SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ma २७६ mpaineaasaamaanaamparmanane जैनेन्द्रव्याकरणम् । करणे यजः ॥ १३ ॥ णिनिति वर्त्तते । करणे सुबन्ते वाचि यजे भूते णिन् भवति । अग्निष्टोमेन यजते अग्निष्टोमयाजी । वाजपेययाजी । विशेषणस्य करणत्वं यजनसामान्य यजेरर्थः ॥ कर्मणि हनः ॥ ७४ ॥ कर्मणि वाचि हन्ते क्न् भवति भूते । पितृव्यं हतवान् पितृव्यघाती। मातुलघाती । कुत्साविशेष इति वक्तव्यमिह मा भूत् । देवदत्तं हतवान् देवदत्तघातः ॥ ब्रह्मभ्रूणवत्रेषु क्विप ॥ ५ ॥ ब्रह्म प्रण न इत्येतेषु कर्मसु हन्तः किप् भवति। ब्रह्माणं हनवान् । ब्रह्महा । भ्रूणहा । वहा । सामान्येन किपि सिद्ध नियमार्थमिदम् । ब्रह्मादिष्वेव कर्मसु हन्तेः किन्नान्यस्मिन् । मित्रं हतवान् मित्रघातः। उभयथा नियमश्चायम् । ब्रह्मादिषु कर्मसु भूते किवेव नान्यस्त्यः । उभयथा शिष्यैः प्रतिपन्नत्वात् उभयथा नियमो लभ्यते । कथं मधुहा चिन्त्यमेतत् । हन इत्येव । ब्रह्माणं कृतवान् । भूत इत्येव । ब्रह्मणं हन्ति हनिष्यति वा ।। सुकर्म पमन्त्र पुण्ये कृजः॥ १६ ॥ किविति वर्तने । सुशन्दे वाचि कमादिषु च करोतः कि भवति भूते । सुष्टु कृतवान् सुकृत् । कर्मकृत् । पापकृत् । पुण्यकृत् । एषोऽप्युभयथा नियमः । स्वादिष्वेव वाक्षु कृतः किप भवति नान्यस्मिन् । खत्रं कृतवान सूत्र mmmmcoms
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy