________________
२८०
महावृत्तिसहितम् |
कारः । स्वादिषु च भूते किवेव नान्यरत्यः । कृञ इति किम् । पापं चितवान् । भूत इत्येव । कर्म करोतीति कर्मकारः । स्वादिष्वेव भूते किम्भवतीति नायमिह नियम इत्येके । तेन भाष्यकृत् शास्त्रकृत् तीर्थकृदित्येवमादि सिडम् । वर्तमानकाल विवक्षा वा तेनानियमः ॥ सामे सुञः ॥ 99 ॥
सोमे कर्मणि सुनातेः विष्भवति भूते । सेामं सुतवान् सोमसुत् । सामसुतौ । सोमसुतः । एषोऽप्युभयथा नियमः । साम एव वाचि सुनोतेः किन्नान्यस्मिन् । सुरां सुतवान् सुरासावः । सेोमे वाचि भूते किबेव नान्यस्त्यः । सुत्र इति किम् । सोमं कृतवान् । भूत इत्येव । सामं सुनोति सोमसावः ॥
अग्नौ चेः ॥ ७८ ॥
अग्नौ कर्म्मणि चिनोतेः किर्भवति भूते । अग्रि चितवान् अग्रिचित् । अग्रिचितौ । अग्रिचितः । अयमप्युभयथा नियमः अग्नावेव वाचि नान्यस्मिन् । कुड्यं चितवान् कुड्यचाय: । श्रग्नौ वाचि भूते किबेव नान्यस्त्यः | चेरिति किम् । अग्निं कृतवान् । भूत इत्येव । अग्निं विनोति अग्निचायः ॥
कर्म्मण्यग्याख्यायाम् ॥ ७६ ॥
कर्मणीति प्रकृतं वर्त्तते । कर्मणि वाचि चिनेrतेः कर्म्मणि कारके किम्भवति समुदायेन चेदग्न्याख्या गम्यते । श्येन इव चितः श्येनचित् । काक इव चितः काकचित् ।