________________
जैनेन्द्रव्याकरणम् । अजादि अदन्तं शब्दरूपं बन्छे से पूर्वप्रयोक्तव्यम् । इन्द्रचन्द्रौ । उष्ट्रस्वरम् । उष्ट्रशशम् । इह इन्द्राग्नी । इन्द्रवायू इति सुलक्षणात् परत्वादनेन पूर्वनिपातः। उभयत्र वायोः प्रतिषेध इति आनङ् न भवति । बहुष्वनियमेन इभरथाश्वम् । अश्वरथेभम् । तपरकरणं किम् । वृक्षाश्वौ । अश्ववृक्षौ ।
अल्पान्तरम् ॥ ६ अल्पाचनरं शब्दरूपं छन्द्ध पूर्व प्रयोक्तव्यम् । धव खदिरौ । धवाश्वकर्णम् । पहुधनियमः । वोणादुन्दुभिशवाः । शङ्खदुन्दुभिवीणाः। ऋतुनक्षत्राणां समानाक्षराणामानुव्र्येण वक्तव्यम् । शिशिरवसन्ता । हेमन्तशिशिरवसन्ताः। अश्विनीभरण्यः। कृत्तिकारोहिण्यः । समानाक्षराणामिति किम् । ग्रीष्मवसन्तौ । यक्षरस्य पूर्वनिपाता वक्तव्यः। कुशकाशम् । तृणकाष्ठम् । वर्णानामानुयूव्र्येण । ब्राह्मणक्षत्रयविद्शूद्राः । भ्रातुश्च ज्यायसः । युधिष्ठिरार्जुनौ । संख्याया अल्पीयसो वाचिकायाः । द्वित्राः। एकादश । नवतिशतम् । अभ्यहितस्य च । मातापितरौ । श्रद्धामेधे । दीक्षातपसी।
ईविशेषणे वे ॥ १० ॥ ईबन्तं विशेषणं च वसे पूर्व प्रयोक्तव्यम् । वसे अनेकं सुबन्तं न्यासंज्ञमित्यनियमे प्राप्ते ऽयमारम्भः । कण्ठेकालः । उरसिलोमा । उदरेमणिः । वहेगडः । अकामेमूह मस्तकात् स्वाला दत्यनुप । चित्रगुः । लम्बकर्णः । सर्वनामसंख्ययोः पूर्वनिपावो वक्तव्यः । सर्वं श्वेतमस्य