________________
जैनेन्द्रव्याकरणम् ।
omanenamsuntamansa
w
REATMEName
रस्योबनपत्त्ये ॥ १४ ॥
प्रादोरिति वर्तते । रस्य निमित्तत्वेन संबन्धी यो हृत् अपत्यवर्जिते प्राग्दोरथै विहितः तस्योभवति । पचमु गुरुघु भवः पञ्चगुरुनमस्कार । दशसु धर्मेषु भवः दशधर्म. । द्वावनु योगावधीते द्वयनुयोगः । ज्यनुयोगः । हृदर्थे षसः । संख्यादीरसंज्ञः । भवार्थ भागतस्याणः उप । रस्येति निमित्त विशेषणं किम् । उबन्ताद्यो हृत् तस्याम्मा भूत् । पंचगुरोनमस्कारस्येद पांचगुरवम् । यदि रस्य निमित्त यो हृत तस्याप् इह तर्हि न प्राप्नोति पंचानां कपालानां समाहारःपंचकपाली। पंचकपाल्पा संस्कृतः पंचकपालः । नैष देषः । अन्यविकन्यायेन पच कपालशब्दात त्योत्पत्तियथा अवेर्मासं आविकमिति अविकशब्दादेव त्या नाविशब्दात् । अनपत्य इति किम् । द्वयोदेवदत्तयोरपत्यं द्वैदेवदत्तिः । अजग्रहणमनुवर्तते तेनेह न भवति । पंचभ्यो गर्गम्य भागतं पंचगर्गमयम् । माग्दोरित्येव । द्वाभ्यामक्षाभ्यां दीव्यति द्वैयक्षिकः । त्रैयक्षिकः ।
यूनि ॥ ७५॥ प्राग्गोरिति वर्तते । अचीति च यूनि यस्त्यस्तस्योप भवति प्राग्द्रवीय अजादौ त्य उत्पत्स्यमाने । फांटाहृतिः । तस्यापत्य युवा कांटाहतेर्ण इति ण: फांटाहृतः । तस्य यूनश्छात्रा बुद्धिस्थएषानपत्ये अजादौ त्ये गस्योपि कृते इअन्तमिदं जातम । इज इत्यण भवति । फांटाहृता. । अगवित्तस्यापत्य भागवित्तिः । तस्यापत्यं युवा दोष्ठण सौवीरेषु प्राय इति ठण । भागवित्तिकः । तस्य यनश्छात्रा: ठण उपि कृते इजइत्यण भागवित्ताः । तिकस्थापत्य तैकायनिः ।। तस्यापत्यं युवा फेश्छः इति छः तैकायनीयः । तस्य यनश्छात्रा: छस्योपि कृते दोश्छ इति छः तैकायनीयाः । ग्लच
to
-
-