SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ RecordP n tarnatantattituataracetatter A r emiewOtheatrenceNNDIA जैनेन्द्रव्याकरणम् । ड्याम्मृदः ॥ १॥ डी इनि स्वरूपग्रहणम् । प्राबिनिटापडापोः सामान्येन ग्रहणम् । मृदितिसंज्ञानिर्देशः अधुमृत कत्हत्साः इति यदितजर्वमनुक्रमिष्यामः आ कपो विधानात् ड्यन्तादाबन्तान्मृद्पाच तद्भवतीत्येवं वेदितव्यम् । ननु वक्ष्यमानास्त्याः पर इति नियमेन पर प्रयुज्यन्ते धाः परत्वञ्च तव्यादिभिराक्रान्तम् । मिङन्तं च क्रियावाचि सुबन्तमपि पद क्रियासापेक्ष क्रियात्वभूतमित्यतः पारिशेष्यात डयाम्मृद एव भविष्यन्ति एवं तहि वाक्यान्मा भूवन् वृद्धस्य उपगोरपत्य मिति गुपदभसंज्ञाश्च प्रयोजनम् । दरकार यजादिग्रहणानि च ड्यामृदः विशेषणानि न समर्थ विभक्त्यन्तस्येति अधिकारः क्रियते। दुइति मृदूपम् । दु ज्ञानामपत्यमित्यत्र मृदू पापेक्षया वावृद्धादारिति दुःलक्षण, फिञ् न भवति अदुलक्षण एव फिरदोरिति फिर्भवति । दक्षाणामपत्यमिति मृद्पापेक्षया अदन्तलक्षणः इञ् भवति । घटेन तरतीत्यत्र मृदपेक्षया नौद्यचष्ट इति "द्वय लक्षणष्ठः सिद्धः" वाचा तरतीत्यत्र न भवति । मृद्गणे लिङ्गविशिष्टस्यापि ग्रहणमिति सिद्ध याबग्रहणं किम् । कालितरा । मालितरा । एनिका । हरणिका। परमपि हृत बाधित्वा स्त्रीत्या यथा स्यात् अथ घरूपकल्पचेलड्ब्रुबगोत्रमतहते प्रोऽनेकाचः करण इति प्रादेशवचनसामादितल्लभ्यते एव तर्हि मृद्ग्रहणे लिङ्गविशिष्टस्यापि परिभाषेयमनित्येति ज्ञाध्यते तेन गमतीति उगिल्लक्षणे नुम्न भवति । युवती पश्येति जिन भवति । सख्या । सख्यः । इति च णिन्न भवति । हेभवति भगवति अघवति इत्यत्र भवद्भगवदघवतोवारि:कावचरिस्यादि। meme
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy