SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । समस्यते वसो भवति । सह छात्रेण सच्छात्र आगतः।। सशिष्यः। सपुत्रः । वा नीच इति सहशब्दस्य सादेसः। तुल्ययोग इति किम् । प्रत्यहं सह शावेन भारं वहति रासभी। विद्यमानताऽत्र सहार्थः।आयेनैव सिधे हसनि. वृत्त्यर्थ कबभावार्थच वचनम् । इतिशब्दो योगविभागार्थः । सेनातुल्ययोगेऽपि कचिवसः कश्च । तेन सकर्मकाचरे । भवति । सपक्षको वादी ब्रूत इत्यादि सिद्धम् । अत्र हि चरेरेव देन योगो न कर्मणः। तथा वादिन एव च तेन | योगो न पक्षस्य ॥ चार्थे द्वन्द्वः ॥ १ ॥ चकृतोऽर्थश्चार्थः। तस्मिन् वर्तमानमनेकं सुबन्तं इन्छ संज्ञः सो भवति । चत्वारश्चार्थाः । समुच्चयोऽन्वाचय इतरेतरयोगः समाहारश्चेति । तत्रानियतकमयागपद्यानों ब्यादिवस्तूनामेकनाध्यारोपः समुच्चयः यथा गामश्वं पुरुष पशुमहरहर्नयमानो वैवश्वतो म तृप्यति । सुरया इव दुर्मदी। मुषप्रधानमावमानविशिष्टः समुच्चय एवान्वाया। यथा भिक्षामट गां चानवेति । इतरेतरयोगसमाहारावपि समुच्चयख भेदौ । परस्परं सापेक्षाणामवयवभेदानुमत इत्तरेतरयोगः । अनपेक्षिता अवयवभेदाः संहतिप्रधानाः समाहाराः।आद्ययोश्चमन्तरेणापिकचित् प्रयोमात् । असामध्यांच नास्ति सविधिः। इतरेतरयोगे। प्रक्षन्यग्रोधौ छायां कुरुतः । समाहारे पडक्षन्पग्रोधं सिध्यति । वाक्त्वचम् । वाग्हषदम् । छनोपानहम् । इह द्वाविंशतिखयस्त्रिंशद्गणितत्येवमादिषु समाहारेऽपि लिङ्गमशिष्यं सोकाश्रयत्वा -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy