________________
Somnam
a
n
-
महावृत्तिसहितम् ।
नवे ।। ३७ ॥ वसे सवादीनि सर्वनामसंज्ञानि न भवन्ति । व्यन्याय यन्याय । सव्वनामसंख्ययोरिति वक्तव्ये न पूर्वनिपातः संख्याया। एवं प्रियविश्वाय । प्रियोभाय । इदमेव प्रतिषेधवचनं ज्ञापमत्र तदन्तविधिरस्तीति । तेन परमसर्वस्मे इत्यत्रापि सर्वनामसंज्ञा । ननु सर्वनामसंज्ञायामन्वर्थविज्ञानात्संज्ञोपसर्जननिवृत्तिरुक्ता सापसजनश्च वस इति सर्वनामसंज्ञायाः प्राप्त्यभावात्सूत्रमिदमनर्थकम् । नानर्थकमेतत् प्रयोजनसद्भावात् । त्वक पिताऽस्य अहकं पिताऽस्य त्वत्कपितृकः । मत्कपितृकः । वसावयवस्य सर्वनामसंज्ञाविरहादग्मा भूत् । कुत्साद्यर्थे के परतस्त्येवोश्चेति त्वमादेशै स इत्येव । एकैकस्मिन् । एकोवववदित्यातिदेशिके वसे प्रतिषेधोमा भूत् ।वाधिका रे पुनर्वग्रहणं वसगर्भे द्वन्द्वे ऽपि नित्यप्रतिषेधार्थम् । वस्त्रान्तरगृहान्तरा इति ॥
भासे ॥ ३८॥ भासे सवादीनि सर्वनामसंज्ञानि न भवन्ति । मासपूर्वीय । संवत्सरपूर्वाय । मासेन पूर्वः । पूर्वावरसदृशादि सूत्रेण भासः। स इतिवर्तमाने पुनः सग्रहणं भासाथै वाक्ये ऽपि तत्संज्ञाप्रतिषेधार्थम् । मासेन पूर्वीय । मुख्ये च पूर्वावरेत्यादिभासे यद्वाक्यं तत्र प्रतिषेधो न साधनं कृता बहुलमिति भासे । त्वयका कृतम् । मयका कृतम् । अन्यथा त्वत्केन कृतं मत्केन कृतमित्यनिष्टं स्यात् । त्वयका मयकेति पूर्व त्वमादेश ततः सुवन्तादक । तथाग्विधी वक्ष्यति मृदः सुप इति बवयमपीहा
EPORNOHAmoctact
R
PURadman
nepPM
CARDSena