________________
महावृत्तिसहितम् । त्येष विधिन भवति । इह त्यग्रहणं न कर्तव्यम् । कथं युवतितरवामरुतरा । हृदंतत्वायुवतिशब्दस्य मृत्संज्ञा वामोरुशब्दा स्यापि मृदमृदारेकादेशी मृद्ग्रहणेन गृह्यते । अजादिषु हलन्तादाप विधास्यति डापि च टिखेन भवितव्यमिति एकादेशी नास्ति तस्मात् ङयाप्ग्रहणं कर्तव्यम् ।
स्वौजसमौट्छष्टाभ्यांभिस्भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङयोस्सुप् ॥२॥
ड्याम्मृदः स्वादयो भवन्ति । उत्साराद्यनुवन्धनाशः अनेन विहितानां स्वादीनां कर्मणीवित्येवमादिना विभक्तिनियमसाधने स्वार्थ इति वचन नियमश्च ज्ञातव्यः । मन्तात्तु कुमारी। कुमार्यो । कुमार्यः । कुमारीम् । कुमार्यो । कुमारीः । कुमार्या । कुमारीभ्याम् । कुमारीभिः । कुमार्यै। कुमारीभ्याम् । कुमारीभ्यः : कुमार्थाः । कुमारीभ्याम् । कुमारीम्यः । कुमार्याः । कुमार्योः । कुमारीणाम् । कुमार्याम् । कुमार्योः । कुमारीषु । प्राबन्तात् । माला । माले । मालाः । मालां । माले। मालाः । मालया । मालाभ्याम् । मालाभ्यः । मालायै। मालाभ्याम् । मालाभ्यः । मालायाः। मालाभ्याम् । मालाभ्यः । मालायाः। माल योः । मालानाम् । मालायाम् । मालयोः । मालासु । एवमावंतात् । दामाबहुराजादयो नेयाः । मृदः दूषद् । दृषदौ । दूषदः । द्रुषदम् । दूषदौ । दृषदः । दृषदा । इषद्भ्याम् । दृषद्भिः । दूषदे। दूषद्भ्याम् । दूषद्भ्यः । द्वषदः । दृषद्भ्याम् । दृषद्भ्यः । दृषदः । दृषदोः। दृषदाम् । दृषदि । दृषदोः । दूषत्सु ।
स्त्रियाम् ॥३॥ स्त्रियामिति प्रकृतिविशेषणम् । यदित ऊर्द्ध मनुक्रमिष्यामः स्त्रिया वर्तमानान्मृदः स्वार्थे तद्वेदितव्यम् यदि स्त्रियाम