SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ nane R जैनेन्द्रव्याकरणम्। दाम्नीशसयुयुजस्तुतुदसिसिचमिह पतदशनहः करणे त्रट् ॥ १६० ॥ दाप् लवन इत्येवमादिभ्यः करणे कारके ब्रट भवति । दान्ति तेन दात्रम् । नेत्रम् । शस्त्रम् । योत्रम् । योक्रम् । स्तोत्रम् । तीत्रम् । सेत्रम् । सेक्रम् । मेढ़म् । पत्रम् । दंष्ट्रा । अजादिषु पाठाहःपू । नधी। दंशेः कृतनखस्थनिर्देशो ज्ञापकः कचिदन्यत्रापि नखम् । दशनः । धात्रपात्रे ॥ १६१ ॥ धात्रपात्रइत्येते शब्दरूपे निपात्येते। धेटः कर्मणि त्रद निपात्यते । धयंति तामिति धात्री। पोत्रमिति पुनातेः पवतेर्वा करणे ब्रट् निपात्यते। हलस्य सूकरस्य वा मुखं चेद्भबति हलस्य पोत्रम् । सुकरस्य पोत्रम् । लूधूसूखनर्तिसहचर इत्रः॥ १६२ ॥ करण इति वर्तते । ल्वादिभ्यो धुभ्यः करणे इत्रो भवति । लुनाति तेन लषित्रम्। धुवति तेन धवित्रम् । मुवति तेन सवित्रम् । खनित्रम् । अरित्रम् । साहित्रम् ।। चरित्रम्। पुवः खा ॥ १६३ ॥ करण इति वर्तते । पचतेः पुनातेयं करणे इत्रो भवति खुविषये । पूयतेऽनेन पवित्रम् । पवित्रा नाम नदो। कतरि चर्षिदेवतयाः ॥ १६४ ॥ पुव इत्रो भवनि कर्तरि करणे च कारके । ऋषिदेवतयोरभिधेययोभिन्नयोगनिर्दष्टत्वाद्यथासंख्यं न भवति oma a wereasamsunusalamiproomspreeMUNamanpowantmumping Anamnagememmmmnea - - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy