्येति तासमर्थात् परत्यमित्येतस्मिन्नथै यथाविहितं त्यो भवति । हृदर्थ निर्देशलिंगवचनादिकमविवक्षितमप्राधान्यात् । उपगारपत्य औपगक्ष. । तान्तादण उक्तार्थस्थापत्यशब्दस्य निवृत्तिः सुपौधुमृदोरिति सुप उप ऐप आश्वपतः दैत्यः । सैनापत्य: औत्सः । स्त्रैणः । पौस्नः वृत्ती स्वभावत एकार्थीभाव: प्रकृत्यों विशेषणभूतोऽप्राधान स्यार्थस्य सामान्येन प्रवृत्तस्य बिशेषेवस्थापनात्यार्थः प्रधानम्। गुणप्रधानभावेन प्रकृतिस्त्यश्च त्यार्थ सह ब्रूत इनि । ननु च तस्येदं विशेषणं एते अपत्य समूहो निवासी विकार इति mmmmmmame
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy