________________
महावृत्तिसहितम् । तेनअङ्गगात्र कराठेभ्यो वा प्रतिषेध. । मृदङ्गी । मृदङ्गा । मृद्गात्री। मृद्गात्रा। स्निग्धकराठी। स्निग्धकराठा। वसाधिकारे पुनय गन. हणं पार्थम् । अधिकेशी। अधिकेशा । निकेशी। नि:केशा माला। इह कस्मान्न भवति कल्याण पाणिपादमस्याः कल्याणपाणि. पादा । स्वाङ्गसमुदायः स्वाङ्गग्रहणेन न गृह्यते किम् स्वांग अद्रवं मूर्तिमत्स्थान प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं चेत् तस्य चेत् तत तथायुतम् । स्वाङ्ग मुखादि । अद्रअमिति किम् । बहुक फा। मूर्तिमदिति किम् । बहुज्ञाना । प्राणिस्थमिति किम् । क्षक्षणमुखा शाला । अविकारजमिति किम् । बहुसोका । अतस्थं तत्र दृष्ट च प्राक् प्राणिनि दृष्ट संप्रत्यप्राणिस्थमपि स्वाङ्गम् । दीर्घ केशी । दीर्घ केशा रथ्या। तस्य चेततत् तथा युतम् येन प्रकारेण प्राणिनो युतं दृष्टं तस्या प्राणिनोपि यदि तत्तथायुतं दृश्यते एवमपि स्वाङ्गम् । दीर्घमुखा दीर्घमुखी अर्चा ॥
नाशिकोदरौष्ठजवादन्तकर्णशृङ्गात् ॥ ४८ ॥
स्वाहानीच इति वर्तते । वेति च । नाशिकादयो ये नीचः तदन्तान्मृदः वा ङीत्यो भवति । दीर्घनासिकी । दीर्थनासिका । तनूदरी । तनूदरा । विम्बोष्ठी । विम्बोष्ठा । ओत्वोष्ठयोर्खासे पररूपमुपसंख्यास्यते । समजवी । ममजङ्का । समदन्ती । समदन्ता । चारुकर्णी। चारुकर्णा । तीक्ष्णशङ्गी । तीक्ष्ण शङ्गा । नासिकोदरयोर्बहुच इत्य नन्तरे प्रतिषेधे प्राप्ते ग्रहणम् । सहनविद्यमानलक्षणस्तु प्रतिषेधो भवत्येव शेषाणामस्फोडइति पूर्वस्मिन् प्रतिषेधे प्राप्त उपादानम्।महादिप्रतिषेधस्तु भवत्येव। पुच्छाच्चेति वक्तव्यम् दीर्घपुच्छी। दोघंपुछा कबरमणिशरविषेभ्यो नित्यमिति वक्तव्यम् । कबरं पुच्छमस्याः कबरपुच्छी। मणिः पुच्छे
Ummans