________________
जैनेन्द्रव्याकरणम् । दिति नपुंसकत्वाभावः । इन्द्रप्रदेशा बन्छाचुदहषारार्थ इत्येषमादयः॥
वोक्तं न्यक ॥ २ ॥ सजक्षणसूत्रेषु वानिर्दि, न्यक्संज्ञं भवति। तस्य प्रयोजनं पूर्वमित्यनेय पूर्वनिपातः । अधिनि। अधिकुमारि । झीति वोक्तम् । कश्रितः । इविति वाक्तम् । शङ्कलाखण्डः। भेति पोक्तम् । एवं सर्वत्र बोधव्यम् । वसेऽनेक सुषन्तं तस्य पूर्वनिपातानियममुत्तरत्र वक्ष्यति । इह राज्ञः पुरुष श्रित इति यत् प्रति यदप्रधानं तत् प्रति तन्न्यासंझं भवति । कथमयं विभागो सभ्यते ।न्यगितीयमन्वर्थसंज्ञा। नीरचनीति न्यणप्रधानमित्यर्थः ॥
प्रकविमक्ति ॥ ३ ॥ विभक्तिशब्दः पूर्वाधार्येष्टो निईिः एका विभक्तिर्यस्य तन्न्यासंगं भवति । निष्कौशाम्बिः । निर्मशुरः । परमिश्यनेन परनिपातार्थमेतत् । प्रादेशस्तु स्वीगोनीष इत्यत्र अन्तर्षस्थ नीचः समायणात् सिद्धः॥
परं ॥ ४ ॥ एकषिभक्ति व्यक्संज्ञं परं प्रपोक्तव्यम् । पूर्वमित्यबेन पूर्वनिपाते प्राप्ते ऽपवादः । इह धर्म श्रितः । धर्मभिताय इत्येषामादिषु बोक्कमित्यमेनैव न्यसंज्ञा भष. त्यनकाशवात्सतस्तदाभयः पूर्वनिपातः ॥
राजहन्तादौ ॥ ५ ॥ राजदन्तादिषु न्यक् परं प्रपाक्तव्यम् । सवारी प्राप्तस्य पूर्वनिपातत्यापवादोऽयम् । दन्ताबां राजा राज
-
-