________________
am
a
dnaamsoommausammandutomaniamendednisonmadinda
i
ndakodamdasini
महावृत्तिसहितम् ।
ग्रावपूर्वात् स्तोतेः किप भवति शोलादिषु । ग्रावानं स्तौनीत्येवंशोलः ग्रावस्तुत् । शीलादिषु वा समविधि - स्तीति सामान्य लक्षणः किप न प्राप्नोति पुनर्विधीयते ॥
अन्येन्योऽपि ॥ १५ ॥ अन्येभ्योऽपि धुभ्यः शीलादिषु किप भवति । अपि ग्रहणं विकल्पार्थम् । अन्येभ्योपि धुभ्यः शीलादिष्वपि भवत्यशीलादिष्वपि तत्राभिधानवशात् । भ्राजभासधुवद्युतेर्जिपृजुभ्यः शीलादिषु किप भवति । अन्येभ्योऽन्यत्र । विभ्र नजशीले विभ्राट् । विभ्राजैा। भाः । भासौ ।धूर्वाणः शीलः। धूःधुरौ । विद्युत् । विद्युता। ऊर्क ऊर्जा । पूः । पुरौ । जुः । जुचौ । जुवः । क्किपिचिप्रच्छाय स्तुकटप्रुजुश्रीणां दीरजिश्चेति दीत्वम् । अन्येभ्यो शीरादिषु । पक् । यच । भित् । भिदौ । छित् । छिदी। वाक् । प्रच्छेः प्राट् । प्रायतस्तृः । कटप्रूः॥
भुवः रव्वन्तरे ॥ १८ ॥ भवते किप भवति रवावन्तरे च गम्यमाने। मित्रभूः। मित्रभुवौ । मित्रभुवः। अन्तरे। प्रतिभूः। प्रतिभुवी। प्रतिभुवः । पूर्वेणैव सिद्ध नियमार्थमेतत् रवन्तरयोरेव भुवः शीलादिष नान्यत्र । भविता । भावुकः ॥
विप्रसमाऽखा डुः ॥ १५६ ॥ शीलादिष्विति निहतम् । सम्प्रतीत्यनुवर्तते एव । बिप्रसंपूर्वीडो बो दुर्भवति अक्षा । विभुः। प्रभुः। शम्भु.। अखाविति किम् । विभुनाम कश्चित् । डुप्रकरणे मितद्प्रभृतीनामुपसंख्यानम् । मितं द्रवति मितद्रः । शम्भुः ।।
-