SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ a nRainindeneumo n eRmmeme - Asson महावृत्तिसहितम् । गष्टक ॥ ११ ॥ गा इत्येतस्माडोः कर्मणि वाचि टगित्ययं त्यो भवति वक्रगः । वक्रगी। दाज्ञ इति नियमादगिपूर्वादातः कर्मणि को विहिस्तस्मिन्नेव विषये टक् अन्यत्राणेव भवति । वत्क्रसंगायः॥ सुरासीध्वाः पिबः ॥ १२ ॥ सुरा सिधु इत्येतयोः कर्मणाः पियतेः टग्भवति । सुरापः। सुरापी । सीधुपः। सीधुपी । अयमपि कापवादः। सुरासीध्वोरिति किम् । क्षीरं पिबतीति क्षोरपा कन्या।। पिव इति विकृतनिर्देशः किम् । सुराम्पातीति सुरापा॥ ग्रहेरः ॥ १३ ॥ आहे?: कर्मणि वाचि अ इत्ययं त्यो भवति । शक्तिलागलाशयपितामरघटघठीधनुःषु वाक्षु प्रायेणाभिधानम् । क्तिग्रहः। लाङ्गलग्रहः । अङ्कशग्रहः । यष्ग्रिहः । तोमरग्रहः। घटग्रहः। घटीग्रहः । धनुग्रहः । सूत्रग्रहो भवति धारयति चेत् सूत्रग्राहोऽन्यः ।। होऽनुत्सेधे ॥ १४ ॥ उत्सेध उत्क्षेपणम् । हुन अनुत्सेधे वर्तमानात् कर्मणि वाचि अत्यो भवति । अंस हरति अंसहरः। भागहरः। रिछुहरः । अनुत्सेधे इति किम् । भारहारः। न केवलमु. च्छाये उत्क्षेपणेऽप्युत्सेध इति शब्दो वर्तते तद्यथा नानाजातीया अनियता उत्सेधजीविन इति ॥ वयसि ॥ १५ ॥ शरीरिणां कालकृतावस्था चयः तत्र अत्यो भवति Menukasaanems
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy