________________
महावृत्तिसहितम् । दन्तः । वनस्याने अग्रेवणम् । गणपाठादनुप्। लिप्तवासितं नग्नमुषितमवक्लिन्नपक्कं सिक्तसमृधं भृष्टञ्चितमर्पिताप्तं उप्तगाडमेतेषु पूर्वकालस्य परनिपातः । उखूखलमुसलं तन्दुलकिण्वम् । श्रारग्वायनिवन्धकी। चित्ररथवालीकम् । अवन्त्यश्मकम् । शुद्रार्यम् । स्नातकराजानौ । विष्वक्सेनार्जुनौ । अक्षिश्रुवम् । दारगयम् । शब्दार्थों । धर्मार्थो । कामार्थे । अक्षु व्यत्ययोऽपि । अर्थशब्दौ । अर्थधमा । अर्थकामा । वैयाकरणमतम् । भोजवाजा । गोपालधानीपूलासम् । पूलासकरण्डम् । उशोरबोजम् । सिखस्थम् । शिक्षास्त्री।चित्रास्वाती। भार्यापती। जायापती। जम्पती। दम्पती। मायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । पुत्रपती । पुनपशु । केशलश्रुः। शिरोबिन्दु। सपिर्मधुनी। मधुसर्पिषी। प्राधन्त। अन्तादी । गुणवृद्धी। वृद्धिगुणा ॥
पूर्वम् ॥ ६६ ॥ न्यगिति वर्तते । न्यसंझं पूर्व प्रयोक्तव्यम् । गक्यवद् त्तावनियमो मा भूदित्यारम्भः । उक्तान्युदाहरणानि । यत्र दे अपि तान्ते राज्ञः पुरुषस्येति तत्र कस्य म्यक्त्वं न्यगित्यन्वर्थसंज्ञाश्रयणाद्राजशब्दस्य ।।
द्वन्द्वे सुः ॥ ७ ॥ द्वन्छे से स्वन्तं पूर्व प्रयोक्तव्यम् । मुनिगुप्तौ । यहुगुप्तौ । अनेकप्राप्तावनियमेन मुनिपटुगुप्ताः। पहमुनिगुप्ताः। पटुगुप्तमुनयः । न्यगित्यन्वर्थसंज्ञा । इन्वे च न कस्यचिदप्राधान्यमित्यप्राप्ते पूर्वनिपात इदं सूत्रम् ॥
अजायत् ॥८॥