SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ mannamoonam namastee महावृत्तिसहितम् । स्त्रीणां भावो वा स्त्रैणम् । एव पौं स्नम् । नापुंसाहतीतिप्रजिषेधात् पंसष्टिख न भवति । स्त्रीशब्दस्य तु नुग्वचन सामर्थ्यात् । स्त्रैणाः पौंस्ना इत्यत्र याजोरित्युप प्राप्नोति इह च स्त्रैणाना संघ इति संघाङ्कलक्षण इत्यण प्राम्रोति । चेत्नैता दोषौ अपत्याधिकारात् प्रागूई च वृद्धग्रहणेषु लौकिकगोत्रग्रहणमितिवक्ष्यते नच स्त्रैण पौनमिति वा लौकिकं गोत्र तस्मादपरगौ न भवतः। पवद्यजातीयदेशीय इतिवचन योगापेक्षं ज्ञापकं वतोपर्थे नायं विधिरिति । स्त्रीवत् । पुवत् । वृद्धेऽच्यनुप् ॥ ३ ॥ माग्दोरिति वर्तते । यस्कादिभ्यो वृद्ध इत्यत्र उबुक्त तत्यानुम्भवति प्रारद्रवीय अजादावुत्पत्स्यमाने। गर्गाणा छात्राः गागीयाः । यजजीरिति बहुत्वे उप प्राप्त. ईयविषये प्रतिषिध्यते । यस्य याचेत्यरव क्यद्धतावृत्या पत्पस्येति यखम् त्याश्रयलभण ऐभवति । यास्कीयाः । शिवादिलक्षणस्याणः यस्कादिभ्यो वृद्ध इत्युप प्राप्तः । मात्रेयीयाः । द्वयचः इतोनिजइतिढणतस्य भृग्वत्रिकुत्सवशिष्ट गोतमागिरोभ्य इत्युप्राप्तः । खारपायणीयाः । यस्कादिभ्यो वृद्ध इत्यनेन नडादि फण: उप प्राप्तः । वृद्ध इति किम् । कुलस्येद कौवलम् । वादरम् । अवयवाथै आगतस्याण: उसफल इति उबेव भवति । अचीति किम् । गर्गेभ्यः गर्गरूप्यम् । गर्गमयम् । प्रागदोरित्येव गर्गेभ्यो हितं गर्गीयम् । बहादहन्तात् एकस्मिन् यूनि द्वयार्वा यूनार्य त्यः तस्मिन्नष्टेऽप्यनुब्भवति । बिदानामपत्यं युवा बैदः वैदा । अन्तादत इञ् । तस्य जिण्यराजार्षाद्युन्युणिमारित्युप् । त्यखे त्याप्रयमित्यजादित्वमस्ति । वर्णाश्रये नास्ति त्याश्रयमिति न मतव्यम् । प्रचीति विषयनिदेशः। एकद्वयन्ताच्च वृद्धात् युवबहुत्वविवक्षायां उब वक्तव्यः । वैदस्य वैदयाः अपत्यानि युवान: बिदाः । nummum m aNaoramanumanswammamARMAHALLAHAaunampainemama
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy