________________
amorrow
B
astutionsssansa
S
e ricannesonanesam
जैनेन्द्रव्याकरणम् । नुवर्तते। अभिधानतश्च व्यवस्था। तत्र मृतः प्राक् टेरग्भवति । युष्मकाभिः । अस्यकाभिः । युष्मकामु । अस्मकासु। युवकयोरावकयोरिति । क्वचित्तु सुबन्तस्यटेः प्राक् । त्वयका । मयका । त्वयकि । मयांक ॥
द्वन्द्व ॥ ३९ ॥ इन्छे से सर्वादिनि सर्वनामसंज्ञानि न भवन्ति ।। कतरकतमाय । कतरकतमात् । कतरकतमानाम् ॥
वा जति ॥ ४० ॥ इन्छे से सादयः सर्वनामसंज्ञा वा भवन्ति। कतरकतमे । कतरकतमाः। पूर्वेण नित्यप्रतिषेधःप्राप्तः। जसी त्याधारनिर्देशाजास कार्य शीभावो विभाध्यते । अक्त पूर्वेणैव प्रतिषिद्धः । यदि जसि परतस्तत्संज्ञाविकल्पेत तदा संज्ञापक्ष ग्भवेत् । कतरकतमके इत्यनिष्टं प्रसज्येत । कुत्साद्यर्थविवक्षायांतु के सति तेन व्यवधानान्न शीभावः। अतः कतरकतमाका इति सिध्यति । न च के ऽपि सति स्वार्थ कस्य प्रकृतिग्रहणेन ग्रहणमन्यथा सादी डतरडतमग्रहणमनर्थकं स्यात् सर्वनाम्न एव तयोर्विधानात् ॥ प्रथमचरमतयाल्याईकतिपयनेमाः ॥ ४१ ॥
प्रथमादयः शब्दाः जसि वा सर्वनामसंज्ञा भव न्ति । प्रथमे । प्रथमाः । चरमे । चरमाः। तय इति त्यग्रहणं तेन वचनात्संज्ञाविधावपि तदन्तविधिः । द्वाववय. वावेषामिति द्वितये। द्वितयाः। संख्याया अवयवेतडिति तयट एकदेशविकृतस्यानन्यत्वाद्विकल्पः । दये। द्वयाः। उभये । अमुभयशब्दः सीदित्वान्नित्यं सर्वनामसंज्ञः।
anaementedindaditatidiaominantabaitaniumilikimelmisabitaonmamalindnesindianetdontawatimemindiane
napaapeewanaparpanpuPRIOR
w
a
REPOR